Book Title: Yantrarajo
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020948/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIgaNezAya namaH / yantrarAjo mlyendulrikRtttiikaashitH| causarvajJapadAmbujaM hRdi parAmRzya prabhAvyaM paraM jImantaM madanAkhyasUrisuguruM kalyANakalpadrumam / pikAnAM hitakAmyayA prakurune sadyantra rAjAga nAbhedayutaM camatkRtikaraM sUrirmahendrAbhidhaH // 1 // / praNamya sarvannapadAravindaM sUramahendrasya padAmbujaM c| tanAti tahumphitayanvarAjagranthasya TIkA malayendusUriH / atha prathamataH praticikIrSitasya sakalagaNitasArabhUtasya dhandarIjagranthasya nirantarAntarAyanirvApaNAya ziSTAcAraparipAlanAya ziSyapratiziSyaparamparAsupracayagamanAya bhaktajanamanaHsaMkalpakalpadrumAyamANasvAbhISTadevatAgurunamaskArapUrva For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / . . . . ! 026925 inmandir@kobatirth.org yantrarAjo tataH svalpasAraM viSadamidamatyantasugama bitanve'haM zAkhaM sahRdayahRdAnandakRtaye // 2 // kRptAstathA vahuvidhA yavanaiH khavANyAM yantrAgamA nijanijapratibhAvizeSAt / tAn vAridhIniva vilokya mayA sudhAvattatsArabhUtamakhilaM praNigadyate'tra // 3 // spaSTArtham / atha sUtrakadeva yantrarAjamahimAnamAcaSTe / yathA bhaTaH prauDharaNotkaTo'pi zasarvimuktaH pribhuutimeti| tahanmahAjyotiSanistuSo'pi yantraNa hono gaNakastathaiva // 4 // ___ idamapi spaSTArtham / . atra bhujakATyoH kramoktamajyAnayanam / yatmyAllavAdA: kalikAdikaM ta For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mayalayendusUrikataTIkAsahitaH / asya vyAkhyA bhujajdhAkoTijyAnayane bhujakoTibhAgAnAmadhastAdyadi kalAdikaM bhavati tadA tadatItabhAgyAntarakhaNDakena guNitaM ca SaSTayA hRtaM lakaM phale kSiptaM pratye kaM kramAtame ca bhujamaurvI koTimaurvI ca syAt / atrodAharaNam / raveH paramakrAntibhAgAH 23 kalAH 35 eSAM bhujajyAnayanArthameta eva bhujAMzAH kalpitA rAzitrayasya bhuja iti saMmA tatraiko rAziH triMzadaMzAH eteSAM bhujajyAnayanaM yathA kramajyAkoSThakeSu trayoviMzatyaMzAnAmadhastAprAptaM phalaM kalAH 14.6 vikalAH 38 tadadho'ntaraM 57 / 26 anenAntaraNa bhujabhAgAnAmadhaHsthitAH kalAH 35 guNitA jAtA 1985126. - adhaHsAthasya paSTayA bhAge labdhaM uparicitaM jAtA vikalA 2016 eSAM SaSTyA bhAge labdhAH kalAH 33 vikalA: 36 pUrvokta 1406 / 38 evaMrUpe yojitAH paramakrAntibhAgAnAM krameNa bhujanyA kalAdikA 1440 / 15 atha krameNa koTicyAnayanam / yathA rave; paramakAntyamA eva bhukhabhAgAH 23 kalA: 35 ete navate: zodhyante zeSAMthA: 66 / kalAH 15 ete koTibhAgA jAtAH tataH kramajyAkoSThakeSu SaTpaSTibhAgAnAmadhaH prAptaM phalaM kalAH 3288 vikalA:46 tadadho'ntaraM 25 / 3 anenAntareNa koTibhAgAnAmadhaHsthitAH kalAH 25 guNila jAtA: 625 / 15 adho'hasya SaSTyA bhAge labdhamekaM tasminbupari viple jAtA vikalAH 626 eSAM SaSTyA bhAge labdhAH kalAH 1. vikalAH 26 etaduparitanAGge 3288 / 46 krameNa kSipte jAtA paramakrAntikoTibhAgAnAM kalAdikA jIvA 3261 atha pUrvokta eva bhujabhAgA: 23135 tata: uktamajyA For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo koSThakeSu trayoviMzatibhAgAnAmadhaH prAptaM phalaM kalAH 286 vikalAH 11 tadadhaHsthamantaraM 253 anenAjhena bhujabhAgAnAmadhaHsthakalA 35 hanyante jAtA:875 adho'Ggasya 105 SaSTyA bhAge labdhamekaM 1 upari kSipte jAtA vikalA: 876 eteSAM SaSTyA bhAge labdhAH kalAH 14 vikalAH 36 etAH pUrvoktakoSThakA 286 / 11 madhye yojanIyAH paramakAntaratAmajyA 300147 klaadikaa| athotAmeNa kottijyaanynm| pUrvoktA gava koTibhAgAH 66 / 25 tata uktamajyAkoSThakeSu SaTSaSTibhAgAnAmadhastatprAptaM phalaM kalAH 2135 vikalAH 45 tahadho'ntaraM 57036 anena koTibhAgAnAmadhaHsthitA: kalA 25 guNitA jAtAH / 14254800 adhaHsthAkasya SaSTibhAge labdhA-- vikalAH 15 etAsAM pUrvarAzikSepe jAtA vikalAH 144. etAsAM SaSTyA bhAge labdhAH kalAH 24 etAH pUrvoktaphalAke 213545 nyasyante jAtA parakrAntikoTibhAgAnAM kalAdi. kA uktamajyA 2158 / 45 evaM sarvatra kramoktamAbhyAM bhujajyAkoTijyAsAdhanam / atha bhunanyAkoTijyAtazcApasAdhanam / gate phalAke bhujakoTimauryostadUrdhvagAzcApalavAH sthitaakaaH| SaSTyA itaM cAntarakoSTabhaktaM kamotkramAbhyAM tadadhaH kalAdi // 6 // | atra vyAkhyA pUrva bhujajyAkoTijyAsAdhitA tasyAH pratyaMzapha For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahitaH / -- - lajyAyapAtite tadUrdhvakoSThAjhA dhanuraMzA bhavanti zeSaM SaSTyA guNitaM takoSTha kAdhaHsthitAntarAlena vibhaktaM dhanuraM 748 26 313 / 306 45 55 8 251 IN kramajyAjJAnArtha saarnnii| 563 / 625 / 686 188 kramajyAjAnArtha saarnnii| 125 38 62 501 438. bhAgAH kramajyA antaraM bhAgA: jyA antaraM For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ kramajyAjJAnArtha saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgAH 13 14 15 16 17 / 8.8 831 882 1112 1972 jyA 1052 32 4 antaraM 6 58 58 For Private And Personal Use Only yanvarAjo www.kobatirth.org kramajyAnAnArtha saarnnii| bhAgA: / 128, 3140 1406 1464 1521 / 1578 jyA 16 Acharya Shri Kailassagarsuri Gyanmandir antaraM 58 42 Page #7 -------------------------------------------------------------------------- ________________ kramajyAjJAnAdhaM saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgAH / 27 33 28 / 1680 29 1745 30 1800 32 / 1907 kramajyA: 1854 OY 22 42 antaram 52 41 For Private And Personal Use Only malayendusUrikataTIkosahitaH / www.kobatirth.org kramajyAjJAnArthaM saarnnii| bhAgA: 29 40 kramajyAH 2013 / 2064 22162265 2314 2116 / 2166 __32 MY Acharya Shri Kailassagarsuri Gyanmandir antaram 51 5150 48 Page #8 -------------------------------------------------------------------------- ________________ kramajyAjJAnArtha saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgAH / 4142 43 44 kramajyA: 2408 2455 2500 2545 2588 49 antaram 45 44. 44 da 42 For Private And Personal Use Only yantrarAjo www.kobatirth.org kramajyAjJAna) saarnnii| bhAgA: 52 53 54 kramajyAH ) 2675 2016 2757 / 2767 2012 2836 2875 / 45 Acharya Shri Kailassagarsuri Gyanmandir gns 40 OPY indianath... RE Page #9 -------------------------------------------------------------------------- ________________ - - ---- jyAjJAnAthaM saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgA: 56 / 57 58 / 2884 / 3018 / 3053 / 2848 3148 kramaH jyA 3.85 48 3110 41 38 antaraM 35 / 29 34 / / 33 / 45 32 5. 31 / 53 30 10 3 / For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org kramajyAjJAnArtha saarnnii| 2 bhAgAH / 62 / 63 / 64 65 66 67 3178 / 3207, 3235 / 3262 / 3288 3313 jyA 48. sbn / 25 / 24 40 52 Acharya Shri Kailassagarsuri Gyanmandir 23 Page #10 -------------------------------------------------------------------------- ________________ kramajyAjJAnAthaM saarnnii|| Shri Mahavir Jain Aradhana Kendra bhAgAH / 68 / 73 74 krama 3423 3442 3477 3360 53 3282 / 3403 / 54 3460 33 nyA 52 48 42 20. antaraM / 2018 18 For Private And Personal Use Only yantrarAjI www.kobatirth.org kramajyAjJAnArtha saarnnii| bhAgAH 7677 80 / 81 82 34833507 3521 2533 krama jyA 6535 / 3555 / 33.64 / 41 58 8 Acharya Shri Kailassagarsuri Gyanmandir antaraM 1 MY 12 Page #11 -------------------------------------------------------------------------- ________________ kramajyAjJAnArthaM saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgAH 84 88 - krama 8. 3581 3585 3547 144 antaraM 46 23 For Private And Personal Use Only malayendusUrika taTIkAsahitaH / www.kobatirth.org athoktamajyAjJAnArthaM saarnnii| bhAgAH utAmajyA: antaraM Home Acharya Shri Kailassagarsuri Gyanmandir mang Page #12 -------------------------------------------------------------------------- ________________ uktamajyAmAnArtha sAraNI / / 12 Shri Mahavir Jain Aradhana Kendra bhAgA: 44 uttamajyA : 4454 / 66 78 / 40 ansA 12 14 15 For Private And Personal Use Only yantrarAjo www.kobatirth.org uktamajyAmAnArtha saarnnii| bhAgAH uttama 186 217 239 jyA : 4 . antaraM Acharya Shri Kailassagarsuri Gyanmandir 18 4 19 56 20 / 581 22 / 23 / / Page #13 -------------------------------------------------------------------------- ________________ satamajyAjJAnAthaM sAraNI / / - - Shri Mahavir Jain Aradhana Kendra bhAgAH 24 25 28 421 ujAma. syAH / 20 antaraM 24 26 27 28 For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org kramacyAjAnArtha saarnnii| bhAgAH 35 / bhAgAH jAma- 28 451 30 482 11 / 32 514 547 33 34 / 580 / 615 28 22 Acharya Shri Kailassagarsuri Gyanmandir Page #14 -------------------------------------------------------------------------- ________________ ukAmakhyAjJAnAthaM saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgA: 40 usAmajyAH .24 842 883 / 624 15 M antaram 42 For Private And Personal Use Only unamajyA jJAnArtha sAraNI / yantrarAjI www.kobatirth.org bhAgAH / 43 44 / 45 4647 28 48 uttamacyA : 6 1981 1238 Acharya Shri Kailassagarsuri Gyanmandir 88 4445 X Page #15 -------------------------------------------------------------------------- ________________ kamajyAcAnArthaM sArathI / Shri Mahavir Jain Aradhana Kendra / bhAgAH 52 53 unhAmanyAH 1285 1334 1383 1433 1483 1535 1586 45 antaraM 48 48 50 51 24 For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org uktamajyAnAmArtha saarnnii| bhAgA: bhAgA: 57 58 58 1 12 / 63 ulAmajyAH 1638 1682 1045 1854 1808 54 Acharya Shri Kailassagarsuri Gyanmandir antaraM 55 5445 41 44 Page #16 -------------------------------------------------------------------------- ________________ ekamakhyAnAnArtha saarnnii| bhAgA: 645 6667 Shri Mahavir Jain Aradhana Kendra 21352163 umajyA: 2021 52 / 2008 34 / 2308 52 2268 44 2 45 24 antaram For Private And Personal Use Only yanvarAnI www.kobatirth.org unamanyAjJAnArtha saargii| bhAgA: uvAmajyAH 2427 2487 2728 208. 42 Acharya Shri Kailassagarsuri Gyanmandir antaram Chey 25 AC 4 Page #17 -------------------------------------------------------------------------- ________________ ekamayAtrAmA saargii| bhAgA: 81 82 Shri Mahavir Jain Aradhana Kendra 83 84 / utA majyA: 2851 2012 3151 3223 2874 52 88 58 50 antaram / 1 61 10 For Private And Personal Use Only mlyendusuuriktttiikaashit:| www.kobatirth.org ukramajyAmAnArtha saarnnii| bhAgA: C . ukta majyA: 3286 3.48 / 3411 2474 TE 3537 .. . 22 ." Acharya Shri Kailassagarsuri Gyanmandir antaram 45 Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 yambarAjo bhAnAmadhastAvyastaM kasAdikaM bhavati 144. / 25asyA madhe ayoviMzatitamakoSThakAdhaHsthitakramajyAkoSThakAvAH 14.6 / 38 pAtyante zeSaM 33 / 46 SacyA guNite nAtA: 2026 ete adhaH koSThakAntarAna 5736 vibhajyante lathaM kalA: 35 evaM bhujajyAto dhanuraMzAH 23 / 35 sapanA eva sujajyAta: koTijyAtaca mokramAbhyAM cApasAdhana kAryam / atha pratibhAgaM rAzitrayastha krAntayaH sAntarA likhyanta tadyathA - ----- 48 . 143 48 krAntilAmA) sAhasI 24 24 krAntimAnArtha saarnnii| 8 24 bhujabhAgA: krAntikalA: antaraM bhujabhAgAH krAntikalA: antaraM For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ meanin-enerat - krAntimAnAthaM sAraNI ! Shri Mahavir Jain Aradhana Kendra bhumabhAgAH 13 14 mano krAnti . 181 315 238 262 281 kalA: 4816 asaraM RY 2 48 44. Y For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org krAsimAnArtha saarnnii| | bhunabhAgAH 15 / krAnti 356 kalA: 378. 448 484 Acharya Shri Kailassagarsuri Gyanmandir antaraM 23 23 23 22 2 Page #20 -------------------------------------------------------------------------- ________________ krAntiJAnArtha saarnnii| bhujabhAgA: 22 Shri Mahavir Jain Aradhana Kendra 23 24 25 - - - krAntikalA: / 584 648 54 ann 22 For Private And Personal Use Only - - krAntijJAnArthaM saarnnii| yanvarAjo www.kobatirth.org 28 bhujabhAgAH krAntikalAH 735 25 28 Acharya Shri Kailassagarsuri Gyanmandir antaram Page #21 -------------------------------------------------------------------------- ________________ - - - krAntiJAnArtha saarnnii| bhujabhAgA: Shri Mahavir Jain Aradhana Kendra 40 4142 816 krAntikalA: 855 874 872 44 antaram 18 / 18 18 43 For Private And Personal Use Only krAntimAnArtha saarnnii| malayendusUrikataTokAsahitaH / www.kobatirth.org 44 45 PR bhujabhAgAH krAntikalAH 861003 1020 1.30 49 28 Acharya Shri Kailassagarsuri Gyanmandir antaram Page #22 -------------------------------------------------------------------------- ________________ krAntijJAnArtha saargii| bhuma bhAgA: 5. Shri Mahavir Jain Aradhana Kendra 5152 53 54 / 55 56 krAntikalA: 11deg2 / 1118 1147 AC 15 antaram 45 24 For Private And Personal Use Only yantrarAjI www.kobatirth.org kAntijJAnArgha sAraNI / bhujabhAgA: 55 krAnti- 1176 kalAH 18 58 1180 . 5860 123 1216 1228 20 / 20 1253 antaram 3 13 Acharya Shri Kailassagarsuri Gyanmandir 1312 12 INICAL Page #23 -------------------------------------------------------------------------- ________________ kAntijAnArtha' sAraNI / bhumabhAgAH 64 65 66 Shri Mahavir Jain Aradhana Kendra 1264 1275 1286 1286 krAntikalA: 1306 1315 2054 1624 58 antaram For Private And Personal Use Only krAntijJAnArtha saarnnii| malayendusUrikataTIkAsahitaH / www.kobatirth.org 74 bhujabhAgAH krAntikasAH 1348 1357/ 1364 137. 53 / Acharya Shri Kailassagarsuri Gyanmandir antaram Page #24 -------------------------------------------------------------------------- ________________ kAntijAnArtha maarnno| Shri Mahavir Jain Aradhana Kendra bhujbhaagaaH| 78 / 8. / 2 / 83 / 84 1406 krAntikasAH 1400 25 1403 5. 2. / 14 32 / antaram | 4 4 18 iti krAntikoSThakAH samAptAH 3 . 53 For Private And Personal Use Only yantrarAjI www.kobatirth.org krAntimAnArtha saarnnii| bhujabhAgA: 88 88 1428 1414 krAntikalA: 1412 / 1414 1411 22 Acharya Shri Kailassagarsuri Gyanmandir pantaram Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUriksaTIkAsahitaH / atha zAnayAnayanam / savAdadhazcatkalikAdikAM syAdatItabhogyAntaratADitaM tt| ghaTyA hRtaM bhuktaphalena yuktaM yantra sphuTAH krAntilavA bhavanti // 7 // asya vyAkhyA lavAnAM bhujAMzAnAmadhastAdyadi kanAdika phalaM bhavati tadA tadatItabhIgyAnsarAGgatADitaM SacyA bhakta bhuktaphale yuktaM ca yanne sphuTAH krAntilavA bhavanti / atrIdAharaNam / bhujAMgAH 1.130 tata: krAntikalAkoSTha keSu dazAMzAnAmadhaH prAptaM phalaM kalAdi 2382 tadadho'ntaraM 23 // 4. panenAntareNa pUrvoktA triMzagu makhate jAtA: 18.120. pradho'sya padhyA bhAge nAca 2. te upari himyante jAtA vikalAH 710 pAmA SadhyA bhAge labdhaM kalAH 11 vikalAH 50 etadbhuktA phale 23812 niyu krAnti kalA: sampatrAH 25.0 152 evaM marvatra yadi tavAnAmadha: kalAdikaM bhavati saya prkiyaa| bhujAMgA: 20 teSAmadhaH prApta kalAdi 1415 etA eya navatibhAgAtmakasya rAziyasya paramakrAntikalA bhavanti / AmAmeya krAntikalAnAM padhyA bhAge labdhA: paramakAsyayAH 23 kalA: 35 evamanyAvApi krAntisAdhanaM kAryam / For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 yantrarAjo atha pratyaMzarAviSaTkaM svasvAhorAtrapramANotpAdanam / * bhujAMzakAnAM viparItamaurvI meSapramANena hatA hRtA c| bhujajyayA taktramayA tato yalabdha phalaM taccha kalaM dinasya // 8 // * atrIpapattiH / AcAryeNa dakSiNadhruvaM dRSTicinheM prakalapya tasmAholoparigatasya kasyApi vRttasyAvalokanena viSuvavRttadharAtale yAdRgAkkatistatsAdhanArthaM prathamaM gIlapRSThasthasya kasyApi vindorUpaM viSuvavRttadharAtale tadRSTicinhA hivahattakendrAdyAvatAntareNa dRzyante tadantaraM prasAdhya yujyAkhaNDAkhyaM lataM / yathA golapRSThe kopi va vindura syopari uvada dhruvaprotaM karttavyaM u, uttara dhruvaM, da, dakSiNadhruvaM ke viSuvavRttakendra kega viSuvavRttavyAsAdhaM pra vavindoH prativimbaM viSuvavRtta dharAtale ca nakalapyaM / tadA kedA , tri.jyA 1 va ... tathA kepra = spa-uva - kojyA uva tri.jyA va ci.jyA uva --udacApa cyA uva.kojyA / uva 2 jyA uva-kocyA utra For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahitaH / . vyAkhyA bhujabhAgAnAM yA viparItamaurvI uktamajyA sA meSapramANena 18 / 38 guNayitvA bhujakramajyayA bhAjyA tata. stasmAlabdhaM phalaM taddinasya khaNDaM bhavati / atrodAharaNam / yathA prathamAMzasya bhujalavA: 100 eSAmuktamajyA 033 iyaM meSapramANena 18 / 38 ekarUpeNa guNyate jAtA 0627 / 1254 adhaHsthAGgasya SaTyA