SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यम्बराजो सौम्यानि याम्यानि च मित्र यन्त्र निवेशनीयानि यथोदितानि // 20 // एषां व्याख्या सौम्ये याम्ये च यन्त्र अक्षांशेभ्यो भूजवत्तानयनं तुल्यमेव ततोऽत्रापि याम्ययन्त्र सौम्ययन्त्रोक्लयैव प्रक्रियया भूजवृत्तस्य केन्द्रव्यासौ साध्यौ / अग्रत: केन्द्रव्यासानयनेऽस्मात्मौम्ययन्वादयं विशेषः / कोऽयमित्याह / शेषांश क्षाशेऽच एकादिषट्पयन्ता इष्टोत्रतांशा भचक्राईमशी त्यधिकशतांशान् यावल मेण योजनीयाः ततो छु ज्याफलाद्यानयन सौम्ययन्त्रवत् / भचक्रादूर्व पुन: शून्धरसानलेभ्यः 360 अक्षशेषे विशोधिते प्रग्वदुभयोर्तुज्याफले साधित हिस्थे शेषफले अक्षफलेन युक्ते वियुक्त अर्कीकृते च तावतामुन्नतांयानां केन्द्रव्यासौ स्याताम् / तदन शून्यरसानलेभ्यः प्रक्शोधितेऽवशेषे इष्टोवतांशापातयित्वा अक्षांशे तान्योजयित्वा च शेष तथैव कृते नवत्यंशपर्यन्तं सर्वे केन्द्रव्यासाभवेयुः। एता. नि च सौम्यानि याम्यानि सव्या सानि केन्द्राणि सौम्ययाम्यात्मके मिययन्त्र बुद्या स्थाप्यानि / अत्रोदाहरणम् / अक्षांशाः 28 / 38 शेषांशा 151 / 21 एभ्यः प्राग्वत्साधित भूजहत्तस्य केन्द्रं 35158:30 व्यास: 4 0 158.30 ततो ऽक्षये घेऽने च 151 // 21 // 28 // 38 षडुबाया योज्यन्ते जाता: 157,21 अक्षांचा३४३८ एभ्यः प्राग्वत् षडुनसांगाना For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy