________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः
३८१
दर्शनम् अभिप्रायः । किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः । पुनरपि किम्भूतोऽसौ ? – आयाणमित्यादि । आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति । किं चास्य भवति ? इत्याह
[सू०१३१ ] किमत्थि उवधी पासगस्स, ण विज्जति ? for a aa |
॥ सीतोसणिज्जं ततियमज्झयणं सम्मत्तं ॥
कित्थि इत्यादि । पश्यकस्य केवलिनः उपाधिः विशेषणम्, उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म । स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ? नास्तीति । एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिने कथयति यथा - सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता 10 सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि न पुनः स्वमतिविकल्पशिल्परचनयेति ॥
गत: सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः । तत्समाप्तौ चातीताऽनागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति । छ ॥ ग्रन्थशत ७९० ।। छ ।
نا
5
१. आयाणं इत्यादि ख च । २. किमत्थीत्यादि ग घ ङ । ३. इत्युपाधिः ख । ४. हिरण्यादि भावतो ख च । ५. गौतमस्वामी घ ङ । ६. तत्परिसमाप्तौ ख च । ७. ग्रन्थाग्रम् ७९० ।। छ ।। घ ङ च ७९० मात्रं गतौ, खप्रतौ त्वसौ ग्रन्थाग्रसूचको न वर्तते पाठ: ।
15