Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः ३७३ क्रोध-मान-माया-लोभवमनादेव पारमार्थिकः श्रमणभावः, न तत्सम्भवे सति, यत उक्तम्
सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुपुकं व निष्फलं तस्स सामण्णं ॥ जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेत्तो हारेइ नरो मुहत्तेणं ॥ [ स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह
एयमित्यादि । एतत् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं सर्वं निरावरणत्वात् पश्यति उपलभते इति पश्यः, स एव पश्यकः तीर्थकृत् श्रीवर्धमानस्वामी तस्य दर्शनम् अभिप्रायः । यदि वा दृश्यते यथावस्थित- 10 वस्तुतत्त्वमनेनेति दर्शनम् उपदेशः, न स्वमनीषिका । किम्भूतस्य पश्यकस्य दर्शनम् ? इत्याह
उवरय इत्यादि । उपरतं द्रव्य-भावशस्त्रं यस्यासावुपरतशस्त्रः । शस्त्राद्वोपरतः शस्त्रोपरतः । भावशस्त्रं त्वसंयमः कषाया वा तस्मादुपरतः । इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरम- 15 ज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः । एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति । शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह
पलियंतकडस्स पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारि- 20 कषायशस्त्रोपरमात् कर्मपर्यन्तकृद् एवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह
आयाणमित्यादि । आदीयते गृह्यते आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं
१. पारमार्थिकश्रमण० ख । २. हुंति घ ङ च । ३. नारोइ ग । ४. उवर इत्यादि । ख घ । ५. भावे शस्त्रं घ च । ६. कषायो ख । ७. कषायकलाषवमनमृते ख । ८. वा ग । ९. तन्मार्गानुयायि कषाय० ख । १०. तीर्थङ्कर० ख । ११. पलियंतकरस्स ख-गप्रती विना । १२. ०स्तस्यैव तद् च । १३. सम्बन्धः ख । १४. आयाणं इत्यादि ख ।

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472