bhAge labdhA: 20 zeSaM 54 labdhAGkAH 20 uparitanAGka 627 evaM rUpe yAjitAH 647 eSAmapi SadhyA bhAga labdhaM 10 uparitanazUnyasthAne sthApyante jAtAH krameNa kalAdayaH 1 0147 / 54 tato'syA bhujakramajyayA 625. bhajanArtha dazaSaSTyA 6 * guNyante tanmadhye 47 kSipyante 6 47.54 evaM bhujakramajyAGke'pi 62 SaSTyA guNite paJcAzanimanti te jAtA 3710 ebhiH pUrvAGgasya bhAge labdha bhAgAdyaM 01. evametat prathamAM yasya yujyA phalaM zakalamucyate evaM navatyaMzAn yaSid AjyAkhaNDAnyutpAdyAni / jyAuva cyAuva 4 adhAtra yadi uva = 8.0 tadA kepra = tri, prataH vijyAmAnasamaM meSAdimAnaM tanmAnamiSTaM celkalpyate tadAnupAtI yadi trijyayA pUrvasAdhitaM ke pramAnaM tadA meSapramANe nAbhISTena kiM jAtaM ke pra= mamA ujyAlava ata upapanna mU jyAuva loktam / navatyadhikAnAmukamayAM jyAmityA prsaadhyaagrimshokoppttiyaa| For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantra rAjI atha navatyadhi kAMgreSu dhujyAkhaNDotpAdanam / pravaImAne navaterathAMze koTikramajyAntimayA 3600 tu yktaa| tulAjamAnena itA vibhaktA kramajyayA vAhujayA lavAdi // 6 // vyAkhyA navatarupari azI tyadhikazataparyantaM 18. yA sarbhivati tadA korikramajyayA sahitAyAH vijyAyAH tulAjayonina guNitAyA bhujakamajyayA bhaktAyA labdha phalaM lavAdi navatyadhikAMzAnAM ghuyAkharALaM bhavati / patrI. sAraNam / yathA rAzyAdi kendra 31.. kendrAijAnayanaM yathA 'pAtritayAdavikalpamadhika kendraM vizodhayet SaDbhyaH / ghahadhikamUnaM DinavAdhikaM zyAdhaye cakAt // bhasya vyAkhyA rAzidhikasya kendramiti saMjJA sanma kendra pAztiyAt pArA zitrayAdavikalpaM tasmAnna kizcityAtya mityarthaH / tatra kendrameva bhujaH / prAdhika tat SaDAkoSayet SaDadhikaM SaDirUna kAyaM bhavAdhika kendra cakrAt hAdazAdiyodhayet sarva trApi zeSAMzako bhujaH / patra prAdhika kendramasti iti SaDbhyaH pUrvotakendrAGgaH zodhyate zeSaM bhujaH 2'28. prata: koTirAmIyate rAzitrayAdasmin bhuje pAtite zeSa For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manta yendusUrikataTIkAsahitaH / 24 koTiH // 01.01. asyAH koTe: kramajyA 62'50 antimajyA 16.. sahitA 3652 / 50 meSatulAmAnena 18138 gomUtrikayA guNitA jAtorAziH 68578850 138156 / 18.00 adhaHsthAsya padhyA bhAge labdha 31 ete 850 madhye kSipyante jAtA 881 / ete 138156 madhye kSipyante jAtAH 14.133740 eSAmapi padhyA mAge labdhAH 2335 zeSaM 37.40 labdhA uparyo 58 / 578 kSecyA jAtA: 718137140 etebhyo bhujabhAgAnAM 88 kramajyayA 3588 / 27 bhAge labdha ekanavatyaMzAnAM lavAdyaM dhujyA khaNDaM 18158 / atha yujyAphalAnAmupayogamAha / idaM bhacakrAIbhavAMzakAnAM AjyAphalaM spaSTataraM yduktm| akSAMzakebhyaH sudhiyA tadaI kendra tathA vyAsavidhau vidheym|| 1 // vyAkhyA bhacakrAIbhayAnAmazI tyadhikampala mizAnAM bhAgAmA spaSTa tara yujyAphalamukta makSAMzakebhyaH kendra vyA motpAdanAtheM / sudhiyA tasya dhujAphala sthAI karaNIyam etanAgAdyaM chajyAphalaM saumyadhruvAde kAMzataH pratyaMzaM yAmyadhvA bhimukhaM agItyadhikabhAgaparyantaM jJAtavyam / etannatavalayotyAdane darzayiSye patha pratvaMzarAmiSaTakasya AjyAphanna koThakA: santarA likhya nte For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yanvarAjo . - - . . ---. - - - -.. ir into a dyajyAkhaNDanAmA) sAraNI / |jyAkhaNDa jJAnArtha saarnnii| R - - 11elH dhundhAphalaM antaram bhAgA: jyAphalaM antaram - - - --- - - -- --- For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir janace ndbhuuriktttokaashitH| 0 0 28 17 Mr. 6 yujAkhaNDa jJAnArtha saarnnii| dyajyAkhaNDanAnArtha saarnnii| 20 . . 2 4 bhAgA: - yujyA phalaM antaram sAgA: dyajyAphalaM antaram For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ jyAkhaNDanAnA) sAraNI / Shri Mahavir Jain Aradhana Kendra bhAgA: / 29 30 31 32 dhujyAphalaM MAR 48 antaram For Private And Personal Use Only yantrarAjI www.kobatirth.org yujyAkhaNDanAnArtha sAraNI / bhAgAH / 38 38 dhu jyA phalaM Y Acharya Shri Kailassagarsuri Gyanmandir antaram Page #33 -------------------------------------------------------------------------- ________________ - yunyaakhnnddvaanaasaarnnii| bhAgAH Shri Mahavir Jain Aradhana Kendra 44 47 dhujyAphalaM 88 antaram 12 / 12 12 For Private And Personal Use Only mlyendumuuriktttiikaashitH| yunyAkhaNDamAnArtha saargii| www.kobatirth.org bhAgAH 50 51 52 dyujyAphalaM - Acharya Shri Kailassagarsuri Gyanmandir 9 antaram Page #34 -------------------------------------------------------------------------- ________________ dyujyAkhaNDanAnArthaM sAraNI / bhAgAH Shri Mahavir Jain Aradhana Kendra dyajyAphalaM 48 o0 ra antaram ta 14 14 For Private And Personal Use Only yanvarAjo www.kobatirth.org ghajyAkha rAhatAnArthaM saarnnii| bhAgAH 1 dhujyAphanlaM 4 Acharya Shri Kailassagarsuri Gyanmandir 0 antaram 1) 15 15 : 15 5 i dyowirAMJHamat.unimittaiminarauratkashhammaki Page #35 -------------------------------------------------------------------------- ________________ yujyAkhaNDanAnArtha sArasI / bhAgA: 71 Shri Mahavir Jain Aradhana Kendra 72 73 74 dyaJcA- 14 14 14 14 g8 MY antaram / For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org yajyAsaNDajJAnArtha sAraNI / bhAgAH / 78 82 dyajyA. phalaM 15 55 Acharya Shri Kailassagarsuri Gyanmandir antaram Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yanvarAjI 78 dyajyAkhaNDanAnArtha sAraNI / dhuccAkhaNDajJAnA' saarnnii| MY bhAgAH 8283 845 42 20 bhAgAH yajyA yA- phalaM antaram antaram phalaM For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ yujyAkhaNDa jJAnArtha sAraNI / Shri Mahavir Jain Aradhana Kendra 6 bhAgA: 1 .0 1.1 / In 102 24 dyajyAphalaM 24 16 43 37 antaram Gur For Private And Personal Use Only malayendusUrikataTIkAsahitaH / www.kobatirth.org dya jyAkhaNDa jJAnArthaM sAraNI / bhAgAH 107 108 108 110 aa jyAphalaM C Acharya Shri Kailassagarsuri Gyanmandir antaram my 3 Page #38 -------------------------------------------------------------------------- ________________ jyAkhaNDa jJAnArtha saarnnii| | bhAgAH 113 114 Shri Mahavir Jain Aradhana Kendra 115 dyajyA- phalaM 28 41 30 32 . 42 21 antara . 34 35 35 / 37 30 For Private And Personal Use Only yantrarAjI www.kobatirth.org dyujyAkhaNDa jJAnArtha saarnnii| bhAgAH 120 121 122 123 124 / 25 / 126 34 35 yajyAphalaM Acharya Shri Kailassagarsuri Gyanmandir antaram 42 - 434446. Page #39 -------------------------------------------------------------------------- ________________ FEATREATRE dhujAkhaNDajJAnAthaM saarnnii| bhAgA: 128 / 128, 130 Shri Mahavir Jain Aradhana Kendra 131 . 4. 41 42 / 88 45 yajyA phalaM 38 25 antaram . 1 41 For Private And Personal Use Only malayendusUrikataTIkAsahita: / www.kobatirth.org yajyAkhaNDa jJAnArtha saarnnii| bhAgAH / 134 135 / 136 / 140 48 53 47 dA jyA 4851 53 phalaM 58 MY antaram Acharya Shri Kailassagarsuri Gyanmandir 26 26 Page #40 -------------------------------------------------------------------------- ________________ dA jyAkhaNDajJAnArtha sAraNI / bhAgAH 141 142 143 Shri Mahavir Jain Aradhana Kendra 144145 / 146 147 55 57 58 dhu jyAphalaM 282 44 28 0 19 antaram 445158 4 For Private And Personal Use Only yantrarAjo www.kobatirth.org yujyAkhaNDanAnAthaM saarnnii|| bhAgAH 148 / 148 150 151 / 152 153 154 dya jyAphalaM 32 antaram 22 Acharya Shri Kailassagarsuri Gyanmandir Page #41 -------------------------------------------------------------------------- ________________ yAkhaNDannAnArthaM saarnnii| Shri Mahavir Jain Aradhana Kendra bhAgAH 155 / 158 158 105 dyajyAphalaM antaram m Gh For Private And Personal Use Only AjyAkhaNDa jJAnArtha sAraNI / malayendusUrikataTIkAsahitaH / www.kobatirth.org bhAgA: 148 dhujyAphalaM 231 28 138 50 4 58 Acharya Shri Kailassagarsuri Gyanmandir antaram Page #42 -------------------------------------------------------------------------- ________________ yajyAkhaNDanAnArtha sAraNI / Shri Mahavir Jain Aradhana Kendra bhAgAH 168 170 171 172 / 173 224 / 281 331 yajyA - / / 2.4 phalaM 3 249 42 40 2 antaram For Private And Personal Use Only tat khaNDayorantarasaMguNaM sat / bhavellavAdhaH kalikAdikaM yat atha dyulyA phalAnayanam / yanvarAjI www.kobatirth.org bhAgA: 175 dyajyAkhaNDa jJAnArtha sAraNI / 176 17 18 178 1225 2250 / 450 75 3480 yujyAphalaM 2 Acharya Shri Kailassagarsuri Gyanmandir antaram 112 374 1124 / 1228 manenerature Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahitaH / SaTyA hRtaM bhuktaphale niyojyaM bhavantyahajyAzakalAni samyak // 13 // vyAkhyA tavAnAmadhastAdyadi kalAdikaM bhavati tadA bhuktabhogyayoI yI: khaNDayorantareNa guNaM -baTyA hRta labdhaM bhu. tA kale yAjyaM evaM yujyAzakalAni samyak bhavanti / atrIdAharaNam / kalpanayA yathA lavAH 1 tadadhaH kalAtriMzat 30 tato yujyAphala koSTha keSu prazramAMzAdhaH prApta yujyAphalaM 0 / 10 tadayo'ntaraM 0 / 10 anenAntaraNAdha.sthAH kalA:triMzaguNitAH 300 asyAGgasya SadhyA bhAge labdhA 5 upari zUnyasthApi. tAsteSAM bhAge prAptAH paJcaiva kalAH sthitAstA bhuktAphalamadhye nikSiptA jAtA paJcadaza 15 etat sAdAMzasya dhujyA phalaM 0 / 15 e vamanyatrApi kAryam / aya saumya yalve iSTAkSAMzAnAmunnata valayavyAsapramANAnayanam * palai viha.nA gaganASTarUpAH 180 zeSAstathAkSAH pRthageva dhAr2yAH / zeSAkSayorvAsarakhaNDa kebhyo dhucyAphalaM vai parisAdhanIyam // 12 // * atropapattirasya granthasya samAptI maTuktena pratibhAvIdharkana chedyakavidhinA vodhyaa| For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 yandharAjo - - - tadakSasaMjJena phalenahonaM yaktaM ca zeSAMzaphalaM vidhAya / arddha vidheyaM ca tataH krameNa kendraM bhavedavyAsadalaM bhujaakhye||13|| zeSe tathAkSe ca yathepsitAMzAH zodhyAstataH pUrvavaduktarItyA / kAryANi kendrANi savistarANi bhUjAkhya hattAtpurataH sphuTAni // 14 // eSAM vyAkhyA palazabdena akSAMzA ucyante palaiH svaskhalezAnAMgaigaMganASTarUpA azItyadhikazatAMzA 18. hInAH kartavyAH zeSAMzAH akSAMzAzca pRthak dhAryAH / tato'kSazeSAkSAMzayopuMjyAkhaNDa kebhyaH pUrvavat AjyAphalamAnIyAkSAMzagataphalena akSazeSaphale visthaM ekatra hInamaparatra yutaM ca kRtvA iyamapyahokataM sat krameNa kendravyAsau bhujavRttasya bhavataH / tadanu akSazeSe akSe ca ekAdiSaTparyanteSu iSTonnatAMzeSu akSazeSAt akSAcca pUrvottarItyA eva tAvatAmunnatAMzAnAM bhujAsthitAnAM kendravyAsAnayana kAryam / atrodAharaNam / yathA zrImadyIginIpure yAmyAkSAMzAH 28:38 ete'kSAMcA azI tyadhikazata 180 madhye pAtyante zeSAMzAH 151 / 21 ebhyo yujyAphalamA For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahitaH / 45 nIyate yathA rAziSaTkasya svAhIrAcapramANaphalajyAkoSThakeSu ekapaJcAzacchatAdhaH prAptaMdhujyAphalaM 7558 sadaghonsaraM 215. anenAntareNAMsAdha:sthinAH kalAH 21 gumante jAtAH 42 / 1050 adhastanAGgasya SaDyA mAge labdhAH 17 ete u. paritanAce 42 madhye yojyante jAtA 58 etAjyAphalAi 75 / 58 madhye yojyate jAtamakSazeSasya AjyAkhaNDaphalaM bhAgAyaM 76 | 58 anayaiva rItyA akSAMzabhyaH 28 / 28 dhunyA phalaM prasAdhya tadidamAMzaphalaM bhAgAdya 51 sadaapUrvAnItaM ziphalaM sthAnadaye saMsthApyAkSAMthaphalamekatrapAtayitvA anyatra yojayitvA cAvaziSTAMzIMkate krameNa bhujahattasya kendraM 35'5830 vyAsazca 4 0 158130 syAtAm / atha bhujahattAdagre sthitAnAmunnatAMyAnAM kendravyAsAnayanam / pUrvoktA dakSazeSAt 151121 SaDubratAMsA: pAtyante jAtAH 14521 tathA kSAMzAH 22938 tataH pUrvarItyA ghaDuvratAMzAmAM kendra 28 / 31 vyAsa: 3328 evaM kriyamANe caturvizatyu batAyAnAM pAtanAcchaSAMzAH 12712.1 akSAMzAH 438 ebhyaH pUrvarItyA sAdhita kendra 1827 vyAsa: 2015 yatrAkSAMzabhya uvAMdhA na patanti tatra yuktimAha | syurakSatazcadadhikonnatAMzAH / tebhyo'kSapAte vihite tathaiva / For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandarAjo. dhuJyAphale tadRhayataH prasAdhya yuktonitaM zeSabha'kSajAtam // 15 // polataM kendramiha ti tahada vyAso'pi tasmAtpuratoM'zkAnAm / zeSe tathAkSe ca viyogayogAttathaiva kendrANi savistarANi // 16 // anayoAkhyA yatrAcazebhyaH unnatAMyA na patanti tatrotratAMzebhyo'kSAMzAn pAtayitvA zeSAMzebhya uktAzAmpAtayikhA tataH prAgvattayorya jyAphale samAnIya hiskhe zeSAMzaphale pra vAjyAphalena kramAdyuktonite ca pazcAdI kate sAvatAmuna / tAMthAnAM krameNa kendravyAsau bhavataH / sata UrdhvamIpsitAMzAnAM zeSAMzabhyaH pAte'kSAMzakeSu kSepe klate ca yujyAphalAdiprakriyAyAM katAya krameNa navatyuvatAMgAnA kendrANi vyAsAsa bha. vanti / atrIdAharaNam / yathA pUrvotrA: zeSAMgAH 127121 a. kSAMzAH 4138 patha zeSazibhyaH SaDubratAMzAH zodhyante jAtA: zeSAMzAH 121:21 unatAMzAnA bahutvAt pakSAMzebhyo na pAta nti ityakSAMzA eva sebhyaH pAtyanse zeSAH 1121 ete'yakSAMzAH evaM eSAM ghujyAphalaM yathA zeSANAM dyumAphalaM 34 / 58 / pravAzA jyAphalaM .'13 tatI hisse zeSa jyAphale akSAMdyanyAphalena yuro viyukta arbItate ca triMgatAMzAnAM kendra For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mntyendumuurikhsttiikaashitH| 47 17136 vya.saH 1123 sataH paramIpsitAMzAn zeSAMzayI / vizodhya akSAMzeSu kSiptvA pUrvotrAyujyAphalAdiprakriyayA |bhavatyucatAM zaparyantaM kendravyAsA: sAdhyanta / patha yAmyayantra iSTAkSAMzAnAM unnatavalayakendravyAsAnayanam / yatha saumye yamadigate'pi . bhUjAkhyavRttaM bhavatIca tulyam / pracApi saumyoditayaiva rItyA kArya vizeSaH punaragrato'smAt // 17 // zeSe tathA ca samIpsitAMzAH kSepyA bhacakrAImupaiti yAvat / bhADAdhikaM yaca hi cAkSazeSa tacchodhitaM zUnyarasAnalebhyaH 360 // 18 // akSAMzakAn prAptaphalena yuktaM hInaM tadaI bhavati iyaM tat / ato'kSazeSe patite bhacakrAt zadhe tathA'ye ca yatheSTabhAgAn // 18 // tyatkA ca dhRtvA ca kRte tathaiva sarvANi kendrANi savistarANi / For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yambarAjo saumyAni yAmyAni ca mitra yantra nivezanIyAni yathoditAni // 20 // eSAM vyAkhyA saumye yAmye ca yantra akSAMzebhyo bhUjavattAnayanaM tulyameva tato'trApi yAmyayantra saumyayantroklayaiva prakriyayA bhUjavRttasya kendravyAsau sAdhyau / agrata: kendravyAsAnayane'smAtmaumyayanvAdayaM vizeSaH / ko'yamityAha / zeSAMza kSAze'ca ekAdiSaTpayantA iSTotratAMzA bhacakrAImazI tyadhikazatAMzAn yAvala meNa yojanIyAH tato chu jyAphalAdyAnayana saumyayantravat / bhacakrAdUrva puna: zUndharasAnalebhyaH 360 akSazeSe vizodhite pragvadubhayortujyAphale sAdhita histhe zeSaphale akSaphalena yukte viyukta arkIkRte ca tAvatAmunnatAMyAnAM kendravyAsau syAtAm / tadana zUnyarasAnalebhyaH prakzodhite'vazeSe iSTovatAMzApAtayitvA akSAMze tAnyojayitvA ca zeSa tathaiva kRte navatyaMzaparyantaM sarve kendrvyaasaabhveyuH| etA. ni ca saumyAni yAmyAni savyA sAni kendrANi saumyayAmyAtmake miyayantra budyA sthApyAni / atrodAharaNam / akSAMzAH 28 / 38 zeSAMzA 151 / 21 ebhyaH prAgvatsAdhita bhUjahattasya kendraM 35158:30 vyAsa: 4 0 158.30 tato 'kSaye ghe'ne ca 151 // 21 // 28 // 38 SaDubAyA yojyante jAtA: 157,21 akSAMcA3438 ebhyaH prAgvat SaDunasAMgAnA For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendumuuriktttiikaashitH| 48 kendra 461 vyAsaH 528 evaM cakrAvaM yAvat kendravyAsA: sAdhyAH evaM kriyamANe bhacakrAdUrvaM zeSAMzAH 18121 akSAMzAH 58 / 38. atra bhAAdhikabAccheSAMyAH 18021 bhacakAt godhyante jAtA: 178638 ete zeSAMzAH ubhayo: prAgvA jyAphale sAdhita zeSaphale visthAnasthe'kSaphalena ekatra buto anyatra viyuktI ca arbIkate nAtaM triMgadukhatAMgAnAM kendra 134. vyAsaH 822 // 38 prathA ameSAdunatAMgA hInAH niyanta'the kSipyante ca tathA mAtA: zeSAMzAH 102138 pakSAMzAH 64 / 38 ebhyaH prAgvat patriMzadubratAMzAnAM kendra 158 / 53 vyAsaH 147127 anayaiva rItyA navatyazaparyantaM kendravyAsA: sampAdanIyAH / / atha nirakSAMzAt lakApradezAnmeruparyantaM pUrvAparadigkhyApimaH saptavibhAgAsvadantarvatinAM nagarANAM acAMgajJAnArtha prAdyaiH kalpitA: santi / teSAM yavanabhASayA ikalIma iti saMtrAH katAH / zanigurabhaumaravizukrabudhasomAH kramAt khA. minaya evaM nirakSalaGkarapradezAt pratibhAgamakSAMzAstrayodaza navaliptAbhi 12151 rUnA madhyarekhAtaH pUrvAparabhAgasthA bhavanti / evaM yatrAkSAMzAH trayodaza 13 SaDviMzatiH 26 ekonacatvAriMzat 38. bipaJcAzat 13 paJcaSaSTi 65 raSTasaptatiH 7 navatiH . paryantAH / anenaiva krameNa saptabhAmAH syuH paraM hipaJcAza. 53 dazAMzA yAvaanuSyANAM nivAsaH . wr. . ' -imr... * .. samAna For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo tadagrataH pakSadhvaMzaparyantaM zItavAhuyAt andhakArAca manuSyANAM alpa eva saJcAraH tatparataH kibaragandharvavidyAdharasihAnAM pracAradevabhUmayaH / atha caturvibhAgAnsarvatinAM nagarANAM sukhAvabodhArthamakSAMzAH pradAnte tadyathA lazAyAmadhAMzAH .. pAdAne 11 kAJcayAM 12 tilaGge 18 anAgudyAM 18 / 10 gaGgAsAgara 1812. hAvase 1813. divagirI 2034 bhAbakasaMjyANadamananavasArikAyAM 21 alajapura 21 mANDave 22 makkAyAM 21 madhuvane 20 zrIbhRguko nandapade stambhatIrtha dhavasvake / 22 AzApanalyA 23 sImanAbapanane mAGgalyapure 2212015 raivatakAcale 2231 ujjayinyAM 223. dhArAyAM 2313. ahilapurapattane 240 nalapure 25. sirauje 25 gvAliyare 25 ajamera 26 nAgapure 26 vArANasyAM 25/25 lakSANAvalyA 25 kuNDinagare 26 / 28 kAnyakule 26.35 mANikyapura 2648 tairabhukta 27 jAjanagare 27 sauDIyasthAne ca 2015 payodhyAyAM 2722 gopAlagirau 2728 vuhije 27/45 gopImahakojalAlyA 284 kampilAyAM 281. zivagyAne 28 / 15 upanagare 282. parapanagare 2828 dilalyA zrIyoginIpure ca 28128 rohItake 28. meraTe 28. musatAne 244 hAsyA 2945 zrIperojanRpAzitahina sArapairojAvAde 28148 campAne 222 dIge 22 khambhAte 22 For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantayendasUrikataTIkAsahitaH / 51 bhaNhojaahamadAvAde 23 hArakAyAM 23 jAtoraindure 24 sarakhatIpattane 2 / 5. cAnekhare kurukSetra 30.. kapichale anandhara sunAmasimaNike 3.3. devapAsapure 31 badakasAne 35 se 3622 dAmagAu 36.3. morAje 3614. valakhe 26/4 * napasAvare 371. kAzmIra 21/2. tiramidi 20:35 vAvarade 37 // 4. cigAni 375* budhahAre 38 samarakande 4* vudhArajame 4212. kAsagare 44 vulagAre 48 tAvatparyantA nivAsabhUmiH / tathA kAvye sati ebhyo. kSiAMzA vilokyA: / atha gaekAnAM hitAya kiyatAmapi akSAMzAnAM saumyayAmyakendravyAsA: sAntarA: paramadinaviSupacchAyAstakarNasavitA: pradarzyante yathA navInayAmya maumyamizrayantrakaraNaM emyaH satvaramAyAti paramadinaM kAmyAM 3415 pala chAyA 5.45 karNaH 1318 athAtra yantra bhamaNDalA granthaniyattivarSotyabasAyana dAzivakSavadhruvakAH saumyayAmyavikSepasahitA: procyante / viSaNyaM kriyaMzA phatavo'gnivedAH hA43 saumyaH zaro bhAni lavAstathA 27 smin / nayantakaM nandadharAsvivedA-1943 vANo'sya yAmyo'gnizarAva saahii:53|3.121|| For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ uvAyA: . 1218 24, 30 36 42.48 45 akSAMza- 25 18 13.1 5 10 16, 23 zeSAMzAH 365 26 24 24 24/ zeSazeSA-154148 142 136 13.124 118112 106 24 24, 24 | 24 24 . 24 24 24 24 Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only www.kobatirth.org kenTrANi 21 2034 yabarAjI vyAsA: Acharya Shri Kailassagarsuri Gyanmandir Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir POLIMATETAPA malayenTusUhikataTIkAsahitaH / nacaiva netradayamagnivedA- 22243 saumyaH zarastabhujA nakhAzca 26 / 2 / / tavAzvibhaM vANakarAH kudoSI 25 / 21 vANo'sya saumyo munayo nakhAzca 72.22 // praje bhamaGgaditayaM trivedAH / 26 / 43 saumyaH zarazcandrazarAH khabAi 5 / 20 / manuSyazIrSa dhRtayaH surAH syuH 11833 saumyo'sya * pacI vikarAH svameva 23 // 23 // roparaM rAmahazo'gnivedAH 1 / 2343 saumyeSurasthAnaguNA viyacca 30 / brAz2a nRbhe bhUstridivaukaso' 221133 mya vAstu yAmyo vizikhA dizazca 5 // 10 // 24 // nRyugmapAde kariyastrivedA 28543 yAmyaH zaro'syendaguNAzca sArvAH 31 // 30 // skandho'sya vAmo ravayo'nivANAH // 12 // 53 zaro'sya yAmyo'dridharAH kharAmAH 1730 // 25 // tasmin SaDAsyo'gnidharAstrivANA 153 * patrI bharaH For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo vANo'sya yAmyo dikarAzca sAhaH 2 / 3 / / taddhastabhe zUnyabhujA 20 strivAtA- 53 yAmyo'sya patrI nagabhUmayaH 170 kham // 26 // karke ca dhiSNyaM bhagavAnagastiH SaDabdhayo 3 / 6 / 4 yAmyazaro'kSazailAH 75 // tatraiva cAdrI tavaH surAzca hA33vAyo'sya yAmyo'GkaguNA dizazca 36 / 10 // 27 // tasmiMstRtIyaM rakyI guNamA 3 / 12 / 13 saumyaH zaro nandalavAH khavedAH 1 / 4 / vyAdhAnujo'smindhRtayo 'gnivedA 31843 yAmyaH zaro bhUpatayo dizazca 161 maar|| siMhe maghA bhUmikarAstribAha haar||23 saumya. patanyasya nabhaH khacandrAH / 1. kanyAsthitaM bhannidharAstridoSaH 513 / 23 saumyo'sya vANogiriza khvaannaaH115.6|| bhantana RkSANi surAH // 27 // 33 zaro'sya yAmyaH payorAzibhuSo'dhavAtA 14 / 5 / / cicA tulAyAM tithayo'gnirAmA 6 / 15 // 33 For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUriktataTIkAsahitaH / yAmyaH zaro'sya hitayaM lavAH kham 20 // 3 // svAtI ca tasyAM tithayo'gnivANA ho155 saumyaH zage bhUmiguNAH kharAmAH 31 // 3 // koTe vizAkhA dahanastrirAmA 9333 saumyazzaro'dhanatayazca sAhAH 44 // 3. // 31 // jyeSThAya cApe dharaNI surAzca 8133 sthAhakSiNasyAM vizivo'bdhayaH kham 4 / / tasmin dhanuH kottibhmgnibhuumistymbho'bdhyH8|13|43 ghtiruuttressu36| // 32 // mUlaM ca tacaiva nakhA guNAH syu-82.3 ryAmyo'sya vANo'gnidharAH khacandrAH 13 // 10 // bhaM tatra tattvAni samudrarAmAH caar||34 saumyaH patacyasya karaukhavAtAH 2 / 5* // 33 // mRge'bhijidraM SaduSarbudhakSmAH hAhA13 saumyaH zarI bAhurasA nabhazca 62 / zrutirmage bAhukarAstrivedAH hA22143 saumyaH zaro nandakarA dizazca 26 // 10 // 34 // kumbheSa bhaM vANakarAstrivAtAH 102553 For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAnI saumyaH zaro rAmakarA viyaJca 23 / / tatraiva bhaM nAgabhujAstrayo'pi1.283 saumyaH zaraH zUnyarasAH khameva 60 // 35 // mIne harAMzaH kukarAstrayo'tha 11 / 21 / 3 saumyaH zaro bhUmiguNA nabho'tra 31 / / / tava meM vandiyamAstridhAcyo 11 / 23 / 13 yAmyaH zaro nandalavAH khavedAH 6 / 4. // 36 // imAni bhAnyAyanakarmazuddhAnyeSu divANA 52 vikalA api syuH| yantropayogIni mayoditAni nakSatragole bahulAni tAni // 37 // nakSatragole tvanayava rItyA rahasyametadyavanAgamasya / hakarmazaddhAni vidhAya bhAni yance nivezyAni gurUpadezAt // 38 // eSAM vyAkhyA zakamatena nakSatragole nakSatrANAM hAviMzatyadhikasahasra 8022 mukkamasti tanmadhye granthakAraNa yAvanaM nakSatragolaM savistaraM samyagbuddhvAtra yantropayogIni hAtri For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - mlyendusuuriktttiikaashitH| 57 nakSatrANi gRhItAni tatra meSe 5 varSa 2 mithune 5 karke " siMhe 1 kanyAyAM 2 tulAyAM 2 mRsike / dhanuSi 4 makara 2 kumbhe 2 mIne 2 eSAM granyAdidhruvakAlAH sAyanAH mavikSepA: spaSTArthI eva yathA meSe prathamanakSatrasya rAzyAdidhruvakaH / / 6 / 43 // 52 uttarI vikSepa:23. nakSatrANAM meSAdirAzyaMgAdyAH krameNa nakSatradhruvako meSAdirAzibhyo yAbhyasaumyavibhAgena nakSatrANAmantaraM vikSepaH / tathA sarveSu dhruvakaiSu hipaJcAzadvikalA jeyA: nakSatranAmAdinyAsI naca kossttkebhyo'vdhaaryH| etAni nannavANi dRkkamazahAni kaskhA gurUpadezAdhanteSu sthApyAni karmaNAM purastAt vyAkhyAsyate niil nkssmtlaabi buddhmntaani kssinaani sthApyAnIti zeSaH / atha granthAdinakSatradhruvakebhyo'bhISTavarSe nakSatradhruvakAnayamamAha! hinandasya 1262 rahitAcchakAbdAbabho'zvizailai 720 guNitAkhavebhaiH 8.. / prApta kalAdyena yutaM svabhISTe varSe bhavetsAyananAmakantat // 38 // vyAkhyA iSTavarSasthazakAgde vinandasUryAnUnavitvA zeSaM na. bho'zviyairguNayitvAkhakhebhairbhAcyAstebhyo ladhaM yakAlAdiphalaM tadyuktAH sAyanA granyAdinakSatradhruvakAH iSTavarSasya nakSatradhu For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 yantrarAjI vakA bhavanti / atha anyazakavarSe 1282 niyanaH eSu pAtiteSu zAke na kiJcittiSThati tataH kalpanayA bhAkaH 13.4 varSe nakSatradhruvakodAharaNaM pradarzyate / sthApitazake 13.4 ebhyo hinandasUryAH 1282 pAtyante zeSaM 12 khAkhizailai 720 saMguNya jAtaM 864. aSTazatyA 8.. bhAge labdhaM kalA: 1.148 etAH pUrvoktasAyane meSAdhe nakSatradhruvake / '4 3 / 52 kSipyante jAto'bhISTazakavarSasya mannabadhruva ko'yam 1654340 evaM zeSA api granyAdinakSatradhruvakA: svayamUhAH atha nakSatrANAM khasvadhruvakebhyaH khakIyasvakIyakrAnlyAnayanam / bheSAdAvuttaro golastulAdaudakSiNaH smRtH| krAntau cirAziyuk docA vANakoTijyayAhata 40 // bhAjyAratyayA tatazcApe navateH zodhite punaH / guNena bhaktA bANajyA prAptaMbhAgAdikaM tataH // 41 // syAdantaraM parAkrAntistena yuktA tthonitaa| gole bhavANayoraiko bhede vAptastato guNaH // 42 // itaH pUrva dhanuAi bhaktazcAntyajyayA tatazaca labdhAccApaM yutaM honaM kartavyarekha tt||43|| gole bhapaciNorakye bhede syAdapamaH sphuTaH / For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahitaH / yAmyasaumyavibhAgena mdhyrekhaasmaashritH||44|| ___ eSAM vyAkhyA granthAdinakSatradhruvake meSAdirAviSaTke uttaragolastulAdirAziSaTkasthe dakSiNagolaH / tato nakSatradhruvakaM paTTake saMsthAmya tatra rAzisthAna rAzivayaM dattvA pUrvavajIvA samAnoyate sA bhujajyA satrirAzijyA ca kathyate sA bANakoTijyayA hatvA pAnthanyayA 36.. bhAjyA tataH prAptacApamAnIya navaviyodhya taccheSATutpanena guNena nakSavAyarajyAyAM bhagAyAM tato labdhaM bhAgAdikamantaramucyate tataH pUrvotagranyAdinakSatradhruvake tadadhaHsthitavANena saha ekadikkhitavAdaikye bhinnadikasthitatvAttayorbhede ca prAmAnItenAntarekha paramakrAntibhAgA: 23 / 35 RmiNa yuktahInAca kriyante tatasteSAM jIvAmAnIya pUrvAnItacApasthAnIyatayA jIvayA mA saMguNyAyavyayA 36.. vibhajya yasartha sApakramajyA tato vidhAcApamAnIya prAgvaholekye golabhede ca nakSatrazareNa yukta bInaM ca kRtaM saccApameva madhyarekhAtaH saumyayAmya vibhAgana napatrAvAM sphuTo'pamaH krAntvaMzAnAM bhvti| pracodAharaNaM saMvat 1427 meSAdisthitatvAduttaragIle sAyano rohiNInavasya dhruvaka: 2 // 1 // 33252 zaro'sya yAmyaH // 1. dhruvake ca 2 // 1 // 3153 rAzivabaccepe jAtaH // 13 // 52 // pra. mAdAvitayAdavikalpamityAdinA bhuJajyAnIyate bhujI'yaM | For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantarAjI Ama 28 / 26 / / tataH kramajyAkIDakeSu bhujabhAgAnA 28 madhaH pAma phalaM 16806 tadadho'ntaraM 55 // 13 bhanenAntareNa bhunabhAgAnAmadhaHkhe kalAvikale 268 guNite panyA bhakte labbe phale 213 pUrvakale 168 yura jAtA sA bhujajyA 17148 evaM sarvatrApi / atha vApasya ko TijyA tatra yAmyo rohiNIzaraH 5 / 10 / ayaM navateH yahI jAsaH 84ApU* ata: mAkhadAnItA jIvA 358525 anayA mAgA. nItA bhunanyA 1714ATa guNitA jAtA 614584158 asyAsyajyayA 36.. bhAge labdhAH 17.7 / 12 bhama kalpanayeyameva bhauvI / atra cApasAdhanaM yathA kramajIvAkIhukAnAM aSTAviMdhatibhAmAnAmadhAsyaM phalaM 168.6 pUrvAnisAyA: kalA 28101. dimaulaH 17.12 pAtyanta zeSAH 1716 tena cApAMthAH zUnyamupalakSaNaM zeSAH 176 padhyA saMguNyASTAviMzatyadhaHsthitenAntaraNa 5413 vi bhavyate labdha kahAdiphalaM 18034 nAtaM jIvAtasApamidaM 28 / 18 / 24 evaM sarvatrApi dhApasAdhanaM krtvym| zrama cApe navate; zodhita zeSaM bhAgAdi 6 // 41 // 26 ataH prAmbajjIvA 11681. anayA prAbabItAya namavazarasya 5 // 1. vyAyAM 324 / 10 bhakAyAM ladha bhAgAdikamatara 8 tasvirAgiparahinasva rohiNImacaSabhuSakasyAsya 2 // 1 // 33 // 52 tazkarasya For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusaritIkAsahitaH / 1 ca mitradikena molabhedo'stIti tainAntaraNa 16.8 parakAtibhAgA 23135!* viyojyante jAtAH 23 / 28352 ataH prAmbahojyo 1434121 eSA prAgAnItacApako TivyavA 2158.1* guNitA jAtA 4545886 / 5 / 20 antyajyayA | 260. bhalA madhApakramajyA 1262 / 45 asyAH prAkhaJcArya sAdhitaM 20133 eta eva kAntibhAgA yAH / atra rAzinaya. varjitarohiNInazanavakasya tahANasya ca bhinnadina sbaamgr'aachur' | minmiaa r'ngilmb saumyA: krAntibhAgA: siddhAH 15 // 2216 etavatA rohiNInakSacaM madhyarekhAsaH uttarasyAM etAvadbhirbhAgaistiSThati anayA yuktyA sarveSAM nakSatrANAM krAnsisAdhanaM kAryam / atha prakArAntaraNa kAntarAnayamam / atha bAnIya daakraansinksscbhrsskaatttH| tayA zarasya saMyogo viyogo vaikybhedtH||45|| tasmAjjIvA itoskaSTakAntikoriyayAtha vA / utabhakrAntikoTijyAbhaktA prAptAGanuzca yat // 46 // sadeva kAntibhAgAH syuH saumyA yAmyA yathAvidhi / krAntisAyakayoryogAhiyogAcheSataca dik // 47 // eSAM vyAkhyA adha veti prakArAntare grAgvahIlaM vicArya For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 . yandharAjI nakSatradhruvakAta bhujamAnIya tammAkAntirAmIyate tayA kAmyA saha zarasya digeko yogo digabhede viyoga kriyate sammAyuktAhiyutAnAzAt prAbadhAmAnIya paramakrAntikoTivyayA tAM saMgukhya prAmAnIsakrAnteH koTijyAmutpAdya tayAsA bhajyate tato yAvaM tamAcA prAgvasAdhvaM tacApameva prabmy' bhiilaa sbaasth jaalimaa dlil| yaa saumyatvaM yAbalaM ca kathamityucyate digaikye kAntivANayoyogAvacadika mambandhaiva krAntidika bhede'dhikAnyUne pAtite zeSAt prastuta nakSatrasya dina svaat| patrodAharaNam / bheSAdhitatvAduttaragole sAyano rohiNInavasya dhruvakaH 2 / 11 / 52 zarI yAmyaH 5 / 1. patra pAlyAbhAvAdayameva dhru. vako bhujA bhurjAmAH // 33152 erSA krAtirAnIyate yathA prAtiphalaNyAkoSThakeSu bhUmabhAgAnAma 61 dhassAbA palaM 1238557 sadadho'nsara 12 / 25 anemAntareNa bhujabhAgAmAmadhaHkhitakalAdhikalA 33152 gupite pazcyA mato sarva kalAdi phalaM // 55 pUrvaphale 12285 kile jAtA kAntiH kanAmikA 1235 / 51 evaM sarvavApi krAntiH sAdhyA / asthAH pazyA bhAge lacA bhAgAdikrAntiratarA 2.135151 rohiNIgharI yAyaH 11. patra bhivdikaadn| yorviyoge'dhikatvAtAntiH zare pAtita peSamuttaraM 15 // 25 // 11 paramAtrAmbabAdhitA auvA 857 // 5. ayaM paramakAntaH - - For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir v. .. mac ..' rotei n malayendusUrikataTIkAsahitaH / / 23435 koTijyabA 3288 / 12 gomUvikayA guskhate 216..83 / 44 asyAH prAgAnI takrAnseH 20 / 3 5 / 51 kodijyayA 3358 / 44 bhAge navaM phala 83140 maramAnyAmbat cApaM 16:5158 etacApameva zAsvagAH ete prAgAnItakAzizeSasya saumyavAhomyA bodhyA: kAsthAnabane pUrvasiAyA: prayuklA yAca yuke kalAsa vikalAsu ca kiJcidaramiti nadaparavAca dossaay| / paca nakSatrANAM lakhadhruvakebhyaH svastrahamAnayanam / hakarmaNyayanaM matvA mRgAdyamatha karkaTam / savibhajyA parakrAntimaurdhyA ityA vibhAjitA ea uktoDakrAntikovAsthamauryA prApta phalaM hi yat / tena itveSa koTijyA vibhajyAntyajyathA tataH // 46 // sandhAtkodaNDakoTiyA utyAca mazarAGgaNaH / saMtAyoktAphalenoktadhanakoTiJcayohataH // 5 // prAptAcApaM tu dRkarma phala puurvoktyuktitH| machatravANayorakye kA bhede dhanaM bhavet // 51 // / eSAM vyAkhyA dRdharmAnayane magAvaM karkAcaM saumya pAyana vicArya manyAdinakSatradhvakasya cirAziyAmAkA janyAmAnIya paramakAnti 23 / 35 moryA 144125 mainanmid MEHAR. . .... . ....... For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - yantrarAjI santAya ca prAgAnIkrAsiko TijayA vibhaJca tataH prApna phalema vANakoTijyAM itvA atyajyayA prayaM bhavyate satI la. asya kodapaddhastatvoTijyAmAnIyamuccale tadanu zarajyAmAnIyolamalAna ittvA ca mAmAnI sadhanuHkoTijyayA ithaM hiyane tato labdhAzcApaM sAdhyate tadeva hakarmaphala epa TikvAnakSabAyanavANayoraikthe ra bhinadikalena tayorbhade dharma bhavati tatphalamiSTavarSastha tasmin athAdinacatrabhuvake yathocitaM hi dhanaM ca te tacca karmazavaM bhvti| atrodAharaNam / yathA makarAditvAduttarAyaNe sAyano rohiNIdhruvaka: sh|33|53 zaro'stha yAmyaH 5 / 1 . rohiNIdhruvakAt rAzizyayutAtyAvadAnotA bhujajyA 1014 iyaM paramakAnte 23135 mA 14.15 gumitA jAtA 1468804 / 32 asyA: pUrvAnItarIhigIsphuTApakrama 15:2216 koTi 7415754 jyayA 3471 bhAge saba phalaM 711 / 14 bhane rohiNIzaraH 51. koTi 845. jyaa3585|25 guNitA jAtA 255..575* asyAH antyajyayA 36.. bhAge labdha 7.8 / 21 amAprArabAgAyaM dhanuH 1112153 koTi; 78 / 3817 prataH prAgvajyA 352127 iyaM dhanu:koThiyA bhAgA pRthak sthAsyam / adha zara // 1. jyA 324 / 1. iyaM pUrva phalena 722124 gukhya se jAtA 23.5 // asthA: prAmAnItadhanu koTijyayA 3539 / 28. bhArI lana For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nayanam / malayendumUrikataTIkAsahitaH / 15. 6528 ebhyaH prAmbacApaM 212 13 idabhava dRkarmaphantaM rohiNInakSasva saumyAyanatvAttahAyastha ca yAmyavAdumayArbhede dhanaM khA rohiNodhruva kSipyata jAtaM karmazuddhaM rohiNInayamidaM 2 / 2 / 26 / 14 evaM madheSAM nakSatrANAM hakkama sAdhvam / / atha prakArAntareNa dRkarmAnayanam / pUrvavatsacirAzijyA tacchareNa itA hRtaa| tAdhananda mubhiH04 labdha bhAgAdikaM ttH||52|| isa nirakSalagnena sahiSNA sthitraashinaa| hRtaM khakhAgni 3.. bhirbhAgAdikaM hakkama puurvvt||53|| anAyokhyA pUrvavadayanaM vicArya nakSatradhruvArapanA sa| birAziyA talareza hatvA atAvanandavasubhi 88.4 ki. bhajyA naso yA bhAgAdikaM tasmAbhiracalagna meSAdinodaya vinAyo vasubhAni 278 vidranavayamA 288 striradA 323 ityAdimA prastutanazcatrasambandhilakSIditameSA dilamnapramAni hate khAgnibhi 30. bhale calabdha bhAgAdikameka TakkarmaphalaM bhavati taprAgvadabhISTadhruva ke ReM dhamaM ca kAryam - codaahrnnm|ythaa makarAyuttarAyaNe sAyano rohiNIdhruvakaH 2 / 1 / 33152 garo'sya yAmya: 5.1 asya prAgvacirAzi bhujamA 1714 / 8 eSA parINa ilA jAtA 8856126 iyaM katAbhanandavasabhi 88.. 4 bhaktA stabdha bhAgAdikameva dharma Anwww For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 yanvarAjo phalaM .5818. etadrohiNInacatrasya minarAziskhalAmakodayamithunapramANana 322 gupitaM jAtaM 32 // 12020 esatkhakhAmnibhi 3. vibhajya laya phalaM / / 4 etadeva hakarmaphasaMpAmbarAyanayoMde rohizInavave dhanavavazAt deyaM jAtaM zaharohiNI nakSatra 21223816 aba prAgAnItahadharmazuddhasya cAntaraM kalA vikalA 52 svalyAntaratvAba doSaH / atha navANa saMsthApanavazena saumyyaamyvaahoraacaanynm| khAhorApAnaye saumthe yantra honAdhikA kramAt / saumyayAmyApamAMzaiH syAtravatiyatyayaH pare // 545 tayoIyoraGkayoryA dukhaNDacyA smaagtaa| yantra ithe'pi nakSacamukhaM spaSTataraM bhavet // 55 // anayokhyiA yantra saumbayAmyatayA hidhA bhavati patra saumyayance svAhArAmAnaye bhavatinakSatrANAM saumyayAmyakAtibhAmehIMnA yuktA syaat| para yAmyayantra tu vyasthayaH ko'rthaH saiva navati * taiH saumyayAmyakrAntyazaiyunA honA ca syAt / sayAIyorapyayAnavatiyunAtheSayAdhujyAkhaNDa kebhyaH bhAgataM jyAphalaM navavAzAM saumyayAmyavAhorAtra spaSTataraM mukhaM bhavet / saumyastrADorApasyodAharaNaM yathA rohiNyA: usarA krAnti: 15 // 22 / 6 eSA saumyakrAntitayA navataH modhyate zeSA 74 / 37154 ebhyaH prAgvAlpAkhaNDa kebhya: prA WW.TEM - -. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAmatiH / nItaM zujyAphalaM 14158 esadeva rohiNInakSatrasya saumya svAhorAtram / azca yAmyavAhorAtrAnayanai udAharaNam / rohiNyAH saumyA krAntiH 15 / 22 / 6 eSA saumyatvAnnakryojyate nAtaM 105 / 22 / 6 asya yujyAkhaNDa kebhyaH prAgbaddha yujyAphalaM 25 // 47 etaTrohiNyA yAmyamvA horaatrm| . athAnItAMzasthApanArtha svAhorAtravicArapUrva nakSatrasvarUpaM kimiducyte| atha vyAyo grahAH sananavAH spaSTA: pUrvacitije udayaM prayAnti tato yAvatA kAlena pazcimakSitije asta prayAnti ma kAlasteSAM dinamAha ta evAstakSitilAdhAvatA kAle na pUrva kSitija prayAnti sa kAlasteSAM rAtriH eta eva zunyAkhaNDa kebhyaH svaahoraanaannyutpaadynte| adha katicivajJatrANi somyayantra katicidyAmye paticimmithe bhavansi seSAM lakSaNamucyate tatra yasya nakSatrasya saumyavAhorAtraM ciMzadaMzamadhya gaM yAmyaM ca triMzadaMzobhaMga sabakSacaM saumye yanca evopayujyate yasya tu yAmyaM svAhorAtraM vizadaMzamadhyagaM saumyaM tu triMzadUrdhvagaM sabananaM yAmyayantra ebIpayujyate yasya svAhorAtra iyamapi vigamadhyagaM tamakSa mizravanne sprApyate yathAbhijivAcanasya saugykhaahoraatr|27 yAmyaM 60148 etanakSatra sarvadA saumyayance sthApyate evaM agastyasya saumya svAhorAtra 56 / 12 yAmya For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yanvarAjoM 6 / 13 etatra sarvadA yAmyayantra eva patra prastutAyA rohiNyAca saumya svAhorAtra 14158 yAmya' 25147 etabakSatra saumya yAmye mizce copayujyate saumbayAmyatva ca dizo laGkAtaH saumyadhruvaM yAmyaM dhruSaM vAbhilakSIkatobhayato jJeyaM evamanceSAmapi nakSatrANAM svAhorAtrasAdhanaM kAryam Rchaammaamiiliighlymunaamaan| akSasyaSTakAntibhAgAntarotyA. saumyA yAmyAste natAMzAH khmdhyaat| khAzAra DvonAsle mahIjonnatAMzA madhyAnhonyAH svasvadeza bhavanti 56 // akSakAntyoyogatazconnatAMzAH khAGka 6. zebhyo bRddhibhAjastadA ca / hInAH kAryA vyomanAgaciti 180 bhyaH zeSAste syuH svAkSagAzconnatAMzAH // 57 // anayorvyAkhyA akSAMzAnA nakSatraspaSTakrAntyazAnAM ca yadantaraM ko'rthaH adhikAjAmInAke pAtita yaSaM tadeva saumyayAmyadigjAtalena nakSatrANAM khamadhArasaumyA yAmyAzca natAzA bhavanti teSu natAMzeSu navate: 80 pAtiteSu zeSA nyaaN miilaa ghinilnaa kaam ghaanaa For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Arbaa ronline ___ malayendurikSataTIkAsahitaH / bhavanti yatra tu acAMgAnA kAyaMzAnAM vaikadikAta yoge kriyamAdi sati navarAdhikyaM bhavati natra khazIyadhikaza- / tAt 18. pAtiteSu zeSaM makSatrANAM madhyAnhonatAMzA bhava- / mi yaa l b sbaamii striidhrmiiy'm millaamnti / atrIdAharaNam / yathA prastutAyA rohiMgyA: sphuTA kA- : tiruttarA 15 / 22 / 6 disaNyA yAmyAkSAMza: 28 / 28 / 0 pralpavAcAnyagA akSAMzabhyaH pAtyante zeSAH 13 / 16 / 54 ete yA myAcazeSatvena yAcyA matAMzA bodhyA: ete natAzA navataH / pAsyante zeSAH 76 / 4336 ete rohiNyAH paramovatAMzAH ka- : pynte| etAvantogAn rohiNI ajoddiSTabhujAt svamadhyamAkra- : matIti bhAvaH / anayA yuktyA sarveSAM nanatrANAM natIvratAprasAdhanaM kAyam / atha pratItyartha maMbat 1457 caitrazakta 15 dinAdAgAmi 1484 varSe andhAdivAciMzacanANA kAntihadharma saumyayAmyabAhArASaparamokhatAMzAH spaSTIkRtya nyAsana pradRzyante yathA tahine bhAravIle rikha 771 sAvanacandraH 13 put adha makarAdiSayasya saMkhyApramANamA / mRgasya vRttapramitiH kharAmA- 3. stulAjayonandabhuvoSTarAmAH 19 // 38 / karkasya vayaH citivAyavaH 12151 / syAdAnavendramadhyAdiyamUhanIyA // 58 // - - - mammi . .. . For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yandharAjo asya vyAkhyA yanve itavayaM bhavati taca vahirmakarahataMtamAmamaMzAdi cit 3. tAsi dvitIyaM meSatula yoH tabamANaM aMzAH 1838 vatIyaM karkasya tantramANabhAgA:! 12 kalAH 50 iyaM cividyApi ittamitiryantramadhyAndrAdUnIyA / atrAbAyo'yaM / yanne svabuddhayA attaM vidhAya madhyA caturdi triMzadaMzaparikalpanayA pahiAsyaM makaravRttaM bhavati tadanantApramANena madhye vAyaM sAdhvam / atha paramApamAMzAnAM kramayAM koTibhAgAnAmukramajyoM cotyAdha meSatulAkatsaddayotpAdanamA ! parApamAMzAstrikarAH kalAzca zarAgnaya 23035 stavamajA ca maurSI / zUnyAdhizakAstithayo' 144.115 tha koTibhAgAH ghaDajAni zarekSaNAni 6haar5||56|| taJjyAGanandAkSiguNA vicandrAH 3266 / 12 koyuktamajyAmazarendudatAH215645 // vANAbdhayaH koTilabokamajyA triMzadguNApakramakoTimauryA // 6 // itAca yalabdhamihAMzakAdi tasmAtsphuTaM meSatulApramANam / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4www malayendumUrihATIkAsahitaH / tulAjamAnasya kRtiH kharAmaH 3. hatAptamaMzAdi kustiirmaanm| 61 // eSAM dhAvA paramApamAnAnAM 22 // 15 prAgvanAmadhA 14.15 prato messtmaahsmaaniiyte| iyaM paramApamAnAnAM koyuktamajyA 2158 / 45 makarahatamAnena priMzasA maNya * jAtA 6473 / 135. adhastanAmasya pazcA bhAga nabdha 22 taveye pari jAtA 64782330 asAH paramApakamakoTijyayA 3288.12 bhAge labdhAMzAH 18 kakSA 38 e sammeSatulAhatapramANaM tasya atirnAma varma: 385 / 28 eSAM parAmai 3 rbhAga bAMzAH 12 ka 51 etatkAlapramANe makarasapramANaM tripadeyAH sitA eva / pratha jyAsAnasya tathA bhacakrakendrasyotpAdanamA * parApamAnAM narabhAgamaurvI itA narasyozAmajIvayA saa| tato vibhaktA paramApamAstramauvyAntimajyAyutathA yadAptam // 62 // koTijyayA mizritamatiM histriMzadguNaM koTiguNena bhaktam / khagdhaM ca taDyAsadalaM tatazca / pUrSe dale koTiguNonite ca // 13 // *matropapatti panyA mona pratibhAgodharvagachedAkavidhimA vodhyaa| For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo zevaM kharAmai 30 guNitaM vibhakta koTijyayA prAptamidaM lavAdi / kendraM bhavakasya bhavedavazya tadantato vyAsahasaMbhramaH syAt / 64 eSAM vyAkhyA paramApamAMgAnA 23635 yA narabhAgamo. kI koTijyA sA tasyai va narasya koTerukamajyA saMguNya antyajyayA 3600 yunathA paramApamajyayA bhajyane tabdha - vAdikaM koTijyayA mizritamahAtaM histhApyaM ekatra ciMzatA saMguNDa pUrvotayA koTiyA bhara taya savAdika vyAsAI bhacakre bhvti| tatazvI ritaM pUrvadale koTijyAta pAtite taccheSaM citA hatvA pUrvoktakoTizyayA bhajyate tato laba lAdikaM bhasakasya kendraM bhvti| elena bhaya ke. nTrAMzapramANena yantra madhyAsaumye yAmye ca pakSe cikatvA tadupari vyAsAIta bhAmyam / avodAharaNam / paramApamAMzAH 23 / 35 ete bhavatenupratA: koTibhAgAH syu : 66 / 25 ataH prAgvakamanyA 3258 / 12 tathA koTibhAgAnAmunA mazyA 2158 / 45 anayA koTikAmavyAguNitA jAtA 7125457 / 12 eSA paramApakramajyavA 144015 sahitA anyanyathA 5040 / 15 bhajyate nagdhAH 1413 / 42 ete koTijyAyAM vimyante jAtAH 4912154 ete kraya vidhA we - - - 04 For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ww - + mamayendusUriktataTIvAsahita 2356 / 27 anayorakaM balaM 2356 / 27 viMzatA guSitaM jAtaM 7.6831. raI koTijyayA 328812 bhalyate nazca vyAsadantasya pramANe bhAgAdi 21 // 2 // atha prathasthita dasaM 2356 / 27 koTilyAta: pAsya' 328812 me 842 // 15 triMzatA gupitaM 182 / 3. patatiAm koriyA 3288 / 12 bhale nabdha bhacakrakenTra bhAgAdyaM 134 / athAnIsamacakA kenTravyAsAIyo: prmaacmaar| bhAgA bhacakrakendrasyASTo liptA vedavanhayA 834 / vyAsAsthi bharAdoSo rasabhecANi cakrAmAt 21 / 26 // 65 // spaSTArthaH / atha bhamaNDalArtha laGgoyapramANAnAM pravaMzabhAgAdiSu yuktirucyte| nirakSazakodayalagnamAnAta sphuraM phalaM yApratibhAgameti / yathocitaM tadgaNakena yojyaM bhamaNDale khacimite'pi yantra // 6 // praya vyAkhyA yandha tAvadAnavate. reka 1 hi3 tri | paJca / ghaT 6 dama 1. pramApovatAMgavalamvalpanayA For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ -- - yambarAjI SoDhA bhavati SaNAmapi tadyantrANAmunnatavanta yAnAM bhacakrasthApanArthaM niranne lagAsthAne hAdamAnAmapi meSAdInAM lagnAnAM pramANaM dazabhirbhatA pratyekaM teSAmaMzAdikamAnIya viMzahibhaktA tasmAdapi pratyayabhAgAdikaM phalamutpAdya ca ekaikalamnasya zidaMga paryantaM tatsarveSvapi yantreSu bhamaNDale gaNakena yathAcitaM sthApyam / atrodAharaNam / laDAyAM meghapramANaM 278 vaSasya 26 mithunasya 323 ete'pyulAmegA karkasiMhakanyAnAM bhaveyuH / tathA eta baDapi unamAlAdInAM myuH / dazabhiH palarako bhAgo jAyate / atha dazAzakotyattiH / khagole kAlacakrabhacakrayoH paridhihayamasti tatra yaH kAlacakraparidhiH sa tri'yanizaparimitaissamAMzairbhatA paJcapaJcaghaTItulyaikaM nagna syAt / eSamahorAtrasya SaSTighaTIbhi 6. dvAdazasa gnAtmako bhagaNaH sampUrNa: syAt / tatrAhorAtrasya SaSTighaTInAM palAni 3600 bhagaNAMrbhaktAni daza labdhAH ato lasodayAnAM dazabhirbhAgadAnAt pratye kamaMzAH prAptAH evaM khadezAdayAnAmadhyaMzAH mAdhyA: anyacca kAlacake paridhicakrAMzAnAM pralokaM lodayAMcarvibhajanA kriyase / pradhAgyahI rAtree bhacakre paridhinyUnAdhikaM paJcaghaTIbhirmepalagna tridazAtmakaM syAt / yathA nirace meSalagnAMzAdi 2748 paribhitirjAyate anayA yuktyA kAlacakrabhacakayoH paridhI samaviSamabhAgebhaMgaNaM pUrayataH / atha medhAdilamnatrayANAM For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahitaH / - pratyaMgasthApanArtha nayatyaMthaparyantaM pradRzyate / yathA bhacakrasya sthApanArthamudAharaNaM meSAdi 27 / 48 rasya viMzatA bhAge labdha 055 / 36 aMzaphalaM pratvaMzayuktAM 1 / 5 / 1212 / 26 / 485 3 / 42 / 24 bhAyAti / atha iSTazaGkoH chAyAkarNasAdhanam / kramAcatotratAMzAnAM jIvA sAdhyA kalAdikA / natajyA svasvazaGkanI vibhaktA connatajyayA // 67 // aGgalAdyaM phalaM yatsyAttaUseyaM svasvazakajam / bijauvA svasvazaGkayo chedenAtA phalazrutiH // 6 // anayoAkhyA udAharaNenaiva natAMzAH 8 ugratAMzAH 1 natajyA 3588 / 27 ubatajyA 62 / 5. natajyAM hAdabhiH saMguNya ubatamyayA vibhavya laya dvAdazAGgalazaGkI; chAyAphanamaGgalAdya 68725 karNAnayane vivyA 360. idazabhi: saMguNya 42200 ubata jyacA 62 / 50 vibhacya labdha saptAGgalazakoH chAyAphallamaGgulAdikaH karNa: 6832 punarapi navajyAM saptabhiH saMguNya sanatajyayA vibhajya lacaM saptAGgalazAnIH kAyAphalamagulAdhaM 400 / * trijyAM saptabhiH saMgukhya 2520. unnatajyayA 62 / 50 aGgulAdika; karNa 41. evaM navAGgatayoH kAyApalaM karyAca sAdhyaH / tigmAMzu saptAGgasazakujAtA chAyA navatyannatabhAgakAnAm / cirantanAcAryavaraiH pradiSTA pradRzyate sahaNakopayuktyai // 6 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ chAyAmAnAce saarnnii| Shri Mahavir Jain Aradhana Kendra H ubalAMmAH / 2 / 3 / / 5 / / 8 / 8 .11 12 13 14 bAdazAila-(17343 246 171 130 1158785 / 75 1961 1 1 / gacchAyAH 2538 31 36 10 1.44 samAGgalama-40 12.0 142.58 66 57 48 | 14 | 3836 |22 3. kucchayAyAH * 27 34 6.. For Private And Personal Use Only yamarAjI www.kobatirth.org zayAnAnAthe saarnnii| batAMcA: | 17 | 18 | 18 | .. 21 22 23 24 25 26 wwwwwwred dAyAsa zAcchAyA: Acharya Shri Kailassagarsuri Gyanmandir saptAGgulazadukAyAH 28 4312144 Page #77 -------------------------------------------------------------------------- ________________ chAyAnAnAtha maarpii| Shri Mahavir Jain Aradhana Kendra ubAMdhA 29 30 31 32 bAdazAhula 21 2. 1818 yA kAyAH 4. | 44 58 33 saptAGgulabha- 12 12 11 11 10 | 10 | hulAyA: ! 40 5 / 38 1330 23 28 For Private And Personal Use Only malayendumUrijataTIkAsahitaH / www.kobatirth.org chAyAjJAnArtha saarnnii| ugratAmA 43 45 NE 43. 24 343 madhucchAyAH 53 samAkula- .. Acharya Shri Kailassagarsuri Gyanmandir . 53 zakuchAyA: Page #78 -------------------------------------------------------------------------- ________________ kAyAmAnArtha saarthii| Shri Mahavir Jain Aradhana Kendra tAMzAH 57 5856061 12 13 15, 16 ra 68 . dvAdazAGgala. 076 / izayA: 3.1056 / 29 31 651 For Private And Personal Use Only zAkAyAH 23, 13 3 / 51 / 43 | 34 26 54 / 5. | 42 : 41 33 | bancarAjI www.kobatirth.org M - wwwser chAyAmAnArtha saarnnii| uvatAMzAH / 71 | 12 | 13 4 ! 75 76 71|% e.[80 . 81 2 3 4 2 dAvAla- 4 3 3 3 pramuchAyAH / samAGgula Acharya Shri Kailassagarsuri Gyanmandir . .. . kAyAH! 33. 453228 / 22 140 18. 51 1 inE... Page #79 -------------------------------------------------------------------------- ________________ chAyAmAnArtha saarhii| meSAdInAM pratya phala Shri Mahavir Jain Aradhana Kendra bhAgA: jytaaNshaaH| 5 6 1388 88. vAdAna gacchAyAH 4 51 - 28 35 saptAGguna gacchAyA: 4743 3824 : --- . rime MAJHL For Private And Personal Use Only malayendu saritaTIkAsahitaH / www.kobatirth.org meSAdInAM pratyAphala bhAgA: aMgraphala Acharya Shri Kailassagarsuri Gyanmandir antaraM . .. . Page #80 -------------------------------------------------------------------------- ________________ meSAdImA pratyazaphala Shri Mahavir Jain Aradhana Kendra bhAgA: | 26 27 28 ! 28 24 25 25 aMdhaphala antaraM For Private And Personal Use Only yanvarAjA www.kobatirth.org meSAdInAM pratyazaphalaM bhAgAH 46 / 47 48 aMdhaphalaM 36 | 37 | 18 2040 | 51 43] 32 | 22 24 | 35 36 48.48 48! 86 40 47 47, 47 Acharya Shri Kailassagarsuri Gyanmandir mn 58 | 5 | / / " Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahitaH / -- - - w aan-ya | 45 / 46 meSAdInAM pratyayaphala meSAdInAM pratyazaphalaM -- - - - - -- -- mamay - 80 46 46464646 | / - !, bhAgAH aMgrapha mu For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjI antaram / azaphala / bhAgAH | bhAmA 1778 2207 22 meSAdInAM pratya zaphala 2102 10 10 meSAdInAM pratyazaphanA ! 8. 