________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्र राजी अथ नवत्यधि कांग्रेषु धुज्याखण्डोत्पादनम् / प्रवईमाने नवतेरथांशे कोटिक्रमज्यान्तिमया 3600 तु यक्ता। तुलाजमानेन इता विभक्ता क्रमज्यया वाहुजया लवादि // 6 // व्याख्या नवतरुपरि अशी त्यधिकशतपर्यन्तं 18. या सर्भिवति तदा कोरिक्रमज्यया सहितायाः विज्यायाः तुलाजयोनिन गुणिताया भुजकमज्यया भक्ताया लब्ध फलं लवादि नवत्यधिकांशानां घुयाखराळं भवति / पत्री. सारणम् / यथा राश्यादि केन्द्र 31.. केन्द्राइजानयनं यथा 'पात्रितयादविकल्पमधिक केन्द्रं विशोधयेत् षड्भ्यः / घहधिकमूनं डिनवाधिकं श्याधये चकात् // भस्य व्याख्या राशिधिकस्य केन्द्रमिति संज्ञा सन्म केन्द्र पाश्तियात् पारा शित्रयादविकल्पं तस्मान्न किश्चित्यात्य मित्यर्थः / तत्र केन्द्रमेव भुजः / प्राधिक तत् षडाकोषयेत् षडधिकं षडिरून कायं भवाधिक केन्द्र चक्रात् हादशादियोधयेत् सर्व त्रापि शेषांशको भुजः / पत्र प्राधिक केन्द्रमस्ति इति षड्भ्यः पूर्वोतकेन्द्राङ्गः शोध्यते शेषं भुजः 2'28. प्रत: कोटिरामीयते राशित्रयादस्मिन् भुजे पातिते शेष For Private And Personal Use Only