________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसरितटीकासहितः। व्याख्याने मणिताभिधप्रथमकोऽध्याय: समाप्तिं गतः / इति श्रीयन्त्रराजाममे गणिताध्यायः समानः / अव यन्वघटनाध्याची व्याख्यायते / श्रादौ यन्त्र मुण्मयं धातुजवा. विस्तीर्ण च स्वेच्छया कारयित्वा / दैर्य यासौ पालिवृत्तस्य तस्मिनायः कार्यो यन्त्रवत्वानुमानात् // 1 // अस्य व्याख्या मृत्प्रसिद्धा धातवः पिलाया मुख्मयं धातुमयं वा असं विस्तीर्ण विस्तारायतं च कारयित्वा यन्त्रमुखानुमानात् तमिन्यन्त्र पालिहत्तदैव्यव्यासौ आयाम विस्तारौ प्राय: कायौँ विस्तीर्ण मिति पदं स्वेच्छयेत्यत्र योग्य तता यावतीच्छा ताव विस्तीर्ण कार्यमित्यर्थः / थाम्ये भागे ऽस्य चिकोर्ष किरीटमें हक प्रोक्तं कोष्ठकागारमेतत् / मध्ये तस्य स्वेच्छयाक्षांशकानां पत्राण्यन्यान्यन्नतांशाश्रितानि // 2 // अश्य व्याख्या कार्यमित्यनुवयं यस्य यन्त्रस्य याम्ये दधिमे भागे त्रिकोणं विरट गिरस्थितवान्मुकुट सदृशं कार्य चट्टक् एतादृशं कोष्ठकागारमिति प्रो तस्य कोष्ठका For Private And Personal Use Only