________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहितः / षट्या हृतं भुक्तफले नियोज्यं भवन्त्यहज्याशकलानि सम्यक् // 13 // व्याख्या तवानामधस्ताद्यदि कलादिकं भवति तदा भुक्तभोग्ययोई यी: खण्डयोरन्तरेण गुणं -बट्या हृत लब्धं भु. ता कले याज्यं एवं युज्याशकलानि सम्यक् भवन्ति / अत्रीदाहरणम् / कल्पनया यथा लवाः 1 तदधः कलात्रिंशत् 30 ततो युज्याफल कोष्ठ केषु प्रश्रमांशाधः प्राप्त युज्याफलं 0 / 10 तदयोऽन्तरं 0 / 10 अनेनान्तरणाध.स्थाः कला:त्रिंशगुणिताः 300 अस्याङ्गस्य षध्या भागे लब्धा 5 उपरि शून्यस्थापि. तास्तेषां भागे प्राप्ताः पञ्चैव कलाः स्थितास्ता भुक्ताफलमध्ये निक्षिप्ता जाता पञ्चदश 15 एतत् सादांशस्य धुज्या फलं 0 / 15 ए वमन्यत्रापि कार्यम् / अय सौम्य यल्वे इष्टाक्षांशानामुन्नत वलयव्यासप्रमाणानयनम् * पलै विह.ना गगनाष्टरूपाः 180 शेषास्तथाक्षाः पृथगेव धाऱ्याः / शेषाक्षयोर्वासरखण्ड केभ्यो धुच्याफलं वै परिसाधनीयम् // 12 // * अत्रोपपत्तिरस्य ग्रन्थस्य समाप्ती मटुक्तेन प्रतिभावीधर्कन छेद्यकविधिना वोध्या। For Private And Personal Use Only