________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकतटीकासहित 111 अश्व सन्धेरानयनं भावयोगदल सविरिति बपनात् बादशप्रथमयोर्योगः एक मेसनं पमाहसंपई प्रधमन्धिः / एवं प्रथमरितीययोर्योगद खन्न सन्धिः। वितीयत्वतीयभावयोर्मेलने पौलते द्वितीय सन्धिः एवं षा अपि सन्धयः उत्पादनीयाः। पुर्ण च मिश्रं च फलं ग्रहेन्द्र: समांशके यच्छति भावसन्थ्यो। हीनोऽधिको वा कथितः स सन्धे रतीतभावैष्यफलप्रदाना // 15 // पस व्याश्या भाषसन्ध्योः समाथको बहेन्द्रः पूर्ण मित्र फलं यच्छति कोऽर्थः भावसमांशको ग्रहः पूर्ण फल सन्धिममांगकर मित्रं फलं ददाति तथा एव महेन्द्रः सवेशीनामक सबतीतभावस्य फलदायी सन्धरधिकांशकस भागामिभावस्य फलदायी भवति / पथ खेटस्य सन्मः सकाशाम्न्यूनाधिकले विंशिषकाफलानयनमाह। न्यूनाधिकत्वे विधिरेष कार्यः खेटांशमध्यन्तरयातशेषम्। इत्वा नसै 20 भावजसन्धिजांशा For Private And Personal Use Only