________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः
३६७
ऐत्थं पीत्यादि । अत्राप्यरतावानन्दे वोपसर्जनप्राये न विद्यते ग्रह : गा तात्पर्यं यस्य सोऽग्रहः । स एवम्भूतः चरेत् अवतिष्ठेत । इदमुक्तं भवति — शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह
सव्वमित्यादि । सर्वं हास्यं तदास्पदं वा परित्यज्य आङ् 5 मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनः गुप्तः मनो- वाक्- कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परि: समन्ताद् व्रजेत् परिव्रजेत् संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद् भवति, न पॅरोपाधिनेति दर्शयति—
पुरिसा इत्यादि । यदि वा त्यक्तगृह पुत्र - कलत्र - धन-धान्य - हिरण्यादि - 10 तया अकिञ्चनस्य समतॄण-मणि-मुक्ता-लेष्टु-काञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत् तदपनोदार्थमाह - पुरिसा इत्यादि । पूर्णः सुख-दुःखयोः पुरि शयनाद्वा पुरुषः जन्तुः, पुरुष द्वीरामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात् तदनुष्ठानसमर्थत्वाच्चेति । कश्चित् संसारोद्विग्नो विषमस्थितो वाऽऽत्मान मनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते यथा - हे 15 पुरुष ! हे 'जीव ! तव सदनुष्ठानविधायित्वात् त्वमेव मित्रम्, विपर्ययाच्चामित्रः, किमिति बहिर्मित्रम् इच्छसि मृगयसे, यतो ह्युपकारि मित्रम्, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिक गुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुम् । योऽपि संसारिसुखसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितम्, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वाद् अमित्र एवासौ । इदमुक्तं 20 भवति—आत्मैवाऽऽत्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखो
१. एत्थं पि इत्यादि । तत्रा० ख । २. यस्येत्यग्रहः ख । ३. तदाग्रहग्रहग्रहरहित० ग । ४. ०प्युपदेशनायाह घ । ५. सव्वं इत्यादि ख । ६. परित्यजेत ( त्) मर्या० ख । ७. परि ख ग च । ८. परोपरोधेनेति घ ङ । ९. ०मुक्त० घ ङ विना । १०. ०द्वाराद्वामन्त्रणं ख । ११. तत्तदनुष्ठान० च । १२. संसारादुद्विग्नो कपुस्तकं विना । १३. विषमस्थो ख । १४. ० मनुशास्ते ख । १५. जीव ! ते तव घ ङ । १६. मृगयसि ग । १७. ०कैकान्तगुणोपेतः सन्मार्ग० ग । १८. ० गुणोपेतः सुमार्ग० ख । १९. ०य्योपकार्यता- मित्रा० ङ ।