Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 402
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः ३६७ ऐत्थं पीत्यादि । अत्राप्यरतावानन्दे वोपसर्जनप्राये न विद्यते ग्रह : गा तात्पर्यं यस्य सोऽग्रहः । स एवम्भूतः चरेत् अवतिष्ठेत । इदमुक्तं भवति — शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह सव्वमित्यादि । सर्वं हास्यं तदास्पदं वा परित्यज्य आङ् 5 मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनः गुप्तः मनो- वाक्- कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परि: समन्ताद् व्रजेत् परिव्रजेत् संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद् भवति, न पॅरोपाधिनेति दर्शयति— पुरिसा इत्यादि । यदि वा त्यक्तगृह पुत्र - कलत्र - धन-धान्य - हिरण्यादि - 10 तया अकिञ्चनस्य समतॄण-मणि-मुक्ता-लेष्टु-काञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत् तदपनोदार्थमाह - पुरिसा इत्यादि । पूर्णः सुख-दुःखयोः पुरि शयनाद्वा पुरुषः जन्तुः, पुरुष द्वीरामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात् तदनुष्ठानसमर्थत्वाच्चेति । कश्चित् संसारोद्विग्नो विषमस्थितो वाऽऽत्मान मनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते यथा - हे 15 पुरुष ! हे 'जीव ! तव सदनुष्ठानविधायित्वात् त्वमेव मित्रम्, विपर्ययाच्चामित्रः, किमिति बहिर्मित्रम् इच्छसि मृगयसे, यतो ह्युपकारि मित्रम्, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिक गुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुम् । योऽपि संसारिसुखसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितम्, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वाद् अमित्र एवासौ । इदमुक्तं 20 भवति—आत्मैवाऽऽत्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखो १. एत्थं पि इत्यादि । तत्रा० ख । २. यस्येत्यग्रहः ख । ३. तदाग्रहग्रहग्रहरहित० ग । ४. ०प्युपदेशनायाह घ । ५. सव्वं इत्यादि ख । ६. परित्यजेत ( त्) मर्या० ख । ७. परि ख ग च । ८. परोपरोधेनेति घ ङ । ९. ०मुक्त० घ ङ विना । १०. ०द्वाराद्वामन्त्रणं ख । ११. तत्तदनुष्ठान० च । १२. संसारादुद्विग्नो कपुस्तकं विना । १३. विषमस्थो ख । १४. ० मनुशास्ते ख । १५. जीव ! ते तव घ ङ । १६. मृगयसि ग । १७. ०कैकान्तगुणोपेतः सन्मार्ग० ग । १८. ० गुणोपेतः सुमार्ग० ख । १९. ०य्योपकार्यता- मित्रा० ङ ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472