________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मलयेन्दुसूरिकतटीकासहितः। 57 नक्षत्राणि गृहीतानि तत्र मेषे 5 वर्ष 2 मिथुने 5 कर्के " सिंहे 1 कन्यायां 2 तुलायां 2 मृसिके / धनुषि 4 मकर 2 कुम्भे 2 मीने 2 एषां ग्रन्यादिध्रुवकालाः सायनाः मविक्षेपा: स्पष्टार्थी एव यथा मेषे प्रथमनक्षत्रस्य राश्यादिध्रुवकः / / 6 / 43 // 52 उत्तरी विक्षेप:२३. नक्षत्राणां मेषादिराश्यंगाद्याः क्रमेण नक्षत्रध्रुवको मेषादिराशिभ्यो याभ्यसौम्यविभागेन नक्षत्राणामन्तरं विक्षेपः / तथा सर्वेषु ध्रुवकैषु हिपञ्चाशद्विकला जेया: नक्षत्रनामादिन्यासी नच कोष्टकेभ्योऽवधार्यः। एतानि नन्नवाणि दृक्कमशहानि कस्खा गुरूपदेशाधन्तेषु स्थाप्यानि कर्मणां पुरस्तात् व्याख्यास्यते নীল নক্ষমতলাবি বুদ্ধমন্তানি ক্ষিনানি स्थाप्यानीति शेषः / अथ ग्रन्थादिनक्षत्रध्रुवकेभ्योऽभीष्टवर्षे नक्षत्रध्रुवकानयममाह! हिनन्दस्य 1262 रहिताच्छकाब्दाबभोऽश्विशैलै 720 गुणिताखवेभैः 8.. / प्राप्त कलाद्येन युतं स्वभीष्टे वर्षे भवेत्सायननामकन्तत् // 38 // व्याख्या इष्टवर्षस्थशकाग्दे विनन्दसूर्यानूनवित्वा शेषं न. भोऽश्वियैर्गुणयित्वाखखेभैर्भाच्यास्तेभ्यो लधं यकालादिफलं तद्युक्ताः सायना ग्रन्यादिनक्षत्रध्रुवकाः इष्टवर्षस्य नक्षत्रधु For Private And Personal Use Only