1 82 83 abhUdRgupure vare gaNakacakacUDAmagAH kRtI nRpatisaMstuto madanasarinAmA guruH / sadIyapadazAlinA viracite suyantrAgame mahendraguruNA sphaTA gaNitakarmapUrtiH kRtA / 70 // spssttaadhH| zrIperIjanRpendrasarva gaNaka: pRSTo maIndraprabhurjAtaH suurivrmtdiiycrnnaambhojekbhRnggdyutaa| mUrizrImalayendunA viracite madhuliyasAgama - - - For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendusritttiikaashitH| vyAkhyAne maNitAbhidhaprathamako'dhyAya: samAptiM gataH / iti zrIyantrarAjAmame gaNitAdhyAyaH samAnaH / ava yanvaghaTanAdhyAcI vyAkhyAyate / zrAdau yantra muNmayaM dhAtujavA. vistIrNa ca svecchayA kArayitvA / dairya yAsau pAlivRttasya tasminAyaH kAryo yantravatvAnumAnAt // 1 // asya vyAkhyA mRtprasiddhA dhAtavaH pilAyA mukhmayaM dhAtumayaM vA asaM vistIrNa vistArAyataM ca kArayitvA yantramukhAnumAnAt taminyantra pAlihattadaivyavyAsau AyAma vistArau prAya: kAyau~ vistIrNa miti padaM svecchayetyatra yogya tatA yAvatIcchA tAva vistIrNa kAryamityarthaH / thAmye bhAge 'sya cikorSa kirITameM haka proktaM koSThakAgArametat / madhye tasya svecchayAkSAMzakAnAM patrANyanyAnyannatAMzAzritAni // 2 // azya vyAkhyA kAryamityanuvayaM yasya yantrasya yAmye dadhime bhAge trikoNaM viraTa girasthitavAnmukuTa sadRzaM kArya caTTak etAdRzaM koSThakAgAramiti pro tasya koSThakA For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 yanvarAjI gAramadhye anyAnyunatAMpavalayairAzvitAnyakSAMyAnAM patrANi svecchayA kAryANi svecchayeti yo'rthaH yAvatAM dezAnAM patrANi kartumicchati tAvanti kAryANi patra pratre copari bhivadezotpakotavalayAni kAryANi / ekaM pacaM connatAMzasya pacAdahina piNDe mAdhanIyaM tato'nyat / khakotpannArAzayo meSamukhyAH saMsthApyante yantra dhiSNayaiH sametAH // 3 / / prasya vyAkhyA tatastadanantaraM inatAMthapatrAdekaM patramanyat piNDe higuNaM sAdhanIyaM yasminpatra saGkotpabA meSAyA hAdaza rAyayo dhiNyaiH sahitAH sthAsyante / idaM ca patraM bhacakrAdhiSTitatvAipatramityucyate / pacANyevaM koSThakAgAramadhye mutyA sAdhyAsteSa puuaadikaasstthaaH| pRSThe yantrasyAyate he bhujAoM sro kRtvA chidramantarbhujaM ca // 4 // agre pazcAttasya cAthAdhikose kRttacchidre yabamece nivezya / chidre zivA merukolaM dalAlI tena chitvA ghoTikAsminnivezyA // 5 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendumuuriktttiikaashitH| 5 / panIrthyAkhyA evaM pUrvotavidhinA pANi koThavAgAramadhye mukA pUrvA parA saumyA dhAmyA catasro dizaH sAdhyAH / satI yantrapUrvapadeze ca pAyasaM bhujaM katlA tadaye hai sUI gha tathAsya bhujasya madhye chidra zAkhA tasya vidsyAye payAca chidra cataHkoNayanvanece nivezya chidre bhujamadhyavivara mebasaMna kI ca pitA te mehakIlena koSThakAgArasahitA dalAloM vidadhyA papa merukIle ghoTikA pakSakAkArA kIkSakA kssepyaa| kRtvA chidrasUkSamasya ciko taca zivA kaNTakaM razcikAbham / tasya prAnte mudrikA lambikAkhyA sUpaM deyaM yamvaniSpattirevam // 6 // asya vyAkhyA asya yantrasya vikaSi sUjha chidra barakhA saba azvika mukhAme kaNTake zivA tatprAnte mudrAM ca datvA mudrAprAnte labikAkhyaM sUrya deyaM evaM yntrbhissyttiyaa| abhUgupure vare gaekarakacUDAmaNiH katI nRpatisaMstuto madanadarinAmA guruH / tadIyapadazAlinA viracite sayavAgamai mahendraguruNoditaM ghaTanakarma yantrasya tu||7|| For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjI zrIpairojabhUpendrasarvagapakaH pRSTo mahendraprabhurjAtaH sUriyarastadIyacaraNAmbhokabhaGga ghutA / sUrizrImalayendunA viracite sadyutiyantrAgamavyAkhyAne vizada ca yannaghaTanAdhyAyo hitIyo gataH // iti zrIyantrarAjAgame ghaTanAdhyAyaH samAptaH / aba yantraracanAdhyAyI vyAkhyAyI / yanvaM proktaM SaDvidhaM yAnavatyA 1. eka 1 hira cI315 gaI patavaMza 10 kaizca / vedhApyaitatsaumyayAmyaprabhedAt sanmitve mizrasaMca paraMca // 1 // vyAkhyA pAnavatereka 1 vitri 3 pala 5 SaTpati 1. asAyaparikalpanayA yagvaM padvidhaM prItI caturbhiraMzanavatejanaM na saMbhavatIti noka etadeva saumyayAmyapramadAt dhA syAt tamizrale mithasaMna para yavaM praulam / vRttavyaM karkaTakena pRSThe yantrasya nirmAya caturdizoLyAH / prAgyAmyagAH koSThagatAstatazca sthApyAH khanandapramitonnatAMzAH // 2 // ' vyAkhyA pUrvokta yuktyA ghaTitayantrasya koSThakAgArasya pA. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikasaTIkAsahita: / balamAge karkaTAsTana soyantreNa hattadhyamuparitane mAdadhaHsvaM ca laghuvidhAya prAyAdhAcatamro diyo rekhaaiyemaayaaH| tara pUrvasmiAn se pUrvadakSiNadimadhye kendrAbhimukhAH koigatA bhavatipramitA utAMzA sitairakAdyaH svAmyAH / pahitIyahattasya lekhnmaah| vatte dvitIye likhitonnatAzA rekhA vislekhAH pratibhAgajAtAH / pakSaye'pakramajA vibhAgA: zaka prabhA prAmiAdatA tathA jyA // 2 // syaanyjaa gaan gulmlliliaamaanusaamaashaa mAnusAreNa pratibhAgajAtA rekhAvilekhyA: sato daciNa. padhimAntarAle'pakramabhAgA khyAH / tathA pazcima somyAntarAle vRttamadhye sAptAGga lachAyAM likhikhA tadadhastAdubhavataH parima saumyavAna gnAn hAdazakoSThakAna karakhA pazcimotta. rarekhAtA madhya yAvadekAdidvAdazAGgulAn vilikhya teSAmadhastAvata: yavimasaumyarekhApratibhAgajAtAnusAjhA rekhA vile khyAH / tata uttarapUrvAntarAlakoSTha keSu jIvA vilekhyaa| catu sAmAnA rekhA kendrasammukha eva kAryAH kadAcidyanvaM | anudayasyApi chAyA lihitA na bhavati sadA chAyATIkAyA draSTavyA / evaM yancasya pRSThabhAgasAdhanA sampUrNa jAsasa / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir santarAjI pratha koSThakAgArasya pUrvapakSasAdhanam / vattatraye pAligate kRte prAka vRtte kirauTAntarato ghaTIzca / aMzAnabhISTAn kharasAgni 360 saMkhyA rekhAstadIyAstadadhI vislekhyAH // 4 // vyAkhyA yantra koSThakAgArasya pUrvabhAgai pAlyAM karkaTANa ittatraye chate sati prathame nAyAkhyate kirITamadhyAt paSTighaTikA vilekhyAH / tadadhaH cikIrSitekAyuvatAMzAnusAraNa koSThakAn vidhAya caturdiSu navatiraMzA sitAbhakailekhyAH uparitanasya ittasya nADIrUpatvAttadadhAsthitahitIyavase palarUpA rekhA prativASTaM yathocisaM lekhyAH / praya saumyayAmpayankhe dRSTAkSAMzapatreSabatavalayAnA maadhmmaar| yanveya saumye viracayya kA yantrAnumAnena cilikhya tatra / bhAgAn kharAmAn 30 racayettadaMzaH karkAdivRttaM tRtayaM daleSu // 5 // vyAkhyA saumye yace aSTAcAzapayANi kASThamayaphalake kAcayA dRDhaM sacivezya patrAnumAnenaiko kamvA vidhAya tatra vizadezAn parikalpA kambAsthisairaMgaiH karkapramANena 1651 For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - __malayendusUritaTIkAsahita 88 / meSatulApramApana 1838 makarapramANena 3. yasamadhyAt kATakena vRttatrayamAlikhet / digaDiteveSu ca mdhykendraadvaacyrekhoprikendrmaanaiH|| cinhe kRte tacchirasaH pRthutva- .. mAnena vRttAni likhet sphuTAni // 6 // vyAkhyA tataH pUrkhAdidigaDiteSu yAmyarakhoparivendralave bhipadadhikAMzasthApanArtha sAmamayoM padikA pindhasya madhyakendrAdavAcarakhoparivenTrayAmakAdinAmaMdhAnAMpratyeka kendramAna; karNATakena cinhaM tvA zacchirasaH tammUhata: pazutvasya / dhyAsasya mAnana skuTAni hatAni likhet / bhUjAsthamAdyaM bhavatI vRtta tataH paraM conasamahalAni / teSAM likhedAnavaterSibhAgAn zuddhAninAyunatatAvatyai // 7 // dhyArakhyA eSu itteSu prathamaM bhUjAkhyaM isa SANi usAzAnAM kRtAni bhavanti iti zeSaH / eSu ca teSu pUrvottaukAyazaparikalpanayA bhAnavatestahimAgAnunatAzAn sikhet kimadhe inasya sUryastra AdizabdAcchaSANAM yahANAM dhiyAnAM pahacatatAkgatye sUryAdhugnatatvadhAnAyetyarthaH / - m- -. ... For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo madhyAnha rekhAmabhito'tha karkavRttasthite prAgapare vibhaage| kramAlikheddhAM paramaMdinaM ca dezAbhidhAnena tathAkSabhAgAn // 8 // vyAkhyA madhyAnharekhAmabhitaH samayataH karkaTakena vRttama dhyasthite pUpiravibhAga kramAnAM viSuvarachAyAM paramaM dinamuniraal b mndhikaalghaamaa thilikaapayedityarthaH / patha maumyayAmyayano haaraakhaapnmaach| kumAdadho hAdazadhA vibhajya mRgaadikaaymnnddlessu| vidhAya vRttAnyabhitaH pratIcyAmarmivezyA dizApi horAH // 6 // asya vyAkhyA kujAdapakSitijAmpUrva kSitijAcAdhastA| akarameSakaryAlayamahaleSu hAdayadhA vibhagdha buddhayA karkaTena vRttatrayasparthapUrva mabhitaH pUrvAparavibhAga vRttAni vidhAya pratIcyAH pathimadigvibhAgAdekAdibhi dagaparyantarAdigarAyodizApi horaaHsthaapyaa:|evN saumyayantre 'ghAmapatramaakhn e bishbbir'aashaamimaalaalaa baasnaa| For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -a -w, msyendusuuriktttiikaashitH| bhacakrapave'pi pureva kapte vRttcye'bhyntrto'ssttbhaagaan| hitvA kalAzAbdhiguNAnavAcye vyAsAImAnena vidhAya te // 1 // nirakSameghAdivisamabhAgAn pUrvoditAna prAci nivezya nyaaH| vRtte dvitIya tadadho nivezyAstadaMzarekhA gnnkainijessttaaH||11|| anayokhyiA koSThakAgArapatrasyopari dRr3hatayA mukhyApise macakrapa'pi pUrva vAhikakAdhanapUrva karkameSamakarapramAzima vRttabaye pacita sati prabhyantarato yanvamadhyAdyAmyabhAge rekhori bhacakrakendrapramANe 834 mukA tadantato satA yAsAImAnena 21 // 26 uttaM vidhAya tadadhI lamnAMgarekhAsthApanArtha vitIya vidhAya pUrvoditAn nirAdhameSAdilammabhAgAnaMzakalA 275 * ityAdi rUpAnanyAH pUrvabhAgAviveya sadadha:sthite hitIyale nijeSTAH pUrvotrayubA pachi dhayocitA ekAdyAspadaMzarakhAH kAmAvivezyA mevAdImA. maMzAdimAnaM yathA meSe bhAgAH basAyApi For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandarAjo dhiSNyAni gaganeSavaH 275. / vRSe nandahazAdhyakSA 2854 yugme dantA ghaDindavaH 32 // 16 // 12 // yuktamAdeta ratha syuH krksiNhaanggnaasvpi| kanyAdiSaTkamAnaM syAttulAdo vaiparItyataH // 13 // atha bhapake prAzuTakarma sNskRtnksstrsthaapnmaah| prAgavyAsavRttejimukhAni santi namAmi lodayajAni yaSa / rekhA dharnA pratibhAgajAtAstava kendrAbhimukhena lekhyAH // 14 // kendrAtpratIpaM viracayya cidaM saumyapramANena ca krktten| nava dhiSNyasya yathoditasya nivezyamasyApramatIva sakSam // 15 // vyAkhyA yaSa vyAsapatte pUrvata saptarasthA niracAgi meSAdilanAni sAMgAmi likhitAni santi satra pUrvaragdAmana samIkvatya nacavAyAmaMzapramAyena kendrApratIpaM saumyavAhI rAtramamApana cinhaM viracaya tatraiva pimhopari yASTisya For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahitAH / dhiSNyasya nAmasahisasvAtisUbhamA muNvaM sthaapym| dhanurma gAntarnimitaM vidheyaM cinheM prasiddha makarasya nAmnA / yAmyamANaM gaNakena viSvak muhurmuhathumvati nADivRttam // 16 // spaSTaM evaM somyayantra bhacakrasAdhanam / pratha kevalayAmyavAMzapatra balavanayamAe / yAmyApi yako vidhirakta va vyatyAsya batte magakarmasaMna / diksAdhanApUrvakamunnatAMzAn yAyopi bhAge vinivezayeca // 17 // madhyAcca saumye viracayya kendra vyAsAImAnena kujaM vidadhyAt / bhAbhAIkaMdaviNatastatazca kendrANi vistArayutAni kuryAt // 18 // samayoAkhyA yAmyapi yantra vidhivatasAdhanAdiH prAgusA eva ayaM vizeSaH mRgakahate vyasthAsya gahattasthAne | karka samiti kahattasthAne bhUgattamiti ca nAma salA diksAdhanapUrvakamumatAMmAn dakSiNasyAM dizi nivezayet syA www For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 bandarAjI M.AM pavedityarthaH / tathA yantrasya madhyAduttarasvAM dizi protayAmyakendramAnena karkaTena cinheM hAvA ulayAmyaSyAsAImAnena vRttaM viddhiit| evaM bhAI yAvata meM ndramAnAsamAnecAbata mAni saMsAdhyAni tato bhArdAdhikAlAta dakSiNasyA madi. . starANi kendrANi kuryAt kendramAnasimAmekhobatavalayAni saMsAdhayediti bhAvaH / evaM ke akSayAmyayan'kSAMsapatrasa:dhanA sampUrvA / praya ke valayAmyayantre bhckrptrsaadhnmaah| bhacakrapane'pi ca thAmyayatayA kRteSu vRtteSvatha kendravindAt / vyAsAkhyavRtte vihita kubera bhAge mivezyAni pureva bhAni // 16 // vyAkhyA bhacakre yAmyAmAMzapatravaduktakamakaravRttavaparI tyena se vizteiSu diksAvanaparva yantramadhyAduttarabhAge bhannAkendramAnena 8 / 34 cinheM hatvA tadupari vyAsAIitte 2116 vihita pUrvatI niracANi bhAni meSAdIni tathA bhAni nakSamAthi purava saumyagrantra sa yAyalAhorAtramA. nena prakaTIkatamukhAni syApyAni saumyayantra saumyavAhIrAtrayutAni likhyate / papa ca yAmyayantra yAmyavAhorAtra. / yunaaniitibhaavH| For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir masadhendusUrikataTIkAsahitaH / agh mishrmntu kaaryiiy' baampnshy'aanmaa| samizrabhedeSu phaNIndrayako vRttapaya saumyavadeva kaarym| kantitaH khAgnilavaivibhajya vRttaiyaM yAmyavadeva zeSam // 20 // asya vyAkhyA tambhitrabhedeSu saumyayAmyAmakayantrabhedeSu ph| gIndrayance utAMzapace saumpayanna iSa ttatrayaM makaramegha kAMkhya kArya tataH kazcattameva 12151 budhA zida. vibhavya yAmyayantra va zenaM isaharSa bheSamabarAkhthaM prAmadhye kaarym| esAvatA madhyAtkrameNa hattapaJcaka makarameSakarkameSamakarAlayaM samutpatram / patra kI bhAvaH somyadhruvAt karkaAsanaH madhye meSaH vahirma karaH tataH saumyayantra kahattamAdau tathA yAmyadhuvAnmakaro nikaTaH madhye meSaH karko vatiH / tato yAmbayantra makarauttamAdau idaM sahayAtmakamiti tathaiva httrcnolaa| praya phaNIndraya adhAMzapatre ucalavalayamAdhanamA / karkasya vRttApari masAdhya saumyoktytvonntmnnddlaami| yAmyAni kuryAttadadhaH sthitAni saMpAtazahAmi hiyAmyabhAge // 21 // For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir babarAmI - prasya vyAkhyA pravAzaya pUrvavahiksAdhanaM satvA yAmya digbhAgai kahattAdupari makArahattaparyantaM saumya vImatamagaDalAni prasAdhya kAdadho yAmya iva mizitAnyunatamahaDasAni kaayonni| evaM phaNIndrayante pANapatrasAdhanA sampUrNa / bhaya kapIndrayancha bhamaNDasamAdhanam / mAgvadapasya ca paJcavRtta meSAdiSaTakaM vinivezya saumy| yAye 'tha bhAge vinivezanIyaM prAkapazcimAnne tu tulAdiSaTkam // 22 // asya vyAkhyA pasya phaNInTrayabyAkhyamizrayantrasya bhapatre prAgvadacAMgapatravat sapaJcatta racitapazcAttake saumyayanavat madhyAt yAmyarekhopari pya kendrozaH 814 saumyadi. mbhAne prApacimarekhAlana vyAma viracayya tapa meSAdirANiSaTakaM nivezya ca tato vAmyayambavanmadhyAt saumyarekhopari ladhu kendrAyaH 834 yAmyadigabhArI patrimapUrvarekhA lAgna vyAsaha viSayya tutAdiSaTakaM nivezanIyam / prathAsminyantra bhama ilaashainptrmyaanmaar| saumyAni bhAnauha kulauravArtha lekhyAni saumyayuguNoditAni / - msunwar - For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikasaTIkAsahita: / yAmyAni caitAni kulIramadhye zeSANi yAmyAguNoditAni // 23 // astra vyAkhyA iha pUrvodita phaNIndrayantra bhacakrapatra saumyAni bhAni saumyayuguNoditAni proktasaumyavAhorAtrAnvitAmi karkavRttAt vAce pAmakarAsaumya yntrbnlekhyaani| atha bhacakrapatrasya ghttnshicaamaai| AdhAravRtta parirakSaNIyaM yantra bhacakrArthamapAsya zeSam / phaNIndraya nalaM gaditaM mayaitat jayAni yantrANyakhilAnyapItham // 24 // asya vyAkhyA bhacakrapatra zeSapatramapAsya chilA rAzinajavaskhitihesorAdhArahatta' parirakSaNIya zeSa maSTam / evaM phaNIndayo bhacakrapatra sAdhanA sampUrNA jaataa| atha kimapi prastuta savizeSamucyate / kendravyAmebhyo yAni uvratavalayAni saMpAditAni santi tAni kevalasaumye kevala yAmye mizre ca sarvadA dhAmyabhAge eva bhavanti / tathA kevalayAmyayantrAdapi saumyayavAdapi maumya yantravadha TikAdikAlaniyamo'codiSTabhAgasthAneSu savaMdA saugya dimnibhAge tulyamevAyAti / paraM yantravidhilazAmidhanirakSasthAnAduttara dhruvAbhimukhaM khakhakendravyAmebhyaH sAdhitasaumyocatavalayaiH saumyanakSatrasahitaiH saumyanakSatrasA For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabarAjI dhanacakraH yAmyayambasAdhanA tathAvidhA nAkAri / saba ko tuH| tatI yAnyakI dravyAsadataHsAdhitayAmyocatamaNDasAni bhRzaM durghaTAni pRthulapramANatvAt bhuvistraadhi| prata eva sAdhayitumazakyAni tathA tahikasambandhIni nakSatrANyapi svokatarANi nirupayogIni ca / atastaistavADIcake tatadyAmyayantraM vihAya saumyavasAGgIkAraH tataH / lakSAta uttara dhruvAbhimukha paramakAntiparyantaM asmAdevasaumyayantrAt dha. TikAdikAlaniyamaH mukhopasabhyaH sukhAvabodhazca pramAzIchataH / tathA taireva gaNakAryagaraigaNitaJAnaM kautukAthai bhaumyayAmyojhavena gaNitAgamana ubhayoH saumyayAmyagaNitayothujyA'nekAni mitrayavANimA tathA pakrire yayA yavA tayoH saumyayAmyayantrayoH saumyagAmyavibhAga svakhApasthAne ghaTikAdisamayanAne ebhyo mizrayantrebhya eva sarvadA satvaramAyAti vizeSazcAyaM yasaH phaNIndrAbhidhe mizrayantre ittapaJcakalAtsaugyayAmyogavana gaNitena unnatamaNDaleyataH saMyAsazuddhiH syAt / paramanteSu miyayandheSu tattatrayasavAttenaiva gagitena unatamahatAni putham jAyante / atasteSu mamyAtasudhina jaateti| For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahitaH / athAcAzebhyaH paramadinAnayanam / histhAzAMzA jina24rbhakA smdhmkssaarishodhitm| zeSamaI itaM dimbhiH pazyAta diguNIcatam // 25 // tatrADikAvinAdhAdi jAke ciMzatA yutam / nayammAnte rakhI mora palebhyaH paramaM dinam // 26 // udAharaNenaiva vyAkhyA yA tadyathA dilyAmakSAMmAH 2838 hi:sthAH 2838 caturvidhatibhibhAzAmadhaM // 1138 pakSAMzebhyaH zodhisaM zeSaM 2027 23 bhaktiM 11441 dazaguNaM 1310 SaSyA . saM 2 / 17 / 10 bigupitaM 1 / 34134 * proppttiH| thIgrahalAghanakArAlAca chAyeSudhyakSabhAyAH kRtidamasavAnanyasya vijJApanAsabamalena pasabhA = savA pannabhA = a ekAhusapasabhAsambandhi paramaparaMtrayAvizyatimitaM prakalva patnabhA sena gupitA paramaparaM panAmaka -214-23.542 )- (2355 ) - (231) svalpAntarAt- (ca-5) pada cavyartha SaSTi bhayaM tapizuNaM dinamAnArtha zidyutaM tena srvmuppnm| For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAvI upari vizani 30 yutaM diyA paramadinaM dhayAdi 34 / 34134 evaM ciMzadavAzAn vAradAyAti pacato'grato'sAraM karI. ti evaM sarvatra / . atha paramadinAhiyuvAyAnayanamA / *hInaM kharAmaiH 30 paramaM dinaM ca zeSaM nagaghra guNitaM ca SaSTyA 60 / bhaktaM cigovAhubhi 223 raGgalAdi chAyA sphuTA syAhiSu vayasya // 27 // pasya vyAkhyA udAharaNanaiva AyA yathA paramadina 34 / 3434 kharAmai 30 hInaM zeSaM 4 / 34.34 saptaguNaM 31 / 1158 kakSA pihaH 1821158 kapisabhAgArA 283 viSuvakAyA 6133 kalApirahazeSaM 258 anayA yuktyA zayAnayana kaarym| abhUgapure vare gaNakacakacUDAmaNiH kRtI nRpatisaMstuto madanasUrinAmA guruH / * poppttiH| patra dikhanAgamayaMgagupayogena viSuvatI guNitA paramaM palAma kacaraM - 21 vi - H x + 6 x + 6 x 4 + khasyAntAna 42 284 283 tatapazcama / . ce x 6. For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrijAtIkAsahitaH / tadIyapadazAlimA viracite suravAgame mahendragurugNodita racanakarma jAtaM sphuTam // 28 // zrIperojanRpendrasamasakA pRSTI mahendraprabhu rjAtaH suurivrstdiiycrnnaambhojeknnaadhutaa| sUrizrImalayendunA viracite sadyutriyantAmamavyAkhyAne racanAbhidhe'tividhado'dhyAyastutIyo gataH / * iti yamarAjAgI babaracanAdhyAyaH samAptaH / atha yantrazodhanAdhyAyo vyAsvAyate / niSyanvayanAmulaMbya raMdhe kolaM pravezayet / tadA lambayetsUcaM bhAreNa saMyutam // 1 // madhyarekhAM spRzetta yaM zuddha tadA hi tt| anyathAdhikamasthAGga parSitvA shodhyetttH| anayArthyAkhyA niSyane yantramujavya tasvirI TaTri lohamayaM kIla pravezayet tadaye bhAreNa saMyutaM mUtrAcaM lambayet / sambamAnaM kuryAdityarthaH / lambamAna sUrya yantrasya madhyarekhAmAdhantaM smRzet tadA tadyanvaM zakSamiti samantato bhArazI yamityarthaH anyathA pazaha yadi svAnadAsya yantrasya vAmaM dakSiNaM dAdhikamaI gharSa yikhA punaH zodhayet suutrsprdhnetishssH| For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' yabarAmI ___ atha kujA sIbatamattAnAM zodhanamA / meSAjIvApAnekhAyogaH spItkuna sphutte| kendravyAsAntaH zuddhaiH shodhyedukhtaaNshvaan||3|| asya vyAkhyA meSayujIvAprAgrekhoryogaH sannipAta: ubhayatastayoH sparthAtkunAkhyAte sphuTe bhvsH| tathA pUrvotoH kendrabvAsAntarakavatAMgAna/dubratavRttAni zodhayet zahAni kuryAdityarthaH / udAharaNaM yathA madhyAta bahutAMzAnA kendrapramANena 28 / 32 cimhaM chatvA tadupari vyAsamAnena 328 vRtte pAvasAcAryA basaya miSya tato yabamadhyAt madhyare:khopari ubatavalayaM yAvatkendraM vyAsAmtaraM 3156 lambAbhAgaiH pratIyamAnaM yadi syAttadA taddalaye zudham / evaM zeSANyayuca. savalathAni modhyaami| athAMgAnAM dhAdayasamnAnAM zodhanamAha / udayAstodIcyayAmyarekhAgre shshaaNshtaa| prAktataturyadikasaMkhyAlagnAnAM lagnazuddhatA // 4 // asya zAkhA udaye pUrvakSitije aste aparacitirI . dIcarekhA yAmbarehAye ca prathamasaptacaturthadazamAnAM meSatutAkamakarANAM mAMzyatA tulyAMpatA yadi svAt tadA teSAM catuyA lamnAnAM zucatA yA taheparItye'zuddhatA ca evaM yeSAyapi lagnAnyathaiH zodhamIyAni / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ....-....-. .. malayendusUrikataTIkAsahitA ann sthaaliy'aa ghniil nksstrvdhushodhnmaar| madhyarekhAsthite svakharAzyaMze saMspRzedi / bhAsvaM svAn paramAzAMzca tadA tayazuddhatA // 5 // ay' ghaar`aa ar`ss y y r'hy'nsi maashkti samibhAge madhyarakhopari khine sati tasya tasya naSacasva custhAnaM khAmmaramAMdhAt paramomatAMmAna yadi sathati tadA tasya nacAsyAstrazuddhiH syAt / tadabhAva paconihirvA kAryeti zeSaH / yathA zulaM rodhiyInaca mithunasya batIyethe vatane tasminaye madhyaretApari sthApite. rohiyAstha yadi sIyAnparamovatAMzAn 70 smRti tadA rohita sthAsyavibhavati / evaM zeSANi nkssmaasyaanishodhniiyaani| angg ymuchlimliiy'aan haamr' thaa| bhujAprayugma zuddhaM sthA khAstha parapUrvayoH / namadhyarekhopariga zuI pAdayaM tathA // 6 // asya zAkhyA yantrapRSThe bhujAgrayugma pUrvAparakhIparigaM yadi syAt tadA sumAgraM za tathA pAdazyaM tasyA bhujAyA madhvarekhopari sthitaM zakaM bhavati / / abhUgupure bare galakacanApUDAmaNiH chatI nRpatisaMstuso madanasUrinAmA guruH / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 yancarAno tadIyapadazAlinA viracite suyabAgame mahendraguruNoditaM nikhillayantrasaMzodhanam // 7 // zroperojanRpendrasarvagaNakaH pRSTo mahendraprabhu. hyataH srivrstdiiycrgaambhiikbhRnggaataa| mUrizomala yendunA viraciye sadyutiyanvAgama- . svAsyanikhilayanvazAdhanamayo'dhyAyavaturtho'gamat / guli br'aajl ymnaay'| adha yantra vicAraNAdhyAyo vyAkhyAyate / atha ravaH zeSagrahANAM nakSatrANAM covatAMgAnayanamA cha / kare'pasavya vinivezya yantra jyotirvidA bhaasvrsNmukhen| tathA bhujAgra paricAlanIyaM yathA vizecchidrayuga'kaMtejaH // 1 // . asya vyAkhyA apasavze dakSiNe yayA chidrayuge iti bhujApAdasambar3e zeSa spaSTam / pUrve'hani prAkakubho bhujAye spaSTaM ravarunatabhAgakAH syuH / tadeva madhyaM dinato'parAMzA rAcau grahohadhapi caivameva / 2 // For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahita / pastha vANyA pUrve'hani pUrvA prAkakubhaH pUrvasyAH dizaH bhujApramaSTA zvAcA navatiparyantA ravezcatabhAgAH syuHbhaveyuH / ta eva madhyaM dinato madhyAjAdUrdhvamaparoSAMzAH syuH tayA gapakana dakSiNanetra nimItsavAmanetrIparisna yoga dRSTasya spRSTagrahasya vizvasya vA dedhe ajAyaspRSTA aMzAH pUrvAparadiggatatvena pUrvonnatAzA: aparIzvatAzA jJeyAH / atha vimakavazvipUrvAparAcatAMzebhyo dinagatazeSaghaTikA. dyAnayara haramAnayanaM cAha / ravyaMzakaM prAgapare ca bhUje dhRtvonnatAMzoparige kRte'smin / visthAnasaMlagnamRgAsyamadhye kAlAMzakaH paGatira palapramANaH / / paDivi bhakta divamasya yAsaM zeSaM ca ghayAdi parisphaTa syAt / tathonnatAMzaspRzi bhAskarAMze prAgbhUjagaH sAyanalamnabhAgaH // 4 // anokhyA idine sAyanameSAdirAzisthitasUryAzaM / pUrvADe prAkuja parAstabhUja ca dhRtvA'sminneva sUryAMza mAhiDapUrvAparocanAMgoparige zate matti kamAt hi:sthA For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vandarAjI nasaMsamnamagAsthamatile kAcAMdamayasapramANeH paddhirvibhardinasvAtInaM zeSaM ca dhabyAdi parisTa spaSTa syAt / - aba dipAhIrAmayanam / evaM racaH saptamarAzibhAgoyauva horAvalaye'sti sev| horADyunAvAca tataH vaSaSThaSaSThasya gaNyA parabhUnattAt // 5 // asva vyAkhyA evamiti ko'rthaH pUrvavajJAskarAiTInatA zopari khASite sati tamAsaptamarAyo yani hArAvasaye'sti saiva tahine pAyA dinavArahorA satI dinavArahorAta: aSTaSaSThasya hitIyAmA bAdadhArthatA horA thA parami vArA aparamUnAlA byaa| bhatha dinagatapaghaTIbhyo rathumatAMzAnadhanam / ravyaMzakaM prAdhitije nivezya cinheM mRgAsthe viracayya pathAt / paurakA ghaTikoparisthaM tadeva chatvA paricintanIyam / 6 // ravyaMzako yAnvRitti tdNshsNsthaastpnovtaaNcaaH| For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ......." .. hiva.. mattayendusUrikhasaTIkAsahitaH / 1.0 madhyAhato'stakSitijAttacaiva te bodhanIyAH sudhiyAziSTAH // 7 // pamayorvyAkhyA ravyaMzakaM prAcitije nivezya mAtra cina viracaya pavAdabhISTa kAnaghaTikopariyaM tadeva bhagAsya' chatvA gaNa kena bilokanIya tasmin tahata rayaMbhaH sthitI bhavati tAbadAmAcaH pUrNata: sUrzavatAMgAstAvatISu vaaii mndiini mi: / maa baashkhinijaamii pUrvetirItyA sudhiyA vidudhA paziSTAviSTacaThISu bhavazisAsta ubAMgA bodhanIyAH / aba rAnI nacavicocatAzebhyo rASigatazeSapaTikAnayanam / viDovatAMzopagateSTabhAsye ryNshstndraasthite|.. cinhayAntarmatazeSanADI pakSAdi pUrvApararASibhAge // 8 // prastha vyAkhyA rAyo bhujAgresa iSTanakSatra vi mAthA: pratIcA vA meM ubatAdhAH prApyate sekUvatavalakhiteSu vidobAMdhe mihanajanahata mukhe sati sUvazistabajaye aindra kujasthe ca pUrvApararAdhibhAge pramAakaramukhapihayAntargataM zeSa nADIpalAdi spuTaM syAt / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yannarAjo ady r'kssii lnthaar'liy'n| tatraiva nakSacamukhe niviSTa prAgbhUjagaM sAyanameti lamam / sUyAzakAdhiSThitavRttasaMkhyA tadA ca horApi nizi sphuTA syAt // 6 // ay' smmiaa sb shissttiilsmr' shilr' niviSTe pUrvarAce'pararAce mArabhUmI sAyanalamnati tathA sadA tasmin vanakAle yasmin valaye sUryAya: sthito'sti tena tAtA hArA bhavatItyarthaH / atha rASigataghaTIbhyo nakSatrAvAntIvratAthAnayanam / vayozakasta kSitijasthite. kRtvA mugAve gtmaaddikaas| nibezite connatahattagAH syaH prAcyapratIcyoDumabonatAMzAH // 1 // prasya myAkhyA sUryAstazcitijasthite sati mRgAsye maGkha katvA pazcAhateSTanADikAsu atra mRgAsye nivezite satyucatAMyattasthitAH svakIyA; prAyapratIcyADubhavAH pUrvAparakapAsthitanachatrAkAntA unAMzAH sphuTA bhavatIti zeSaH / For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendusuuriktttiikaashitH| praya dinagatarAtrimatavaTIbhyo lagnAnayanam / prAgastabhUjopagate'rSabhAge'Gkite mRgAsye gatanADikAsa / sthite ca tasmina yunizoH kramAt syAtyAgbhUjagaH sAyanalamabhAgaH // 11 // divase sUryAze prAJcitijopagate mRgAsye cinhita tato gatamADikA tasminmagAsye sthite sati prAkakSitijasthitaH sAyanalagnabhAgaH syAt / evaM rAtrAvastakSitije sthite sUryodha mumAsthaM cinhayitvA tato rAtrigataghaTISu mRgAsya pArIpita prAkSitijagataH sAyamA lagnabhAgI bhavati / bhadha hAdazabhAvasAdhane bhAvacatuSTayasAdhanamAha / pUrvAstabhUjottaradakSiNAsu . praaksaatturyaambrstgnbhaagaaH| same bhavetkendracatuSkamiSTe yatra sthitAH syurvalino grahendrAH // 12 // asya vyAkhyA draSTe tAtkAlike lagne pUrvabhUjAstabhUjottarajiyAsu samakAla saMbhavansa: prAksaptaryAmbaralamnabhAgAH prathamasaptamacaturthadazamattamAMsA: kondracatuSka bhavet / yatra kendracatuSke sthitA mahendrA battinaH syuH bhaveyuriti / For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yandharAjI punarbhAvacatuSTayotpAdanamA / prajhezorAyuji lagnabhAge khamadhyagau naidhndhrmbhaayau| hituryahorAsyUzi saptamAMze khamadhyagAveva zivArkasaMkhyau // 13 // samabhAge tAkAsima lamnazipatha / 15 rAyuji navamekAdaza rAksayAdamAmasthite matisamadhyagI yAmyarekhAparimato kAmAdhanadharmabhAvau bhavataH / tathA saptamAM tatsthitasasamalambAMga hitIyacaturthahArANAntaraNAsaghi pUrvavat khamadhyagAvava ekAdazahAdazabhAvo staH / prathairobhyaH yeSabhASacatuSTayotpAdanamA / vaskhAdibhAvA rasarAziyuktA nijAbijAtsaptamasattamAH syuH| saMyojya bhAvahitayaM samIpa sthitaM tadarSa viditaM ca sandhiH / 14 // bhasya vyAkhyA vakhAdibhAvA aSTamasakkAdazahAdayabhASA rasarAziyulA rASiTakamA nijAvinAhAvAsamamAH syuH bhaveyuH yathA aSTamanavamaikAdazahAdazabhAvAnAM rAziSaTkayojanAt hAdagyapAtanAt zeSA hitIyavatIyapacamaSaSThamAvA | bhveyuH| For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikataTIkAsahita 111 azva sandherAnayanaM bhAvayogadala saviriti bapanAt bAdazaprathamayoryogaH eka mesanaM pamAhasaMpaI pradhamandhiH / evaM prathamaritIyayoryogada khanna sndhiH| vitIyatvatIyabhAvayormelane paulate dvitIya sandhiH evaM SA api sandhayaH utpaadniiyaaH| purNa ca mizraM ca phalaM grahendra: samAMzake yacchati bhaavsnthyo| hIno'dhiko vA kathitaH sa sandhe ratItabhAvaiSyaphalapradAnA // 15 // pasa vyAzyA bhASasandhyoH samAthako bahendraH pUrNa mitra phalaM yacchati ko'rthaH bhAvasamAMzako grahaH pUrNa phala sandhimamAMgakara mitraM phalaM dadAti tathA eva mahendraH savezInAmaka sabatItabhAvasya phaladAyI sandharadhikAMzakasa bhAgAmibhAvasya phaladAyI bhavati / patha kheTasya sanmaH sakAzAmnyUnAdhikale viNshisskaaphlaanynmaah| nyUnAdhikatve vidhireSa kAryaH khettaaNshmdhyntryaatshessm| itvA nasai 20 bhAvajasandhijAMzA For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yamarAjo mtareNa bhaktaM parilabhyate yat // 16 // matsyAd hiMdhA bhAvaphalaM grahasya prahIyamAnaM parivaImAnam / idaM tadA yacchati va grahazoyadA bhavekAlagattagazca // 17 // panayokhkhiA sandhaH sakAvyAt grahastha nyUnAdhikAle ema vidhiH kaaryH| ko'rthaH kheTAMmadhyantarayoH pAne te yacchaSa taba 2. zivA havA bhAjalasandhimAnAntareNa bhajJa yatphalaM labhyate sat mahakha vidhA kauyamAmavaImAnamevA. hAvaphalaM bhavet / idaM phalaM pahezastadA yacchati yadA kAla. cakamo bhvti| gy' bn amimntrii mmtmaandhaa pAdyantarekhe rasabhAgajAte dhRtvA kuje mAci magejite diH / aMzAn vicinhAntarajAvibhajya panivilabdhAzca paDajhanIyAH // 18 // laaksnH saalmaa sadhyA magAsye nihita'nughasam / prAcya kusaryalayaH sphuTaH syAt For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendumUrikata ttiikaashitH| zeSeSu kheTeSvapi cetyameva / 16 // / anayokkhyA yamasya mamaDalarasabhAgajAte SasaMgapramine prAyantaregne prAci kuje dhRtvA maMgAsya sthAnahayasthe ci havayaM kRtvA tadantaragAn zAn paddhirvibhajya nabdhAMzAH SaDazA: kAryAH tasaH prAkcatAt mRgAsyacimhAt spRSTaziSu mRgAnane'nupama nivegirI mati prAmule saure khavaH sphuTo bhavati evamanyepi kheTeSu cintanIyam / atha praddhimattAtahatamadhyagatAtratAMzasthAnajJAnArthamA / padunnatAMzeSu mukha tathAnte rayaMzamAdhAya mastei TviH / ghanirdicintasya lavAnvibhajya labdheSu bhAgeSu kateSu ghoDhA // 20 // pUrvoktarItyAMzadhute mRgAsya pratyunatAMzaM ravibhAgayogyam / khAnaM bhavatyuvatabhAgakAnAmevaM vidheyaM nizi cAnyabhAnAm // 21 // anayoryAdhyA akSAMzaya madhumatAMzavAdAkte ca syAnivekha mRgAra sthAnahaye'pi cinhite sati tadantamAnaghAn pavibhinca lambaziSu pauThA khApitaSu prAguttarItyA For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yanvarAjo sagamujhezeSu sthApive pratyuvatAMzaM ravyaM zamIgyamukhatAMzAnAM sthAnaM bhavati evamanyeSAmapi bhAnAmukhatAMzA: samAneyAH vo'rthaH yathA ravyaMzataH unnatAMzajJAnamattA tathA nakSatracaJcutaH savatAMgajAnaM vidheyam / atha rAmacatuSTayalamna nakSatrotAMzajJAnamAha ! vRtIyahorAntagate'rkabhAge yAmo'grimaH prAkunagaM vilgnm| rAtrau bhavedumnatavRttamadhye dhiSNyAgrimAzcovatabhAgakAH syuH // 22 // evaM ghaDatAntimahorikAsu nyaste'rkabhAgesati shessyaamaaH| lagnAni dhiSNyocatabhAgakAzca vivecanauyA gaNakai svabuddhyA // 23 // panayoAkhyA atha rAtrAvasta gate ku'rkabhAgAvivekha makaramukhe cinhe kalAkSapatrastha hArAvalayAnAM mathe sUtI horAprAnte'rkabhAge sthApita puna gAsye cinhe sahayAtara : kAsatte ghaTIpalAmaka: dhimayAmo bhavet tavaiva samakAlaM prAkuja samma bhAgAdyaM syAt uktavalayamadhye viSNyavaccugatA utabhAgA api syuH / evaM SaSThamavamahorAprAnte ravyaMthe For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendusuuriktttiikaashitH| 115 krameNa sthApita zeSa yAmatrayaM lagnAni nakSavANAmunatabhAgAca gaNaka khadhiyA vicAryAH / atha ravisaSTIkaraNamA h| madhyonnatAMzAstaSanasya viddhvA te madhyarekhopari cintanIyAH / samyaktadUrdhva sthitamAMzako yaH saM sAyanArkazca sadA sphuTaH syAt // 24 // prasya vyAkhyA ravamadhyAhasambandhita unnatAMzAn yantraNa vidhvA madhyAparekhepari saMnpramitAvatAzeSu cinhe late bhacapradhAmyamANe yo rAzibhAgastava nivizati sasmindine tadaMzaH sAyanArkasya sphuTo bhvti| patrodAharaNam / iSTadine madhyAhnasamaye yantreNa madhyAsamayasyAvatAyAH prAptAH 68 satra madhyAharekhopari cinhe te tadanubhacakre bhrAmyamA tadupari meSarAzi darthozaH sAyanA lagnaH / ato jJAtamiSTadine raviSAdaya bhArI sAyanI vartate ayanAMzaivihIno nirayaSA bhavati / atha dhiSNyazeSagrahANAM spaSTIkaraNamAha / rAcau khamadhyasthitabhaprahANAM paronnatAMzAvyadhacinhanAbhyAm / madhyastharekhopari bhAMzakA ye For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - yabarAjo saca sthitAste nikhilAH sphuTAH syuH // 25 // asya vyAkhyA rAtisamaye pAkAmamadhyasthitanAvagrahApAM parAbatAyAnyantreNa vidhvA unnatavalaye sabamitAtAmeSu madhyarekhApari cinhiteSu bhacake dhAmite nakSatracaJcau sthApita nakSadhAMza rAya ca sthApita grahAMzAH sphuTA bhavanti patrodAharaNam / saSTIkhAtaM ravivayam / praya prakArAntareNa iSTakAse mrvaavtaabhyaabhaumaadiyshsssttiikrnnm| rAbhAvabhISTagrAhakSayozca jJAtvonnatAMzAsimabhAgasaMsthe / bhAsye prAptonnatabhAgabhAMzaH sphuTo bhavettasya tadA sagasya / 26 // bhasya vyAkhyA rajavAmiSTagrasyeSTanakSatrasva cInatAMbhAn bhAlA bhamukhe mijocatAMzeSu yo rAzibhAga upavizati sthApita sati lopu pUrvAparakapAla sthitagrahInatAMgeSu yo rAdhibhAga upavimati taba yaraH sAdhanaH sphuTA bhavati / patrodAharaNam / saMvat 1435 prathamajveTazalapUrNimAyAM gurau rAdhigatavyaH 5 palAni 1. tasamaye citrAmaccAsthAparovatAMzAH 55 talAle parakapAle bhauSitAMzAH 3. evaM citrAnacau sabdopatAMzAmAmupari nyaste