________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ......." .. hiva.. मत्तयेन्दुसूरिखसटीकासहितः / 1.0 मध्याहतोऽस्तक्षितिजात्तचैव ते बोधनीयाः सुधियाशिष्टाः // 7 // पमयोर्व्याख्या रव्यंशकं प्राचितिजे निवेश्य मात्र चिन विरचय पवादभीष्ट कानघटिकोपरियं तदेव भगास्य' छत्वा गण केन बिलोकनीय तस्मिन् तहत रयंभः स्थिती भवति ताबदामाचः पूर्णत: सूर्शवतांगास्तावतीषु वaী মন্দীনি মি: / মা বাশখিনিজামী पूर्वेतिरीत्या सुधिया विदुधा पशिष्टाविष्टचठीषु भवशिसास्त उबांगा बोधनीयाः / अब रानी नचविचोचताशेभ्यो राषिगतशेषपटिकानयनम् / विडोवतांशोपगतेष्टभास्ये रयंशस्तन्द्रास्थिते।.. चिन्हयान्तर्मतशेषनाडी पक्षादि पूर्वापरराषिभागे // 8 // प्रस्थ व्याख्या रायो भुजाग्रेस इष्टनक्षत्र वि माथा: प्रतीचा वा में उबताधाः प्राप्यते सेकूवतवलखितेषु विदोबांधे मिहनजनहत मुखे सति सूवशिस्तबजये ऐन्द्र कुजस्थे च पूर्वापरराधिभागे प्रमाअकरमुखपिहयान्तर्गतं शेष नाडीपलादि स्पुटं स्यात् / For Private And Personal Use Only