SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त येन्दुसूरिकतटीकासहितः / 24 कोटिः // 01.01. अस्याः कोटे: क्रमज्या 62'50 अन्तिमज्या 16.. सहिता 3652 / 50 मेषतुलामानेन 18138 गोमूत्रिकया गुणिता जातोराशिः 68578850 138156 / 18.00 अधःस्थास्य पध्या भागे लब्ध 31 एते 850 मध्ये क्षिप्यन्ते जाता 881 / एते 138156 मध्ये क्षिप्यन्ते जाताः 14.133740 एषामपि पध्या मागे लब्धाः 2335 शेषं 37.40 लब्धा उपर्यो 58 / 578 क्षेच्या जाता: 718137140 एतेभ्यो भुजभागानां 88 क्रमज्यया 3588 / 27 भागे लब्ध एकनवत्यंशानां लवाद्यं धुज्या खण्डं 18158 / अथ युज्याफलानामुपयोगमाह / इदं भचक्राईभवांशकानां ाज्याफलं स्पष्टतरं यदुक्तम्। अक्षांशकेभ्यः सुधिया तदई केन्द्र तथा व्यासविधौ विधेयम्॥ 1 // व्याख्या भचक्राईभयानामशी त्यधिकम्पल मिशानां भागामा स्पष्ट तर युज्याफलमुक्त मक्षांशकेभ्यः केन्द्र व्या मोत्पादनाथें / सुधिया तस्य धुजाफल स्थाई करणीयम् एतनागाद्यं छज्याफलं सौम्यध्रुवादे कांशतः प्रत्यंशं याम्यध्वा भिमुखं अगीत्यधिकभागपर्यन्तं ज्ञातव्यम् / एतन्नतवलयोत्यादने दर्शयिष्ये पथ प्रत्वंशरामिषटकस्य ाज्याफन्न कोठका: सन्तरा लिख्य न्ते For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy