SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकसटीकासहित: / याम्यानि चैतानि कुलीरमध्ये शेषाणि याम्यागुणोदितानि // 23 // अस्त्र व्याख्या इह पूर्वोदित फणीन्द्रयन्त्र भचक्रपत्र सौम्यानि भानि सौम्ययुगुणोदितानि प्रोक्तसौम्यवाहोरात्रान्वितामि कर्कवृत्तात् वाचे पामकरासौम्य यन्त्रबन्लेख्यानि। अथ भचक्रपत्रस्य घटनशिचामाइ। आधारवृत्त परिरक्षणीयं यन्त्र भचक्रार्थमपास्य शेषम् / फणीन्द्रय नलं गदितं मयैतत् जयानि यन्त्राण्यखिलान्यपीथम् // 24 // अस्य व्याख्या भचक्रपत्र शेषपत्रमपास्य छिला राशिनजवस्खितिहेसोराधारहत्त' परिरक्षणीय शेष मष्टम् / एवं फणीन्दयो भचक्रपत्र साधना सम्पूर्णा जाता। अथ किमपि प्रस्तुत सविशेषमुच्यते / केन्द्रव्यामेभ्यो यानि उव्रतवलयानि संपादितानि सन्ति तानि केवलसौम्ये केवल याम्ये मिश्रे च सर्वदा धाम्यभागे एव भवन्ति / तथा केवलयाम्ययन्त्रादपि सौम्ययवादपि मौम्य यन्त्रवध टिकादिकालनियमोऽचोदिष्टभागस्थानेषु सवंदा सौग्य दिम्निभागे तुल्यमेवायाति / परं यन्त्रविधिलशामिधनिरक्षस्थानादुत्तर ध्रुवाभिमुखं खखकेन्द्रव्यामेभ्यः साधितसौम्योचतवलयैः सौम्यनक्षत्रसहितैः सौम्यनक्षत्रसा For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy