________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिभाबोधकम् / वाज्याजि , काज्याभि. कउिज्यालि / = 1 वाज्याजि ' केाज्याजि (त्रि + ज्यानि)। कोज्याजि+ कोज्या जि. कोठज्यानि (त्रि+ज्याजि) . कोज्यानि अत एकसप्ततिपृष्ठस्थपरापमानां नरभागमौर्वी इत्याधुपपत्र अन्तरे कते केन्द्रान्तरं चोपपन्न भवति / एवं वहव: प्रकारा अनेन सिद्ध्यन्ति किं लिखनविस्तरेण / एवं पूर्वोक्तयुक्त्यैव गोलस्पर्शरेखयाई योर्योगेन य: कोणः स एव तत्प्रतिभारेखयोरुत्पबाणस्तथा या रेखा गालवृत्ते स्पर्शरेखा तत्प्रतिभा च तत्प्रतिभाहत्ते स्पर्शरेखा। यदव्यासमितिरनन्ता सा प्रतिभा सरलरेखेव / प्रतिभावोधकमिदं संक्षेपेण कृतं स्फुटम्। सुधाकरेण धीमनिर्बध्या ज्ञयं विशेषतः // 16 // / शराङ्कसप्तन्दुशके व्यतीते सुधाकरेणैतदकारि तुष्टय / यन्त्र प्रचारागमपण्डितानां श्रीजानकोजानितपावलम्बात् // 17 // ति श्रीसुधाकरहिवेदिक्कतं प्रतिभाबोधक For Private And Personal Use Only