________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः
३७७
पादानकारणं वा यान्ति गच्छन्ति वीराः कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानं चारित्रम्, तच्चानेकभवकोटिदुर्लभम् लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते महच्च तद् यानं च महायानम्, यदि वा महद्यानं सम्यग्दर्शनादित्रयं यस्य स महायान: मोक्षस्तं यान्तीति सम्बन्धः । स्यात् किमेकेनैव भवेनावाप्त- 5 महायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण ? उभयथाऽपि ब्रूमः, तद्यथा— अवाप्ततद्योग्यक्षेत्र-कालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिः । अपरस्य त्वन्यथेति दर्शयति
परेण परमित्यादि । सम्यक्त्वप्रतिषिद्धनरक - तिर्यग्गतयो ज्ञानावाप्तयथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति । 10 ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्र - सुकुलोत्पत्त्या -ऽऽरोग्य-श्रद्धा-श्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति । पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयम भावस्याशेषकर्मक्षयाद् मोक्षः । तदेवं परेण संयमेनोद्दिष्टविधिना परं स्वर्गं पारम्पर्येणापवर्गमपि यान्ति । यदि वा परेण सम्यग्दृष्टिगुणस्थानेन परं देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधि - 15 तिष्ठन्ति । परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति । एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद् गतं किं वा शेषम् ? इत्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति । यदि वा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च
जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कैस्स तेयलेस्सं
१. धीराः घ ङप्रती विना । २. ०पि क्रम:, तथा चावाप्त० क । ३. अवाप्तयोग्य० ङ अवाप्ततद्योगक्षेत्र० च । ४ परं इत्यादि ख च । ५. ० नरकगति तिर्य० घ ङ । ६. ज्ञानावाप्तियथा ० ख ग च विना । ७. ०भावस्य शेष० ग । ८. ० पर्यन्तगुण० ख ग च । ९. ०जीवितं ख । १०. नाकाङ्क्षन्तीति घ च । ११. ०त्युत्तरोत्तरं ख । १२. “ तेजोलेश्याम् इति सुखलेश्य (श्या) म्" जै०वि०प० । १३. " अज्झत्ता[ ए ] इति अज्झत्तया " जै०वि०प० । १४. कस्स इति देवादेः " जै०वि०प० । १५. तेयालेस्सं क. तेउल्लेस्सं ख, तेअलेस्सं ङः ।
20