________________
३७८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वीईवयंति ? गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयंति । एवं दुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं, चउमासपरियाए गह-नक्खत्त-तारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिम-सूरियाणं जोइसिंदाणं जोइसराईणं तेजोलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोग-लंतगाणं देवाणं, नवमासपरियाए महसुक्क-सहस्साराणं देवाणं, दसमासपरियाए आणय-पाणय-आरण-अच्चुयाणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीईवयइ, तेण परं सुक्क सुक्काभिजाई भवित्ता तओ पच्छा 10 सिज्झइ । [ ]
यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेवापवर्तते उत न ? इत्याह
एगं विगिंचमाणे इत्यादि । एकम् अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् पृथक् अन्यदपि दर्शनादिकं क्षपयति । बद्धायुष्कोऽपि 15 दर्शनसप्तकं यावत् क्षपयति पृथक् अन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनमेकं
क्षपयति, पृथक् क्षयान्यथानुपपत्तेः । किंगुणः पुनः क्षपकश्रेणियोग्यो भवति ? इत्याह
सड्डी इत्यादि । श्रद्धा मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् आज्ञया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः 20 मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति । किञ्च
१. वीयवयंति क, वीतीवयंति ग, वीइवयंति घ ङ । २. एगमासपरियाए ख । ३. तेउल्लेस्सं ख, तेअलेस्सं ङ । ४. वीइवयइ क घ, वीयीवयेति ग, वीइवइई ङ, वीईवयति च। ५. गहगण-णक्खत्त० ख घ च । ६. जोइसियाणं जोइसरातीणं ख च, ग-ङप्रत्योः पाठपतनम् । ७. जोइसराणं क । ८. तेयल्लेस्सं ख, तेयलेस्सं च । ९. आरण-ऽच्चुयाणं ग घ च । १०. एक्कारसमासे मेवे० ख, एक्कारसमासपरि० च । ११. तेउल्लेसं ख, तेउलेसं ग, तेयलेस्सं च । १२. वीतीवयइ ग, वीइवयइ ङ। १३. मुक्के मुक्काभिजाई ग, “शुक्लाभिज्झस (सुक्काभिजाई सिज्झइ ?) इति शुक्लं सिद्धम्' जै०वि०प० । १४. ततो ख च । १५. सिज्झाइ क । १६. किमेकादिक्षपणादेवाप० ख । १७. इत्यत्राह ख ग च । १८. ०माणेत्यादि ख च । १९. पृथगन्यक्षया० ग । २०. सड्डीत्यादि क ग । २१. वर्तते च । २२. तीर्थकरागमा० क ।