________________
३८०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे [सू०१३०] जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी, जे मायदंसी से लोभदंसी, जे लोभदंसी से पेज्जदंसी, जे पेज्जदंसी से दोसदंसी, जे दोसदंसी से
मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से 5 जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से णिरयदंसी, जे णिरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी।
से मेहावी अभिणिवट्टेज्जा कोधं च माणं च मायं च लोभं च पेज्जं च दोसं च मोहं च गब्भं च जम्मं च मारं च 10 णरगं च तिरियं च दुक्खं च ।
एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि ।
__ जे कोहदंसीत्यादि । यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाद् ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति । यदि वा 15 यः क्रोधं पश्यत्याचरति स मानमपि पश्यति मानाध्मातो भवतीत्यर्थः
एवमुत्तरत्रापि आयोज्यं यावत् स दु:खदर्शीति, सुगमत्वाद् न विवियते । साम्प्रतं क्रोधादेः साक्षान्निवर्तनमाह
से इत्यादि । स मेधावी अभिनिवर्तयेत् व्यावर्तयेत् । किं तत् ? क्रोधमित्यादि यावद् दुःखम्, सुगमत्वाद् व्याख्यानाभावः । स्वमनीषिका20 परिहारार्थमाह
एयमित्यादि । एतत् अनन्तरोक्तमुद्देशकादेर्वारभ्य पश्यकस्य तीर्थकृतः
१. ०रूपाद् घ । २. ०पि योज्यं ख-चप्रती विना । ३. एयं इत्यादि ख च । ४. ०मुद्देशादेर्वा० ख, ०मुद्देशकादेरारभ्य घ ङ।