Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 401
________________ ३६६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे रूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थार्थम्, द्रव्यार्थतया त्वेकत्वमेवेति । यदि वा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्ति अभिलषन्ति । के ? तथागताः राग-द्वेषाभावात् पुनरा वृत्तिरहिताः । तुशब्दो विशेषमाह यथा-मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, 5 सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-विहूयकप्पे इत्यादि । विविधम् अनेकधा धूतम् अपनीतमष्टप्रकारं कर्म येन स विधूतः । कोऽसौ ? कल्पः आचारः, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीता-ऽनागतसुखाभिलाषी न भवतीति यावत् । एतदनुदर्शी च किंगुणो भवति ? इत्याह10 निज्झोस इत्यादि । पूर्वोपचितकर्मणां निर्दोषयिता क्षपकः क्षपयिष्यति वा, तृजन्तमेतद् लुडन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुख-दुःखविकल्पाभासस्य यत् स्यात् तद् दर्शयति का अरई के आणंदे इष्टाप्राप्ति-विनाशोत्थो मानसो विकारोऽरतिः, 15 अभिलषितार्थावाप्तावानन्दः । योगिचित्तस्य तु धर्म-शुक्लध्यानावेशावष्टब्ध ध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यतेकेय मरतिर्नाम ? को वाऽऽनन्द इति ? नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तहरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानात्, यतो20 ऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरति-रती, तदाह १. "पर्यायरूपा० इति पर्यायमाश्रित्य तदेव वस्तु तदेव न, किन्तु भिन्ना-ऽभिन्नरूपा" जै०वि०प० । २. त्वेकत्वमिति ग । ३. ०न्ति वा । के ? क-खपुस्तके विना । ४. मोहभयादेके ख । ५. ०म्भूत इति दर्शयति-विहूय० ख । ६. कल्पो येन स ख । ७. एवैतदनु० क । ८. ०संसारिसुख० ग, ०संसारदुःख० च । ९. याणंदे ग । १०. च ख । ११. ० स्थानमित्यतो० ख । १२. ०मरति: ? को ख, ०मरतिनाम ? ग । १३. “[ए]तदन्यत्र इति इहैव ग्रन्थे अन्यत्र प्रक्रमे" जै०वि०प० १४. चेत् तद् न ख ।

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472