ciMtha. For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyenduriksstttiikaashitH| 11. daMzabAthAnAmupari siMhastha samIzrI samnaH / taso jAta bhaumaH siMharAza dAme thA- bhAge sAyamI bane bhayana14 vihInaH 325 karmaTe bhapati evaM sarve'pi prA . smaaniiynte| atha prAmukhyAnayanam / prasAdhyate kAlayuge mate - tsphaTI ahastAI tadantaraM yat / pahita tadhudakhovRtApta diksaGga tasya gatiH, kalAdyA // 27 // asya vyAkhyA masebhISTakAlayuge pUrvamaharAnta caturdhagraha. rAdau ca yadi saTatAnIyate tadA tadantara yadasti tata paDitvA dhudalagAinya sadAnaM dazaguNaM kuryAt evaM te tasya ahasya kalAdyA gatiH syAt / avodAharaNam / saMvat 1435 jyeSTazuklA 15 gurau prAdhAvatAMzA se; 42 dinadhayaH 8 patAni 36 samaye sTo'rthaH sAyanaH 2046 vatIyaprArAle dinaganaghaTI 21 palAmi 18 samaye skuTI'rka: 2 // 1 // 137 iSTa kAlAyorantaraM 14118 rasaimuNita mAtaM 8548 padaM dinamAnasa ana 16 // 52 bhaI tatI lavaM | kalAdi phalam // 5. dapaguNaM kuryAt evaM kRte jAtA ravai: | sphuTA gamiH kalAdikA 582. evaM sarvatrApyAnavitazyam / For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bambarAjo patha paramAnayanam / nirakSabhUje'va kurkabhA davA mage cinha miha iyaM syAt / 'caraM hi tanmadhyagataM hi saumya yAmyaM bhavenmeSatulAditaH syAt // 28 // vyAkhyA nirabhUje tathA prAje prabhAga sthApita viHsthAnasthe mRgAsthe cinhahaye te sati tamAdhyagataM kAla ise salavAdi phalaM labhyate tadravo mevAdiSaTkasthe bhogya susAdiSaTkasthe ca yAyaM paradakhaM bhavati / pratheSTAkSe prmghrdlaamynm| . nirazcabhUjAtpurato'tha sAthabhUjAntamadhyasthagataM craam| * mArga spRzedyaca ca kAlavRtte te syulavAH SaDvihatAzca nAyaH // 26 // yathAyathA sAkSakucha nirakSAtpuro vrajettatra craaiiddhiH| evaM kurja yAmyadizAgataM syAmRgAditastaca paraM carAcam // 3 // * bhUkhaM smRti pAThAntaram / For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rw - - - - mlyendubhuurichtttiikaashitH| 118 1 - - pare pare paJcadazAca nAdyazaikaM dina paSTipaTIpramANam / nizA ca tAvatpamitaiva bhUyAsaumyaM tvajANivA yAmyam // 31 // eSA vyAkhyA sugama // atha dinarAbhimAnAnayanam / syAzakaM prAkSitije pareca mukkhA tato mArgamukhetite viH / cAyatacindAntagataM dina sthA zeSAsta misA ghaTikAH samastAH / 32 // pyAsthA zikaM prAkSitije pare piti ca mukhA / magamukhe khAnaiye prApite tadhihAve pUrvAparacinAsAranataM | kAlahase dinapramANaM ghaTIpasAmanaM bhavati / tadArAsthita zreSaM rAnimAnasya ghaTikAdikaM syAt / prathAyanAMgAH / yanavendramadhyocatabhAgakebhyodeze nije yo'sti parisphuTeo'rkaH / siddhAntayuktyApi ca sAdhito ya- . stahiprayogAdayamAMzakAH syuH // 33 // mam - mm- ALA For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12. ' yabarAjo vyAkhyA iSTadine yantreNa madhyAnImatAMgrebhyo'ka skuTIvate siddhAntayuktyApi sphuTIchate ubhayoryadantaraM bhAgAcaM ta evaM taSa varSe ayanAMyakA bhavanti / atha pratyutyAnayanam / zIghasya mandasya ca khecarasya labdhonnatAMzAntaramekagatyoH / gatyantareNApar3hate sayozca vibhinnagatyorgatiyogakena // 24 // labdhaM phalaM vAsaranADikAcaM mandAgataM syAdadhikAMzakasya / zIghasya hInAMzajuSazca gamyaM yutikSayaH syAdanayoH sa eva // 35 // myAkhyA gIgrahasya mandaprAisyobasAMyAn sahItvAsaraM vidhAya ekagatyorvakA'vakAyogatyantareNa tadantaraM vimajet vibhinnagatyAcaM gatiyogama haret / itya sadhaphalaM dinAcaM bhavati / idameva mandagrahAcchIghragra'dhikAMza sati gamyaM veditavyam / anayormandayIprayAyutikAlaH sa eva / atrIdAparaNAm / saMvat 1454 pauSazamA 15 bhaume sAyanaH sphuTo guruH // 2.54 bhuliH 11. zukraH 17. bhutiH 15. etasmin dine rASizeSaghaTI 3 pana 3. samaye zakazIghragra For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrijasaTIkAsahitaH / isyocatAMzAH prAcAH 25 etasmin kAle mando jIvastaTuvasAMgA: prAyAH 22 ubhayarataraM 3 SacyA savaya 18. iyomAgitvAatyantareza 54 bhAge so dinAdikAlaH 230 patra mandAcchIghrasya hInAMgakatvAt eSaH kAsaH / etAvatA dvatIya divase zukravAsare dinagasaghazyaH 2015 shukrguryoyutikaantH| pakSa vartamAnavarSasya sambAdAgAmivarSa lmbaanynmaah| pUrve kuje'bhIpsitavarSalagnaM nivezya maargaannmyitvaa| tatozake'nya 3 mine dhRte'smin bhAdyabdalagnaM sphuTamaindrabhUje // 36 // vyAkhyA pUrve kuja'bhIsitavarSalagnaM nivezya mRgamukhaM ca cinhayitvA anya mite trinayatipramitaMzaka asmiakarAnane kRte sati bhAvivarSa lambanendrabhuje sphuTaM bhavati / aSIdAharaNam saMvat 1434 sAyamameSamaMkrAntidinaM sAyamo'kaH 1111.57* evaM paJcaH 27 palAni 3. saMkramaNakAlaH tadA yamAyanaM lamna taharSalagnamucyate 5 / 21 / 21618 asamAjavAdayimavarSe 1435 sAyanameSa saMkrAnti dine sAthamaM sammamAnIyate sammAye 5 / 21 prAje nihite makarAnane sASTaSaSTiyatakASThakAnte lamne cinhe Ate tadane vahinandami m For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 yantrarAjI AMAA teSAdhu gacitaSu 251 pramitAmAmupari makaramukha samAnIte prAje'bhISTavarSasya sAyanaM dhanurvagnamupariSTa 8 / 10555 tadAgAmi varSasamma jayaM evaM sarvANyapi smaantvyaani| atha dezAntarasaMskAreNa sphuTa lagnAnayanamAi / madhyastharekhAta karaNaM dhanaM syAtpalAdi puurvaaprdigvibhaage| tataH sthite prAkakSitije bhabhAge kurvota cinheM makarAmanAme // 37 // pazcAtpurazcAsya zaNe dhane / tadaMzamAnena dhRte mRgAsya / pragbhUabhAgiSTapure vislamaM tadA hi dezAntarasaMskRtaM syAt // 38 // anayokhyiA siddhAnta karaNotavidhinA paTranyAdInAM grahANa dezAntaraM palAyAtmaka lakaM tAto meruparyanta. madhyarekhAto'bhISTasthaprAgaparavazena RNaM dhanaM bhavati / atra raveryazAnsaraM palAdyAtmakamAgata lagnasyApi tadeva neyaM prAkane bhabhAge lagnAce zile sati makaramukha cinhanIyaM tato yadi dezAntaraM RNagataM bhavati tadA ravidezAtaramAnena pazcAcinhaM kArya dhamarga cetpurastAJcinha kArya evamubhayormadhye ekatra mRgAnane dhate sati prAje dezAntarasaMskRtamirapurasya vinamna bhavati / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mlyendusuuriktttiikaashitH| atha nakSatrANAM saumpayAmyakrAtimAnam / madhyAharekhoparibhasya va kulorameSAntaragaM yadi syaat| saumyA tadA kAntiridaM ca meghamugAntarasthaM yadi dakSiNA syAt // 39 // asya vyAkhyA yantrasya madhyAbharakhApari bhavana nakSatracana dhRtvA vilokanIyaM yadi tatvamedhAnasarasthaM tadA tasya nakSatrasya uttarA krAntiH / idameva nakSatramukhaM yadi meSamakarA. starasthaM tadA tasya nacAsya dakSiNA krAntiH sthAditi / / atha yanvasthitAkSAMbhyA pravAzAMzAnA lagnAnayanam / yavasthitAkSAMzagaNAdauSTAkSAMzaibilamnasya vidhi pravImi / lagnaca tacobatabhAgakebhyaH prAgvattataH krAntiriyaM ca guNyA // 40 // akSAMzayorantarakena bhaktA parApamenAptamitA lvaadi| mugAnanAtyAparataH pradeyaM saumyApa yanvabhavAkSabhAgAt // 41 // nyUnAdhika bhISTayalAMzake ta For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAnI diSTAkSa prA jagaM vistamam / yAmyApamaM vyatyayataH samastamidaM vicArya gaNako tamena // 42 // tribhirvizeSakaM eSAM vyAkhyA yasthitAkSAMzagaNAdyathA dRSTAkSAMzailaMgnamAyAti tathA vidhi bravImi vAthayAmi tatra tato samna prAgyadunasAMzabhyaH samAnIya rugAnane cihazatlA sagnAsaumyayAmyakrAmyAnayanam / zyaM krAntirakSAMzakayorasarakama guNyA ko'rthaH yantrasthisAkSAMzAnAM tatheSTAcAzAnAM antareNa inyAt tataH parApamena paramakAntyA bhAjyA ca tataH prAptamaMzAdi phalaM mRgAnanAt prAkparataca deyaM ko'rthaH yanle grAgAnIsalamnasamaye yagAsya lagnaM bhavati / tazcimhAtpRSThato'grataca deyamityarthaH saumyApame somyakrAnto yamvAkSAMcAt nyUne'dhike iSTAcAMza mRgAnanAmAk pRSThataya cinha kArya evaM kRte sati prAkuje yalamnamupavizati tadi. STAcaja lagnaM bhavatIti idaM samamsa pUrvota yAmyApame viparIta ko'rthaH yamyApama yantrAvAMzebhyaH iSTAcAM nyUnAdhike sati pUrvakSatamRgAsyacinhAtparataH pradeyamiti gaNako. | ttamina jyotirvittamena vicAryam / praskhodAharaNam / yatrasthisAkSAMzAH 28.38 iSTAcAMzAH 240 apa sUryonnatAMzAH prAcyAH 66 ebhyo lagnaM sAdhita vaSAdI sUrye sati 10. -- ---- - -- - --- - For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - mlyendusuurikhtttiikaashitH| 125 . karka lagnaM ca 2211. prAkumeM niviSTaM makaramukhe cinha kArya ammAjJAntiratarA 1215 // 54 aMyAtmikA 2015:54 eSAM yanvAkSeTAkSAMzayAviyAgena / 38 itA maataa8|12 paramApakrameNa 23235 bhaktA navamaMzAdi phalaM 148 banne prAkalanAnayanasamaye makarAnanamupaviSTamAsti tammAdhihAdidaM phale banca sthitAkSAt 28 / 38 iSTAkSe nyUne 240 prAparvatazcinhe makaramukha dhRte prAje karkalagnaM sAyanaM 218 evamanyatrApi samAneyam / bhaya sadoditamakSatrebhyo'bhISTadezasyAcAMzAnayanam / sadodita talagordhvagaM syAt vidhA divArAptatanatAMzAn / jJAtvA ca saMyojya cataiH palAMzA a tairiSTapure bhavanti // 4 // vyAkhyA iSTapure'cAMzA bhavanti kayA rItyA sadodita samaga jarzvagaM ca yadA bhavati ko'rthaH / yadA dhruvamaNDalabhama. mANamadhaH samAyAti tadA tatsadoditanakSavaM paramAlpIcasAMgavAnArtha muhurmahurvidRdhvA punastadeva dhruvamaNDalamcamamA yadA jarva gavati tadA punarapi paramAnasAMgavAnArtha muhumtadeva sadodita vidhyA sthAnahayAtAnubatANAnekI tyAkaraNe iSTadezAcazA bhavanti vizeSazAyaM pravAM For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatarAjI zanAnaM dhruvAt dhruvasthAnaM tu kendrabhUtamiti sUkSmatvena durlayaM atastarasthAnajJAnArtha sadodita sadoditatAkaikakavanayA bArakSyavedhanAca kendrAbhidhamakSasthAnamAnayamiti tAtyadhiH / udAharaNam / iSTarayAne dhruSamaNDale pArzvage yantreNa sadoditavedhana prAptA: unnatAMcA: 31 tatastaminebAdhAgate punarapi sadoditakSavedhanAprAmA utAMzAH 25 ubhadhAryoge 56 prakRita 28 ato jAtaM yoginI yure akSAMzAH 28 vidyante evaM sarvatra jJeyam / ___ atha karmasaMskRtanakSatrAnavanam / madhyAharekhopari bhAsya bhAge nyaste ca yoMzo'sti bhamaNDalasya / susaMskRtaM taca hi rAzibhAga sphuTaM bhavetsAyanakaM thchm||44 // bhUjadayasyopari bhAsyadeze dhRte bhavedyaH khalu rAzibhAgaH / takSasavandhavazena bhasya syAtAM kramAdabhyudayAstalagne // 45 // vyAkhyA yamce madhyAkaravAyAM bhAsyabhAge nakSatravaktA pradeza te sati mamabalastha rAzimagannasya yozo'sti tatra rAzibhAga tahamaM tanakSatra susaMskAtaM sAdhana hakkama zuddhaM bhava For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - -- Mam. .. malayendurikataTIkAsahitaH / 127 ti| tathaiva tasminacacavatrI pUrvAparabhUjarenopari dhRte satyubhayacApi yo rAthibhAgI lagati tamasambandhavazena bhasya nakSatrasyodayAstalarate krameNa syAtAM bhavataH / pratha yantreNa tithinakSatrayogAnayanam / kurI nirakSe ravicandrabhAga-- nyAsAnmRgAsyaktiyasya cinche / kaptAmadhyAtparato'rukhone candrabhakta tithayo vilabdhAH // 46 // dyamadhyarekhAGgazazAzacinhAntare ci 3 ni khacatu4. vibhakta / yadApyate tadbhagaNe'zcidhiSayavA: sphalaM gataM svAskila kAlarate 47 // ravyaGgapIyUpakarAjayoge / rAmAhate khAdhibhi 4 rahate ca / prApta garna sthAkila yogahanda zodhyaM bhacakAbhyadhike tu cakram // 48 // gataM vizuddhaM nijabhAgahArAdeSyaM bhavettavihataM ca SaSTyA / For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 yaalii candrArkabhuktyantarabhannAmevaM labdhaM dinAya sakalaM titheH syuH // 46 // eSyatyatAte ca bhaje khapaDi-60 Ine cininenduvibhuktimto| dinAdikaM syAskila yogaje ca SaSTyA ite sUryazazAkabhuktyoH // 50 // yogena rAmApahatena bhakto labdhaM dinAAM phalamevameva / ahe bhavedaudayika IrA bhaveza mizraNa susaMskRtaM tat // 51 // eSAM vyAkhyA nira baje prAgapArekhAyo spaSTa rakazaka candrodhaka ca nivezya kAsavate sthAnadayamAjhe sagAsyacinha kArya gaNanA tu dyumadhyAnmadhyAvarakhAbA: SaTkahAsAdikrameNa kArya candraruNAne sati ko'rthaH sUryAze nirakSabhUnopari te sati makarAnanaM yatra lagati tadapramitAH sUryAzakAH kathyante evaM candrAMza niraSabhUjasthe yatra mRgAsva' syAsa candrAMthA: temyo ravyaMzakAH pAtyanta yadina pantati tadA etAn 36. saMyojya pAtyanse bAdaza. bhimanyante talladdhA zatapratipadAdigatatithayo bhvnti| For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendubhUrikataTIkAsahitaH / 138 / DAtha nakSatrAnayanam / yumadhyarekhAzayAvacinhAntI ko'rthaH kAlahattaM madhyAkarekhAto yaSa mRgAnanaM samna tAvantasanTroyA labdhAH santi teSu vinina catvAriMzatA vibhatrI yatphalamAyate tadeva asindhAdigatanakSatrANi bhvnti| / praya yogAnayanam / kAma makarAnanAyAsUAcavandAyoryogasAdhita vibhiIte calAriMzazibhaktI yama, tadeva yogahande viSkumbhAdayo gatayogA bhavanti yadi yoge sate ati bhacanAbhyadhiko bhavati tadA payadhinAyatanayaM 26. yodhyam / atha tiSyAdInAM ghaTikAmayanam / gataM vigraha nijsthaa : biligr'iir'aair'aar`aalnmaye tipyAdiSu lodhu yacche SaM tatkameya teSAM gatamabhidhIyarI taSivabhAgahArAdhiyodhyate bhAgAmitithyAdinAMkamAnya' bhavati / tAta gamyaM vA payA ise sUryacandamulyastareNa bhavyata etasmAta tidherdinAdyaM dinaghaTIpalAmakaM sarvamapi bhavati ti tithiH / atha mavacam / eSati gaye pratIte gate bhaje nakSatra khuddhiH SaTyA guNite pitADitayA candanyA mata sati bacA nakSatrasya dinAdikaM bhavati / ama yomaH / yogasya gatagamye ghazyA ite maryayathAmati. yogena rAmApahatena bhakta labdha dinAcaM phalamaudAyika ahai| evamevAIrASike tu mitreNa saMskRta kArya garne viyodhayet misAt gamya mithe niyojayedityAdinA saMsAta For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alpii ut kAryamityarthaH / atha niyAnayane udAharaNam / saMvat 1433 yadi 2. bhome yantreNa sphaTau ravicanTro arAtisamaye sAdhito sabirasaNIkaH 1114143 bhutiH 58321 candra 11 // 20 // 26 bhukti: 832 / 6 ravyaMze niraSabhUjIpari te sati makarAnana kAlavatta madhyarekhAta: smRSTacatuzcatvAriMzadadhikayatatrayAM 344 zeSu samna evaM candrAMza nirakSabhUmopari se sati makarAnanaM paJcAzadadhikazatatrayAMzaSu 350126 lagna evaM rabyazAH 24443 candrAMzabhya: 150 / 26 pratitA: bAtamantaraM 5 / 43 etada hAdazabhirbho ma tithimyAne zanyaM etAvatA amAvAsyA matatidhiH zeSAdinATikalaM // 26 // . elainavazAttahina mitrA 44 // 58 hizodhya jAtaM vaicAmAvAsyApramANaM ghaTI 18 pala 18 evaM sarvatrAmyAnesamyam / atha navanAnayana sadAharaNam / tithyAnayane pUrva ye candrAyAH 35.126 pAnItA: santi te vigupitA jAtA 1.51118 ete catvAriMzatA 40 bhattAH labhamakhinyAdigatanakSatrANi 26 zeSamasyaiva gataM 11418 sasI di. nAdi .16 // 28 etahatavadhAttahimamiyAt 44158 ki. zodhya jAtaM caitrAmAvAnAyAM uttarAbhAdrapadA naSaThI 128128 pramANa mAtaM evaM sarvaca / yogAnanya sadAharaNam / pUrvAnItAH sUyAsA: 344143 candrAMzAH 25.0 / 26 samayIyoMge 1858 ana pakrAdhikaravAt catrAMzAna apA For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Row Jawanwwww . malayendumUrikataTIkAsahitaH / 111 sya zeSAMbhAH 335/8 ete viguNitAH 2.05 // 27 caravAripatA 4* vibhaktAH prAptA viSkumbhAdayo gatayogA: 25 asya va gataM // 27 samavaya jAra 227 etaciguNite bhandrAbhutiyogena 2671111 bhajyate / zaba dinAdi phalaM 07:20 etahatavazAt dina mizrAt 4458 apAsya jAtaM zamAvAsyAyAM vAmAnAmayogI ghaTI 27 pala 38 vartate evaM sarvana / patra tahine sUryasidhAnta maitrI a. mAvAsyA paTIkA 17135 ittarAbhAdrapadA ghaTI 2737 anAmayoga avyaH 36 palAni 4. pramANo vartate / tidhyantaraM palAni 53 napatrAsaraM pa 62 bAyogAntaraM pa 58 prmaashmsti| paraM granthAnAratvAba doSaH evaM sarvatra ayam / atha hAdazAha lazadbhutaH sasa ga tazakoH chAyAnayanam / zaGkaprabhA munihatA ravibhirvibhaktA prAptaM yadaca sakalaM phlmngglaadym| diHstha ca tadbhavati saptamitasya zako chAyAphalaM sphuTataraM gaNakaunivaJcam // 52 // asya vyAkhyA hAdazAGgulayako: chAyAphalajyAsaH prAptA sA saptabhirgaNyate hAdazabhirbhayate tataH prApta prAntAdi. phalaM samAkulazako chAyAbhavati / udaahrnnm| hAdazAGguttazoH kAyA 1,414 1. saptabhirguNitA jAtA 78811. dvA For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 bandarAjI dazabhirbhayA sacA pagutAdinA samAnulazakoH chAyA evaMmacApi ym| sbtb saakulaa maajmaa: haay'aaln| saptAGgalasya pratihatya zakoH chAyAM pataGga 12 vibhocca zailaiH / khadhaM phalaM sUryamitasya zaGkoH chAyAlAdyA gaNaka pradiSTA // 53 // atha vyAkhyA samAAlaganAryA phalajyAtaH prAsA to hA. dazabhiH pratitya saptabhirvibhajyate tato labdhaM zAdayAGgasvapaH chaayaabhvti| udaahrnnm| saptAGga kSayakoH chaayaar| 26 hAdamirguNyate jAtA 