________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 यन्त्रराजी वका भवन्ति / अथ अन्यशकवर्षे 1282 नियनः एषु पातितेषु शाके न किञ्चित्तिष्ठति ततः कल्पनया भाकः 13.4 वर्षे नक्षत्रध्रुवकोदाहरणं प्रदर्श्यते / स्थापितशके 13.4 एभ्यो हिनन्दसूर्याः 1282 पात्यन्ते शेषं 12 खाखिशैलै 720 संगुण्य जातं 864. अष्टशत्या 8.. भागे लब्धं कला: 1.148 एताः पूर्वोक्तसायने मेषाधे नक्षत्रध्रुवके / '4 3 / 52 क्षिप्यन्ते जातोऽभीष्टशकवर्षस्य मन्नबध्रुव कोऽयम् 1654340 एवं शेषा अपि ग्रन्यादिनक्षत्रध्रुवका: स्वयमूहाः अथ नक्षत्राणां खस्वध्रुवकेभ्यः खकीयस्वकीयक्रान्ल्यानयनम् / भेषादावुत्तरो गोलस्तुलादौदक्षिणः स्मृतः। क्रान्तौ चिराशियुक् दोचा वाणकोटिज्ययाहत 40 // भाज्यारत्यया ततश्चापे नवतेः शोधिते पुनः / गुणेन भक्ता बाणज्या प्राप्तंभागादिकं ततः // 41 // स्यादन्तरं पराक्रान्तिस्तेन युक्ता तथोनिता। गोले भवाणयोरैको भेदे वाप्तस्ततो गुणः // 42 // इतः पूर्व धनुाि भक्तश्चान्त्यज्यया ततशच लब्धाच्चापं युतं होनं कर्तव्यरेख तत्॥४३॥ गोले भपचिणोरक्ये भेदे स्यादपमः स्फुटः / For Private And Personal Use Only