________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बबरामी - प्रस्य व्याख्या प्रवाशय पूर्ववहिक्साधनं सत्वा याम्य दिग्भागै कहत्तादुपरि मकारहत्तपर्यन्तं सौम्य वीमतमगडलानि प्रसाध्य कादधो याम्य इव मिशितान्युनतमहडसानि कायोणि। एवं फणीन्द्रयन्ते पाणपत्रसाधना सम्पूर्ण / भय कपीन्द्रयन्छ भमण्डसमाधनम् / माग्वदपस्य च पञ्चवृत्त मेषादिषटकं विनिवेश्य सौम्य। याये ऽथ भागे विनिवेशनीयं प्राकपश्चिमान्ने तु तुलादिषट्कम् // 22 // अस्य व्याख्या पस्य फणीन्ट्रयब्याख्यमिश्रयन्त्रस्य भपत्रे प्राग्वदचांगपत्रवत् सपञ्चत्त रचितपश्चात्तके सौम्ययनवत् मध्यात् याम्यरेखोपरि प्य केन्द्रोशः 814 सौम्यदि. म्भाने प्रापचिमरेखालन व्याम विरचय्य तप मेषादिराणिषटकं निवेश्य च ततो वाम्ययम्बवन्मध्यात् सौम्यरेखोपरि लधु केन्द्रायः 834 याम्यदिगभारी पत्रिमपूर्वरेखा लाग्न व्यासह विषय्य तुतादिषटकं निवेशनीयम् / प्रथास्मिन्यन्त्र भम इलाशैनपत्रम्यानमार। सौम्यानि भानौह कुलौरवार्थ लेख्यानि सौम्ययुगुणोदितानि / - msunwar - For Private And Personal Use Only