Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३५६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उववायं चयणं नच्चा, उपपातं जन्म, च्यवनं पातः, तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति । यतो नि:सारो विषयग्रामः समस्तसंसारो वा सर्वाणि च स्थानान्यशाश्वतानि । ततः किं कर्तव्यम् ? इत्याह
अणन्नमित्यादि । मोक्षमार्गाद् अन्यः असंयमः, नान्यः अनन्यः 5 ज्ञानादिः, तं चर माहण इति मुनिः । किञ्च
से न छणे० इत्यादि । स मुनिः अनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात्, नापरं घातयेत्, घ्नन्तमन्यं न समनुजानीत । चतुर्थव्रतसिद्धये त्विदमुपदिश्यते
__निविद० इत्यादि । निर्विन्दस्व जुगुप्सस्व विषय जनितां नन्दी प्रमोदम् । 10 किम्भूतः सन् ? प्रजासु स्त्रीषु अरक्तः रागरहितः, भावयेच्च यथा-एते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः । अतस्तदर्थं परिग्रहाग्रहयोगपराङ्मुखो भवेदिति । उत्तमधर्मपालनार्थमाह
अणोम० इत्यादि । अवमं हीनं मिथ्यादर्शना-ऽविरत्यादि तद्विपर्यस्तमनवमम् तद् द्रष्टुं शीलमस्येत्यनवमदर्शी सम्यग्दर्शन-ज्ञान-चारित्रवान्, एवम्भूतः 15 सन् प्रजानुगां नन्दी निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसन्दर्शी स किम्भूतो भवति ? इत्याह
निसन्न० इत्यादि । पापोपादानेभ्यः कर्मभ्यः निषण्णः निविण्णः पापकर्मभ्यः पापकर्मसु वा कर्तव्येषु निवृत्त इति यावत् । किञ्च[सू०१२० ] कोधादिमाणं हणिया य वीरे,
लोभस्स पासे णिरयं महंतं ।
20
१. चवणं ग घ ङ। २. तज्ञा( ज्ज्ञा )त्वा ख । ३. समस्तं संसारो घ, समस्तः संसारो च । ४. अणण्णं इत्यादि च । ५. ज्ञानादिकः घ ङ। ६. छण घ ङ। ७. नाप्यपरं ख च, न परं घ, ङप्रतौ पाठभङ्गः । ८. ०त्, घातयन्तं न सम० ख-चप्रती ऋते । १. समनुजानीयात् ग। १०. ० जनितनन्दी ख । ११. "त्रपुषीफलनिबन्धनं कटुकर्कटीविण्टम्'' स०वि०प० । १२. "निबन्धन इति वृन्तम्'' जे०वि०प० । १३. सम्यग्ज्ञान-दर्शन-चारित्रवान् च। १४. एवभूतं (तां ?) नन्दी ख । १५. यश्चानवमदर्शी च ।

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472