SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहितः। अथ नक्षत्राणां सौम्पयाम्यक्रातिमानम् / मध्याहरेखोपरिभस्य व कुलोरमेषान्तरगं यदि स्यात्। सौम्या तदा कान्तिरिदं च मेघमुगान्तरस्थं यदि दक्षिणा स्यात् // 39 // अस्य व्याख्या यन्त्रस्य मध्याभरखापरि भवन नक्षत्रचन धृत्वा विलोकनीयं यदि तत्वमेधानसरस्थं तदा तस्य नक्षत्रस्य उत्तरा क्रान्तिः / इदमेव नक्षत्रमुखं यदि मेषमकरा. स्तरस्थं तदा तस्य नचास्य दक्षिणा क्रान्तिः स्थादिति / / अथ यन्वस्थिताक्षांभ्या प्रवाशांशाना लग्नानयनम् / यवस्थिताक्षांशगणादौष्टाक्षांशैबिलम्नस्य विधि प्रवीमि / लग्नच तचोबतभागकेभ्यः प्राग्वत्ततः क्रान्तिरियं च गुण्या // 40 // अक्षांशयोरन्तरकेन भक्ता परापमेनाप्तमिता लवादि। मुगाननात्यापरतः प्रदेयं सौम्याप यन्वभवाक्षभागात् // 41 // न्यूनाधिक भीष्टयलांशके त For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy