________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 यन्धराजो - - - तदक्षसंज्ञेन फलेनहोनं यक्तं च शेषांशफलं विधाय / अर्द्ध विधेयं च ततः क्रमेण केन्द्रं भवेदव्यासदलं भुजाख्ये॥१३॥ शेषे तथाक्षे च यथेप्सितांशाः शोध्यास्ततः पूर्ववदुक्तरीत्या / कार्याणि केन्द्राणि सविस्तराणि भूजाख्य हत्तात्पुरतः स्फुटानि // 14 // एषां व्याख्या पलशब्देन अक्षांशा उच्यन्ते पलैः स्वस्खलेशानांगैगंगनाष्टरूपा अशीत्यधिकशतांशा 18. हीनाः कर्तव्याः शेषांशाः अक्षांशाश्च पृथक् धार्याः / ततोऽक्षशेषाक्षांशयोपुंज्याखण्ड केभ्यः पूर्ववत् ाज्याफलमानीयाक्षांशगतफलेन अक्षशेषफले विस्थं एकत्र हीनमपरत्र युतं च कृत्वा इयमप्यहोकतं सत् क्रमेण केन्द्रव्यासौ भुजवृत्तस्य भवतः / तदनु अक्षशेषे अक्षे च एकादिषट्पर्यन्तेषु इष्टोन्नतांशेषु अक्षशेषात् अक्षाच्च पूर्वोत्तरीत्या एव तावतामुन्नतांशानां भुजास्थितानां केन्द्रव्यासानयन कार्यम् / अत्रोदाहरणम् / यथा श्रीमद्यीगिनीपुरे याम्याक्षांशाः 28:38 एतेऽक्षांचा अशी त्यधिकशत 180 मध्ये पात्यन्ते शेषांशाः 151 / 21 एभ्यो युज्याफलमा For Private And Personal Use Only