Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 413
________________ ३७८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वीईवयंति ? गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयंति । एवं दुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं, चउमासपरियाए गह-नक्खत्त-तारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिम-सूरियाणं जोइसिंदाणं जोइसराईणं तेजोलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोग-लंतगाणं देवाणं, नवमासपरियाए महसुक्क-सहस्साराणं देवाणं, दसमासपरियाए आणय-पाणय-आरण-अच्चुयाणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीईवयइ, तेण परं सुक्क सुक्काभिजाई भवित्ता तओ पच्छा 10 सिज्झइ । [ ] यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेवापवर्तते उत न ? इत्याह एगं विगिंचमाणे इत्यादि । एकम् अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथक् अन्यदपि दर्शनादिकं क्षपयति । बद्धायुष्कोऽपि 15 दर्शनसप्तकं यावत् क्षपयति पृथक् अन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनमेकं क्षपयति, पृथक् क्षयान्यथानुपपत्तेः । किंगुणः पुनः क्षपकश्रेणियोग्यो भवति ? इत्याह सड्डी इत्यादि । श्रद्धा मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् आज्ञया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः 20 मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति । किञ्च १. वीयवयंति क, वीतीवयंति ग, वीइवयंति घ ङ । २. एगमासपरियाए ख । ३. तेउल्लेस्सं ख, तेअलेस्सं ङ । ४. वीइवयइ क घ, वीयीवयेति ग, वीइवइई ङ, वीईवयति च। ५. गहगण-णक्खत्त० ख घ च । ६. जोइसियाणं जोइसरातीणं ख च, ग-ङप्रत्योः पाठपतनम् । ७. जोइसराणं क । ८. तेयल्लेस्सं ख, तेयलेस्सं च । ९. आरण-ऽच्चुयाणं ग घ च । १०. एक्कारसमासे मेवे० ख, एक्कारसमासपरि० च । ११. तेउल्लेसं ख, तेउलेसं ग, तेयलेस्सं च । १२. वीतीवयइ ग, वीइवयइ ङ। १३. मुक्के मुक्काभिजाई ग, “शुक्लाभिज्झस (सुक्काभिजाई सिज्झइ ?) इति शुक्लं सिद्धम्' जै०वि०प० । १४. ततो ख च । १५. सिज्झाइ क । १६. किमेकादिक्षपणादेवाप० ख । १७. इत्यत्राह ख ग च । १८. ०माणेत्यादि ख च । १९. पृथगन्यक्षया० ग । २०. सड्डीत्यादि क ग । २१. वर्तते च । २२. तीर्थकरागमा० क ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472