Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः
३६३
त्कृष्टभेदमित्येतत् भावतः परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि राग-द्वेषाभ्यां न लिप्यते, तदकरणादिति भावः । स्यात्किमालम्ब्यैतत् कर्तव्यम् ? इत्याह
आगइमित्यादि । आगमनम् आगतिः । सा च तिर्यङ्-मनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावात् । देव-नारकयोर्द्वेधा तिर्यङ् - मनुष्यगतिभ्या - 5 मेवागमनसद्भावात् । एवं गतिरपि । मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावात् । अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वाद् अन्तौ राग-द्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तर
क्रियामाह
से इत्यादि । सः आगति-गतिपरिज्ञाता राग-द्वेषाभ्यामनपदिश्यमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, ने हन्यते नरकगत्यानुपूर्व्यादिना भूयशः, अथवा राग-द्वेषाभावात् सिद्धयत्येव । तदवस्थस्य चैतानि छेदनादीनि विशेषणानि कंचणमिति विभक्तिपरिणामात् केनचित् सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते राग-द्वेषोपशमादिति । तदेवमागति- 15 गतिपरिज्ञानाद् राग-द्वेषपरित्यागः, तदभावाच्च छेदनादिसंसारदुःखाभावः । अपरे च साम्प्रतेक्षिणः कुतो वयमागताः ? क्व यास्यामः ? किं वा तत्र नः सैम्पत्स्यते ? नैवं भावयन्ति, अतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह—
[सू०१२४ ] अवरेण पुव्वं ण सरंति एगे, किमस्स तीतं किं वाऽऽगमिस्सं ।
"न
१. ०त्कृष्टमित्येतत् क । २. आग इत्यादि । ख च । ३. ०नारकयोर्द्विधा च । ४. वा च । ५. ०रहट्ट० ग । ६. अन्तौ च राग० ख । ७. च घ ङ च । ८. ० गतिज्ञाता ङ । ९. हन्यते इति न नीयते" जै०वि०प० । १०. बहुशः ख घ ङ । ११. सिद्ध्यते च । तद० ग ङ । १२. कञ्चनमिति क । १३. सम्पद्यते ङ । १४. ०ते ? इत्याद्यनालोचकाः संसार० ख ।
10
20

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472