78et. saptabhirbhavyate labdhaM vAdamA layakoH chAyA aGgalAdyA .12.jAyate / evaM sarvatrApyAnetavyam / pratheSTovatazibhyo dvAdazAkSasaptAmachAyAnayanam / iTonnatAMzAnnavatervizodhya sdbhaaNshkosstthhityaahiityaa| nija nijaM zaGgabhavaM ca varga tayA bhajedAkhalA prabheyam // 54 // For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / narayendusarikataTIkAsaritaH / 133 vazya jyAcyA iSTovatAzAvateviMzodhya pAtayitvA takAyAM phasaccAkoSThakazyArIlA tamA nija nija zA. bhavaM varga vibhjet| evaM zatruzyasya ne iTovatAMzAnAM zAma pasAyA chAyA bhavati / patrodAharaNam / yathAaSTotratAMzAH 12 teSAM zAdamAgulazo: chAyA kiyatI bhavati utAMzA navatejayutAH 08 erIyA yA pustakalikhitaphasacyAtaH prAptAlAcA 131 panayA udayAkubazAvargo 145 vibhajyale sancAbAdazAlathAhAyAkulAbA 56 / 18 padha sAdamobasAyAH 12 eSAM saptAGlayoH kiyatI zAyA bhavati / utAMgrAH 12 ete navate. yutAH 28 eteSAM yA pustakalikhitaphalacAtaH saptAsAcA 128 panayA saptAhakSayavargoM 8 vibhajyate tato bAdazobAMdhAnAM saptAGgalazayoH chAyAchulAyA 3312 evamanyacApi samA. neyam / atha yadhepa parvataprAkAradevatAsayatoraNastambhavakSAdInAM dUre drshnaadushctvdhaanmaah| stambhAdikAnAmanuvidhya cAmra yantraNa nakSacavaducatAyAH / vAtyai khapAdAgrabhuvaM bhujAgamapyayitvA ca tadunnatAMzAn / 550 For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 yantrarAnI jAkhAtha koSThahitayAca zako chAyAM gRhItvAnyatarasya caikam kSipan vikarSan svadhiyAca bhUyo bhujAgrabhAgena tadeva vidhvA // 56 / samayemimathAsya cinha. iyAntaraM saptasamAitaM c| sUrvAhataM vA nijamAnayuktaM kRtvA vrddauhittunggtaaNshm||57|| eSAM vyAkhyA stambhAdikAmA agraM yantreNa nakSatravahivA tujatAyA pratyai nAnAya khapAdAyabhUmi bhujAgraM ca cinha yivA taducatAMzAn stambhAdInAM uktazAnvijAya tApatAmbatabhAgAnAM yAyamadhye panyatarasyaikasya chAyAGgusaphajyAkoSTha mebhyo sahItvA tatra strabudaNyA evaM cipannathavA tatI vikarSastadupari natAnubrAMzAn jAtvA bhUyastadupari bhujApramAropya bhUmisthapUrva cinhAdagrataH pRSThatazca kramamANastadeva stambhAdInAmagraM bhunAnachidraNa vidhvA svapAdAgrabhUmimAyet / cinhadayasyAntaraM hastavitastya gulAdyaM parimApanamekatra sthApayet / yadi saptAGgala chAyA grahItA bhavet tadA tadantaraM saptabhihacate yadyanyasya tadA hAdazabhiH evaM kRte sati ni For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malayendusUrikataTIkAsahitaH / 125 javAna natra saMyogya pra paNDita. samIktisthAmasya tu to vadet / asthIdAraNam / torapAdeH bhirabhi nakSatravadhi he lambAH ubAMgAH 16 tadA daivIna dharaNIsthakhapAdA cindita phasavyAkoDakeSu dRSTeSu SaTSaSTibhAgAnAM hAdazA. gunagAhoH sayAnusAyA bandhA 112 / anekasikhayA cipte jAtA chAyA 21 yatra phattanyAkoSThaka bhI chAyA bhavati sa koSTake yaH tadupari ye avatAMgA vartante te grAmAH tato'ca acAmAlAnAsupari prAptA utAMgAH 62 eSamatabheSu bhunAmamAromya pUrvasvAnAdayata: pasAhA tathA mAmbata yathA bhUyo'pyuvasthAnacya girI mahidhyate puna: khapAdA cinhite pUrvAparacikyorantaraM prAptaM rastAH 6 e. tasmin kAdamiti stravamurmAnAdatrayayuna canAtAH 75 etadIritakhAmaste zitAmAnamAgataM evaM sarvaca karacIyam / atha yadhapa bhaumAdipaJcakaramodayamA / sauraM tavaM prAkSitije nidhAya chin mRgApAdaya kaalvRtte| kuryAdabhISTasya sugasya kAlAzakeSu vAmaM makarAnanaM // 58 // kRtvAzayetyUrvakuje bhavedyat tabandhamayodayagaM mahasya / For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yanvarAjo ahoca vakre vibhajebakheTAntaraM khagoSNAMzuvibhuktiyuktyA // 59 // mArgakhite taca gabhastikhaTabhuktayantarebAptamidaM ca kuryAt / sambaM dinAdista phalaM grahastha vAtaH sa pasyAdudayAbhidhAnaH // hai.|| pibhirvizeSa vyAkhyA soraM savaM dhyo prAkakSitija udayarekhAyAM nidhAya nAcate yatra mugA bamna' bhavati tatra cinhaM kuryAt tadanu tasmAzcindAdabhISTagraham kAmAMcakecha vAmamapradacipa cinha chatvA makarAmanaM sthApayet / evaM bate prAkuje yajJamma mAMdha lagati tabagna tana grAkhAcodaragaM pAyanaM bhvni| saca kaalaaNshvaanmidm| yatragurudhAzivAH kAlArDa, tarottaraivabhiH 110 11 15 maM 10 ene padavakAlAMyA premAH praya gatagamyadinaghaTIpalAnayanam / tato lagnagrasyArantaraM vakrAvakrasthite maI ravikSeTabhUtirogainAntareNa vA bhavyate tato nadho'bhISTaprAsvAdaye gazamAne dinAdikAla: svAt / samnAna para gatakAsaH syAt pradhike gamya iti bhAvArthaH / idamane vacyate / papI -- .- ... - . ..--...-.-. For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir masayenduritaTIkAsahitaH / 11. rAparapam / saMvat 1515 prAvimaguka 15 garI dine para rAtisamaye sArAnI raviyuko sAdhito raviH // 21281. gati: 1828 mukaH // 183 // * gativA 24142 ra bame mAcitijApari hate makarAmanaM cAmatatyadhika ase 10. camma' tatra cike chate zukAsyodayapayAbAnamA havaM mAnamahattve'STI kAnAzAstatpUrva cinhAvAkyaSThabhAge apathilA makarAnanaM sApyam / tatra nAtA: 155 bhAgAH evaM Ate prArI banyAlamna sAyanaM 12. upaviSTam etacchukrasvAkSasamvandhyudayAzaM zanayukyorantara bhAgAdi: sadhyA sarvita 3.. manavazAivizukragatiyogena 8 // 1. malaM tato sakho dinAdivAsaH // 3 // 17 yadi bambAnI prAstA gatakAnI yadi banAdadhikatadA eyavAsaH gataM za10 mitrAdevaM 4505 pAdiyodhya tata pAkhinazukrabAdA somai ghaTyAitaghaTI - .148 du takAmaye zanodayo jAta iti si ekmanyatrApi / atra banne pa maumAdipaJcakalyAstadhAnamAra iTahanISTasya bagasya vAstakAle gRhItvoDubhavodbhatAMzAn / dhiSNyAnanaM neSu niveza vindyAkuje pare'bhISTakhagAstalagnam // 6 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantrarAjo tatolavitA makarAsyamaMzorbhAgaM vidhAyAparabhUja deshe| punamagAgre pravidhAya cinheM cindadayasyAnsarajAn vibhAgAn / 62 // kAlAMzakairiSTabagasya hInAnatvAya zevaM vibhajesparAvat / ravaH khagodadhikastadeSyakAlo bhaveddhInatare gato'smin // 63 // eSAM vyAkhyA iTTe dina ghaTanAsyAstasamaye iSTanAcako. batAMgAna nAvA tasya navarasya paccaM teSu satratAMzeSu niveprayApakSitijasvaM iSTagrAsvAtanamnaM vinyAjAnIyAt / tato makarAna avayitvA aMgho: sUryasya bhAgamaMzaM apara kurja nidezya punasu gAnane cinhaM tvA cinhadayasya pUrvAparacinayorantaronavAnabhAgAnaMghAniSTarahasya kAyAMtInAmyatvA atha zeSaM purAvadvibhajet / ravezceddhiko yaho bhavati tadA eSyakAkA prathInA bhavati tadA gatakAra! abhIdAharazam / saMvat 1137 AkhinakRSNa 3. gurau dinarAtrisamaye sphuTau ranieko yanceSa sAdhito raviH sAyanaH // 18 54 mukti: 584* zakraH 526. bhalipanA 27635 For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mala yendusUrizvataTIkAsahitaH / 128 tatkAle zukAstasamaye avapanapatrasyonnatAMzAH prAthAH 60 tatra nakSatrAnane samAnIte'parAje zukrasyAstasAgna sAyanaM 5 / 27 / 8 lamnaM vartate makarAnanaM tu 357 upari lagna tatra cinhaM kalA ravyaMzamapare kuje nidhAya makarAsye 335 upari lamne sati cinhahayAntarAt zukrasya kAttathA: 8 pAtyante bakhAna patanti samAkeSa mevAntaraM savaya bhutiyogena 86 / 15 bhaJyate lavI dinAdikAlaH // 24 // 42 yadi veradhiko yahastadeSyakAlaH hInastadA gatakAlaH avaidha kAlaH 12 / / 42 eNyatvAmina 15 // 25 madhye yojyate 62. jAta etAvatA pAzcinazukla 3 yanau ghaTI 1. paleSu samaye zukrasyAstaH pathimAyAM bhavati / para zatAH santu kavIzvarANAM svAthopapatto gaNitaprabandhAH / bhasmAkametatkila kevalAya paropakArAya nidhAnamatra / 64 // granyAsminyanna rAjasya gambhIro'mmonidhAviva / durduiyo nimajjanti kugrAiparipIDitAH // 65 // gurUpadezaprabalaM yaanpaavmivaashritaaH| sadudayastarantye va vividhaM gaNitaM param / 66 // vidyeyaM mahatI moktA gaine gkhitaagme| For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - bandarAjo kuziSyAya tayAya duSTAyaitAna dIyate // 6 // zrIyantrarAjopaniSanniyalA kara satI maulikamAsiveva / tanoti zobhA paramAM guNAvyAM parIkSyakAn svonmukhatAtrayantI / 68 / / sUryAcandramasau thAvadIpAyete agtttthe| anyo'yaM dhanatrarAjasya tAvavidyAidinaH // 6 // abhUgapare vare gaNakacakrarAmaNiH kalI nRpatisaMstutI madanasarinAmA guruu| tadIyapadazAlinA viracite suyanAgame mahendraguraNoditApani vicAraNA yanAmA 17. // zrIperAjamahendrasarvagazakaH pRSTI marendraprabhuH narmAtaH suurivrstdiiycrnnaambhojekjaataa| sUritrImanAyendunA viracite sindhadharAvAgamavyAkhyAne 'mavicAraNAdikathanAdhyAcAgamatpabamaH / iti bIyabarAja: saTIkaH samAptaH / DANS For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - -- - - -- -- zrIgaNezAya nmH| pratibhAbodhaka suSAkarahivediracitam / namAmi rAma ramavIyarUpamakAri bIvAzatiratra yen| panekarUpaikaparaM prasAdAt tasya bruve bhUtalavRttakapam // 1 // vRttAdhArA kaiditA bhUtasAbhyAM sUcI lambe ve bhavetAM trivaahii| samizana zaurSAdau bhunau yasya sUcyAbhAdhArasya vyAsarUpastRtIyaH // 2 // yA sthAaikhA yogarUpA tayoH sA / tadhin yasakSAtale smbruupaa| spaSTA vihan bAsanA'sthAvabodhyA rekhAnAtakSetramitya va nanam // 3 // vabA prakaga sUcI batra a ziraHsAna tathA tatra pakaga vibhulaM yasya para bhaga do mukho vatIyo bhujaH pAdhAra -ram wwp For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAvodhakam / vRttasya dhyAna kagasaMzena samaH / zraya bhakaga sUcI pataghaTa, jatakhaTa dharAtamAbhyAM cheditA ye akagadharAtale samba rUpa ghatacaTa bharAtalaM prAdhAradharAtalasya samAnAntaraM tadA tayoryogarekhA sadaTa akaga dharAtale sambo bhaviSyati (1 pa.ce 18)tadaTa rekhA aga gharAtale davindugatA karapyA tadA/Ta*ca daDa = /tadaja = .:. jaDa ekaiva saratA tatraiva ina api eva saralarakhA / vatapara aidanarUpaM tu vRttameva yatastadarAtasamAdhAradharAtala samAnAtaraM na vada x pada tada atha yadi jaTarata chedanAma ca vRttaM syAt tadA pUrvavat 16 jada - tada 2 rekhAgacitasya vatIyAdhyAyena, tataH rada ra bada = ghara 4 cada prAbhyAM 9=19 athavA = cidama sattaH SaSThA. dhyAyena rekhAgaNitasya, ghaDatribhuje cadaja vibhu camidhaH sajAtIyaM tena ghida : acada parantu kaga, paca rele midhaH samAnAnsare sata: LghaDada - pragaka / elena pAdhAravattasya dalaM karoti baharAtalaM zIrSagataM ca sUcyAH / mew For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratimAbodhakam / tadeva khaNDaM vibhujAkRtaM celambo bhavetsaba dharAtale ca // 4 // tatrAdhAre koNamAne samAne yahi staH svamAtalacyasa yogaat| nUbAdhAre koNamAne navIne ye stastAbhyAM chedanaM tAI vRttam // 5 // ne koNamAne samadiggata vA vibhinnadikasya bhavataH samAne / sadA vidA chedanajAtarUpaM vedya tu nUnaM valayAnukAram // 6 // ityAdi sidhyati / atha gautamattAnAM kasya cihattasya dharAtale bhanyeSAM / pratibhAnAnArtha vidhiH / nirdiSTavRttasya dharAtalaM yat yatpRSTa kendraM ca tadekamatra / vedya kAmAtahaNakaina nityamAdhArasaMja nijaSTicinham // 7 // golodbhavAnAmiha maNDalAnAM pAlIgaMtA yA nijddsstticimhaat| For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAbodhavam / rekhAH pralagnAH kila yacayatra khAdhArake syuH pratibhAya teSAm // 8 // yadAdhAravRttasya pRtIyakendra khaJcinhabhinna tadevAtra bodhyam / tadAdhAravRttasya pRSThIyakendra vidhiM kurvatA golavidyAvareNa // 6 // yathA golapRSThe kimapi akagavata tadIyapaSThIyavendra ke dRcinha 4 prAdhArapRSThIya kendranirditAhIyondra ma ga_protamazAta ekagajaTarsana baTokhA protahattAdhArahattayoyogarekhA ma gosagarbhavinduH / pa patha cinhAt pakanahattapAligatarekhAbhiryA sUcItra ekatribhusa talotahattadharATa. talagataM tena tribhuladharAtale pakgavAsasya dharAtalaM lambarUpaM tayAdhAravattasya dharAtalaM ca tatra samvarUpa nadyogarakhA karma rakhA tadA 2 hakaga = TujagacApAsamaM ( rekhAgaNitasya hatIyAdhyAyena) 2 eTaga =ekagacApA sama pasya kaoNTi- Zrga ke parantu ekagacApAkoTiH jagacApAsamA tena Lhakaga ==Z gaM ka matastadanarUpaM hattameva pUrva siddhAntena .. - -.- I WA For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAbodhakam / patra ke ga vyaasH| patha maka = sp| pakakSA, marma - sa egacA pA, maka = sma / (prakecA kekacA) / maga = sma ( pacA + kaigacA ) tataH kaMga- maga - maka evaM yadi isa dRk hamasUtrAdadho yAti tadA | tamoyogaH pratibhAvyAso yaH / / anArasUnAvatAro'yam / abhISTAdhAravRttIyapRSThakendrAntaraM hi yt| vidheTavRttaviSkamAdalonahitaM tataH // 10 // tayoH khaNDaje sparzarekhe tayoryanavedantaraM vyAsamAnaM tadeva / yadA syAraNaM cAmamAnaM tadA tu tayoryogamAnaM bhavedavyAsamAnam // 11 // pratha yathA vidhuvahattadharAtale kSitijasya pratibhAzAnamabhISTa tadA tayoH pRSThIya kenTrAntaraM manAzInanavatiH ci. tiSasya myAmada bhapatistato vittaviSkammadatInasacitamityAdinA 2.- -. = - acAprathama ma ragataM tathA .- akSA+2.-18. - akSA prAbhyAM yahA syATaNaM cApamAnamityAdinA For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAvodhakam / s| (18. - azA) + sma / achA-yAsaH AcAryaNa pApA sparzarekhArUpameva yujyAvarSa pUrva sAdhitaM tena vyAsadanaM dinu) golagarbhAta pratibhAyAH kendrAntaraM - thAsada - ghidyu - 3 ( pradyu-hichu ) etena palaibihInA maganASTarUpA ityAzupapatra' bhavati (draSTayaM vicallAriM yatpRSThe dAdattam ) nAgacApamAne bIjaprakriyayA dhanavAryogaM vidhaayoppttiyodhyaa| bhayAtra yadi pikohamityA sparzarase vidhAya yogaH kAryatadAzma (.-pakSAM) + sa pakSAM / ni.kojyAma - kosya pa + sma - 2+ vi. jyAma koNyAsa _ vi. vA pyAsada jyA kojyA jyApa / -kozeSa evaM golacandrAt pratibhAkendrAtaraM - vira cicyA pa -kAra- sa mAna ... For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAvAdhakam / bira bi.jyA- tra 2 cyA prabo nyA: kojyAna tri (vi-raNyA tra) tri - 2 ci jyAna ra nyAI bha. ko jyA jyAca ci. kojyApra . - = kosthapa = pRSThIya kendrAntarasya sparzareyA dhApa pUrvasiddha vyAsadalaM ca -kochepa pRSThIya kendrAntaraNya chednrekhaa| ataH sUtram / sAdhArakhamahattapRSThakendrAntarasya ye| chedanasparzarekhe te vyAsakendrAntare dhruvam // 12 // evaM yadi kasyApi attasya pRSThIya kondra AdhAraSTha kendrAt atulyAntare kalamyate tavyAsadalaM ca ka tadA pUrvayuktyA pratibhAvyAsamAnaM - sya 1 ( a + ka )-- stha6 (bha-ka) ni. jyA 3 ( a + ka ) trijyA, ( a- ka ) komA 3 (+ ka ) kojyA / (-- ka ) For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAvodhakam / tri { kojyA (a - ka) jyA ( a + ka}} ___ kojyA ( a + ka ) ko jyA (pra-ka) / ci{ kocyA (a+ka) jyA! ( a + ka )} __ koNyA (a+ka) kojyA : (bha-ka) trijyAka konyA (a + ka ) kojyAI (- ka) vi. jyAka 2 kojyA (bha+ ) kolyApa-va) -tato vyAsada / , vi . tri. yAka bhanayaiva yuktyA golagarbhAt pratibhA. kojyApa+kocyAmA yA: kendrAnsaraM = {sya (ma+ka) + sma (a-- ka)}| trijyAma kojyApa+kIjyAka prataH sUtrANi AdhAraH khepsito yaH syAttatheSTavalayaM nijm| For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAvodhakam / tanpRSThakendravivaraM dhruvasaMtraM bhvedih|13| svavRttaviSkambhadastotthakoTijyakAnvitA sA dhruvakoTizIvA / hAro bhavedaca tathA cijIvA / guNo mahattabhavA ca kalyyaH // 14 // svavattaviSkambhadalasya jovA dhruvajyakA cAtra guramena guNyA / hAreNa bhaktA pratibhAbhave slovyAsAI kendrAntarasaGakhyake te // 15 // athaivaM viSuvahattadharAtale krAntikRttasya pratibhAdhAnArtha pUrvoSadhe tayoH. prasavendrAntaraM vinAMyasamaM tena tatpratibhAvyAsaH __ kojyAji pi , kojyAni. tri tathA makaradha tri - jyANi tri-+ jyAji mAmA = kAcyAji. ci tato'napAto yadi makara pi- jyAji tavyAne kiMgadaMmArAdA krAntihatte ki mAtastamAnAtIyo gAsaH = 1.1+1- jyoti ? / (ci+ jyaami| -+ sa: For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratibhAbodhakam / vAjyAji , kAjyAbhi. kauijyAli / = 1 vAjyAji ' keAjyAji (tri + jyaani)| kojyAji+ kojyA ji. koThajyAni (tri+jyAji) . kojyAni ata ekasaptatipRSThasthaparApamAnAM narabhAgamaurvI ityAdhupapatra antare kate kendrAntaraM copapanna bhavati / evaM vahava: prakArA anena siddhyanti kiM likhanavistareNa / evaM pUrvoktayuktyaiva golasparzarekhayAI yoryogena ya: koNaH sa eva tatpratibhArekhayorutpabANastathA yA rekhA gAlavRtte sparzarekhA tatpratibhA ca tatpratibhAhatte sprshrekhaa| yadavyAsamitiranantA sA pratibhA saralarekheva / pratibhAvodhakamidaM saMkSepeNa kRtaM sphuttm| sudhAkareNa dhImanirbadhyA jJayaM vizeSataH // 16 // / zarAGkasaptanduzake vyatIte sudhAkareNaitadakAri tuSTaya / yantra pracArAgamapaNDitAnAM zrIjAnakojAnitapAvalambAt // 17 // ti zrIsudhAkarahivedikkataM pratibhAbodhaka For Private And Personal Use Only