SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 यन्त्रराजो अथ प्रत्यंशराविषट्कं स्वस्वाहोरात्रप्रमाणोत्पादनम् / * भुजांशकानां विपरीतमौर्वी मेषप्रमाणेन हता हृता च। भुजज्यया तक्त्रमया ततो यलब्ध फलं तच्छ कलं दिनस्य // 8 // * अत्रीपपत्तिः / आचार्येण दक्षिणध्रुवं दृष्टिचिन्हें प्रकलप्य तस्माहोलोपरिगतस्य कस्यापि वृत्तस्यावलोकनेन विषुववृत्तधरातले यादृगाक्कतिस्तत्साधनार्थं प्रथमं गीलपृष्ठस्थस्य कस्यापि विन्दोरूपं विषुववृत्तधरातले तदृष्टिचिन्हा हिवहत्तकेन्द्राद्यावतान्तरेण दृश्यन्ते तदन्तरं प्रसाध्य युज्याखण्डाख्यं लतं / यथा गोलपृष्ठे कोपि व विन्दुर स्योपरि उवद ध्रुवप्रोतं कर्त्तव्यं उ, उत्तर ध्रुवं, द, दक्षिणध्रुवं के विषुववृत्तकेन्द्र केग विषुववृत्तव्यासाधं प्र वविन्दोः प्रतिविम्बं विषुववृत्त धरातले च नकलप्यं / तदा केदा , त्रि.ज्या 1 व ... तथा केप्र = स्प-उव - कोज्या उव त्रि.ज्या व चि.ज्या उव --उदचाप च्या उव.कोज्या / उव 2 ज्या उव-कोच्या उत्र For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy