Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 415
________________ ३८० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे [सू०१३०] जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी, जे मायदंसी से लोभदंसी, जे लोभदंसी से पेज्जदंसी, जे पेज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से 5 जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से णिरयदंसी, जे णिरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिणिवट्टेज्जा कोधं च माणं च मायं च लोभं च पेज्जं च दोसं च मोहं च गब्भं च जम्मं च मारं च 10 णरगं च तिरियं च दुक्खं च । एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि । __ जे कोहदंसीत्यादि । यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाद् ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति । यदि वा 15 यः क्रोधं पश्यत्याचरति स मानमपि पश्यति मानाध्मातो भवतीत्यर्थः एवमुत्तरत्रापि आयोज्यं यावत् स दु:खदर्शीति, सुगमत्वाद् न विवियते । साम्प्रतं क्रोधादेः साक्षान्निवर्तनमाह से इत्यादि । स मेधावी अभिनिवर्तयेत् व्यावर्तयेत् । किं तत् ? क्रोधमित्यादि यावद् दुःखम्, सुगमत्वाद् व्याख्यानाभावः । स्वमनीषिका20 परिहारार्थमाह एयमित्यादि । एतत् अनन्तरोक्तमुद्देशकादेर्वारभ्य पश्यकस्य तीर्थकृतः १. ०रूपाद् घ । २. ०पि योज्यं ख-चप्रती विना । ३. एयं इत्यादि ख च । ४. ०मुद्देशादेर्वा० ख, ०मुद्देशकादेरारभ्य घ ङ।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472