SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसरितटीकासहितः। व्याख्याने मणिताभिधप्रथमकोऽध्याय: समाप्तिं गतः / इति श्रीयन्त्रराजाममे गणिताध्यायः समानः / अव यन्वघटनाध्याची व्याख्यायते / श्रादौ यन्त्र मुण्मयं धातुजवा. विस्तीर्ण च स्वेच्छया कारयित्वा / दैर्य यासौ पालिवृत्तस्य तस्मिनायः कार्यो यन्त्रवत्वानुमानात् // 1 // अस्य व्याख्या मृत्प्रसिद्धा धातवः पिलाया मुख्मयं धातुमयं वा असं विस्तीर्ण विस्तारायतं च कारयित्वा यन्त्रमुखानुमानात् तमिन्यन्त्र पालिहत्तदैव्यव्यासौ आयाम विस्तारौ प्राय: कायौँ विस्तीर्ण मिति पदं स्वेच्छयेत्यत्र योग्य तता यावतीच्छा ताव विस्तीर्ण कार्यमित्यर्थः / थाम्ये भागे ऽस्य चिकोर्ष किरीटमें हक प्रोक्तं कोष्ठकागारमेतत् / मध्ये तस्य स्वेच्छयाक्षांशकानां पत्राण्यन्यान्यन्नतांशाश्रितानि // 2 // अश्य व्याख्या कार्यमित्यनुवयं यस्य यन्त्रस्य याम्ये दधिमे भागे त्रिकोणं विरट गिरस्थितवान्मुकुट सदृशं कार्य चट्टक् एतादृशं कोष्ठकागारमिति प्रो तस्य कोष्ठका For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy