SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकत टीकासहितः। शेषेषु खेटेष्वपि चेत्यमेव / 16 // / अनयोक्ख्या यमस्य ममडलरसभागजाते षसंगप्रमिने प्रायन्तरेग्ने प्राचि कुजे धृत्वा मंगास्य स्थानहयस्थे चि हवयं कृत्वा तदन्तरगान् शान् पद्धिर्विभज्य नब्धांशाः षडशा: कार्याः तसः प्राक्चतात् मृगास्यचिम्हात् स्पृष्टशिषु मृगाननेऽनुपम निवेगिरी मति प्रामुले सौरे खवः स्फुटो भवति एवमन्येपि खेटेषु चिन्तनीयम् / अथ प्रद्धिमत्तातहतमध्यगतात्रतांशस्थानज्ञानार्थमा / पदुन्नतांशेषु मुख तथान्ते रयंशमाधाय मस्तेि ट्विः / घनिर्दिचिन्तस्य लवान्विभज्य लब्धेषु भागेषु कतेषु घोढा // 20 // पूर्वोक्तरीत्यांशधुते मृगास्य प्रत्युनतांशं रविभागयोग्यम् / खानं भवत्युवतभागकानामेवं विधेयं निशि चान्यभानाम् // 21 // अनयोर्याध्या अक्षांशय मधुमतांशवादाक्ते च स्यानिवेख मृगार स्थानहयेऽपि चिन्हिते सति तदन्तमानघान् पविभिन्च लम्बशिषु पौठा खापितषु प्रागुत्तरीत्या For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy