SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुभूरिकतटीकासहितः / 138 / डाथ नक्षत्रानयनम् / युमध्यरेखाशयावचिन्हान्ती कोऽर्थः कालहत्तं मध्याकरेखातो यष मृगाननं सम्न तावन्तसन्ट्रोया लब्धाः सन्ति तेषु विनिन चत्वारिंशता विभत्री यत्फलमायते तदेव असिन्धादिगतनक्षत्राणि भवन्ति। / प्रय योगानयनम् / काम मकराननायासूाचवन्दायोर्योगसाधित विभिईते चलारिंशशिभक्ती यम, तदेव योगहन्दे विष्कुम्भादयो गतयोगा भवन्ति यदि योगे सते अति भचनाभ्यधिको भवति तदा पयधिनायतनयं 26. योध्यम् / अथ तिष्यादीनां घटिकामयनम् / गतं विग्रह নিজস্থা : বিলিগৰীৰাইৰাৱালনमये तिप्यादिषु लोधु यच्छे षं तत्कमेय तेषां गतमभिधीयरी तषिवभागहाराधियोध्यते भागामितिथ्यादिनांकमान्य' भवति / तात गम्यं वा पया इसे सूर्यचन्दमुल्यस्तरेण भव्यत एतस्मात तिधेर्दिनाद्यं दिनघटीपलामकं सर्वमपि भवति ति तिथिः / अथ मवचम् / एषति गये प्रतीते गते भजे नक्षत्र खुद्धिः षट्या गुणिते पिताडितया चन्दन्या मत सति बचा नक्षत्रस्य दिनादिकं भवति / अम योमः / योगस्य गतगम्ये घश्या इते मर्ययथामति. योगेन रामापहतेन भक्त लब्ध दिनाचं फलमौदायिक अहै। एवमेवाईराषिके तु मित्रेण संस्कृत कार्य गर्ने वियोधयेत् मिसात् गम्य मिथे नियोजयेदित्यादिना संसात For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy