________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकतटीकासहितः / याम्यसौम्यविभागेन मध्यरेखासमाश्रितः॥४४॥ ___ एषां व्याख्या ग्रन्थादिनक्षत्रध्रुवके मेषादिराविषट्के उत्तरगोलस्तुलादिराशिषट्कस्थे दक्षिणगोलः / ततो नक्षत्रध्रुवकं पट्टके संस्थाम्य तत्र राशिस्थान राशिवयं दत्त्वा पूर्ववजीवा समानोयते सा भुजज्या सत्रिराशिज्या च कथ्यते सा बाणकोटिज्यया हत्वा पान्थन्यया 36.. भाज्या ततः प्राप्तचापमानीय नववियोध्य तच्छेषाटुत्पनेन गुणेन नक्षवायरज्यायां भगायां ततो लब्धं भागादिकमन्तरमुच्यते ततः पूर्वोतग्रन्यादिनक्षत्रध्रुवके तदधःस्थितवाणेन सह एकदिक्खितवादैक्ये भिन्नदिकस्थितत्वात्तयोर्भेदे च प्रामानीतेनान्तरेख परमक्रान्तिभागा: 23 / 35 ऋमिण युक्तहीनाच क्रियन्ते ततस्तेषां जीवामानीय पूर्वानीतचापस्थानीयतया जीवया मा संगुण्यायव्यया 36.. विभज्य यसर्थ सापक्रमज्या ततो विधाचापमानीय प्राग्वहोलेक्ये गोलभेदे च नक्षत्रशरेण युक्त बीनं च कृतं सच्चापमेव मध्यरेखातः सौम्ययाम्य विभागन नपत्रावां स्फुटोऽपमः क्रान्त्वंशानां भवति। प्रचोदाहरणं संवत् 1427 मेषादिस्थितत्वादुत्तरगीले सायनो रोहिणीनवस्य ध्रुवक: 2 // 1 // 33252 शरोऽस्य याम्यः // 1. ध्रुवके च 2 // 1 // 3153 राशिवबच्चेपे जातः // 13 // 52 // प्र. मादावितयादविकल्पमित्यादिना भुञज्यानीयते भुजीऽयं | For Private And Personal Use Only