________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 यन्वराजी गारमध्ये अन्यान्युनतांपवलयैराश्वितान्यक्षांयानां पत्राणि स्वेच्छया कार्याणि स्वेच्छयेति योऽर्थः यावतां देशानां पत्राणि कर्तुमिच्छति तावन्ति कार्याणि पत्र प्रत्रे चोपरि भिवदेशोत्पकोतवलयानि कार्याणि / एकं पचं चोन्नतांशस्य पचादहिन पिण्डे माधनीयं ततोऽन्यत् / खकोत्पन्नाराशयो मेषमुख्याः संस्थाप्यन्ते यन्त्र धिष्णयैः समेताः // 3 / / प्रस्य व्याख्या ततस्तदनन्तरं इनतांथपत्रादेकं पत्रमन्यत् पिण्डे हिगुणं साधनीयं यस्मिन्पत्र सङ्कोत्पबा मेषाया हादश राययो धिण्यैः सहिताः स्थास्यन्ते / इदं च पत्रं भचक्राधिष्टितत्वाइपत्रमित्युच्यते / पचाण्येवं कोष्ठकागारमध्ये मुत्या साध्यास्तेष पूादिकाष्ठाः। पृष्ठे यन्त्रस्यायते हे भुजाओं स्रो कृत्वा छिद्रमन्तर्भुजं च // 4 // अग्रे पश्चात्तस्य चाथाधिकोसे कृत्तच्छिद्रे यबमेचे निवेश्य / छिद्रे शिवा मेरुकोलं दलाली तेन छित्वा घोटिकास्मिन्निवेश्या // 5 // For Private And Personal Use Only