________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिक्सटीकासहितः / अथ शानयानयनम् / सवादधश्चत्कलिकादिकां स्यादतीतभोग्यान्तरताडितं तत्। घट्या हृतं भुक्तफलेन युक्तं यन्त्र स्फुटाः क्रान्तिलवा भवन्ति // 7 // अस्य व्याख्या लवानां भुजांशानामधस्ताद्यदि कनादिक फलं भवति तदा तदतीतभीग्यान्सराङ्गताडितं षच्या भक्त भुक्तफले युक्तं च यन्ने स्फुटाः क्रान्तिलवा भवन्ति / अत्रीदाहरणम् / भुजांगाः 1.130 तत: क्रान्तिकलाकोष्ठ केषु दशांशानामधः प्राप्तं फलं कलादि 2382 तदधोऽन्तरं 23 // 4. पनेनान्तरेण पूर्वोक्ता त्रिंशगु मखते जाता: 18.120. प्रधोऽस्य पध्या भागे नाच 2. ते उपरि हिम्यन्ते जाता विकलाः 710 पामा षध्या भागे लब्धं कलाः 11 विकलाः 50 एतद्भुक्ता फले 23812 नियु क्रान्ति कला: सम्पत्राः 25.0 152 एवं मर्वत्र यदि तवानामध: कलादिकं भवति सय प्रकिया। भुजांगा: 20 तेषामधः प्राप्त कलादि 1415 एता एय नवतिभागात्मकस्य राशियस्य परमक्रान्तिकला भवन्ति / आमामेय क्रान्तिकलानां पध्या भागे लब्धा: परमकास्ययाः 23 कला: 35 एवमन्यावापि क्रान्तिसाधनं कार्यम् / For Private And Personal Use Only