Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३५१ तज्जघन्येनान्तर्मुहूर्तम् उत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि । सूक्ष्मसम्परायिकस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकम्, उत्कृष्टतस्त्वन्तमुहूर्तमिति । तथोपशान्त-क्षीणमोह-सयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानम्, तच्च जघन्येन सामयिकम्, उत्कृष्टतो 5 देशोनपूर्वकोटिकालीयम् ।
इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणा-ऽन्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद् बन्धस्थानम् । ___दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चक-दर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वाद् नवविधम्, ततः स्त्यानधित्रिकस्यानन्तानुबन्धिभिः सह 10 बन्धोपरमे षड्विधम्, अपूर्वकरणसङ्ख्येयभागे निद्रा-प्रचलयोर्बन्धोपरमे चतुर्विधं बन्धस्थानम् ।
वेदनीयस्यैकमेव बन्धस्थानं सातमसातं वा बजतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् ।
मोहनीयस्य बन्धस्थानानि दश, तद्यथा-द्वाविंशतिः, मिथ्यात्वं षोडश 15 कषाया अन्यतरो वेदो हास्य-रतियुग्मा-ऽरति-शोकयुग्मयोरन्यतरद् भयं जुगुप्सा चेति, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः, सैव सम्यग्मिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वाऽनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानम्, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधम्, तदेव प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावाद् नवविधम्, एतदेव हास्यादियुग्मस्य भय- 20
१. "तद्रहितानि देव-मनुज(जा)युर्बन्धान्तर्मुहूर्ताभ्यां रहितानि'' जै०वि०प०, ०स्तद्रहितत्रयस्त्रिंश० ख । २. ०सम्परायस्य क प्रतिमृते । ३. मोहनीयस्य बन्धो० ख । ४. ०बन्धाभावाच्च षड्विधम् ख । ५. ०तस्त्वान्तौहूर्तिकमिति ख । ६. बध्नतामेकं बन्ध० क। ७. "अनन्तानुबन्धि[ भि ]रिति एतैर्बध्यमानैरेव एतद्बध्यते इति सूचयति'' जै०वि०प० । ८. बन्धोपरमात् षड्विधम् ग । ९. मोहनीयबन्ध० च । १०. अन्यतरवेदो घ ङ । ११. यतीनां इति खप्रतो नास्ति ।

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472