SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 यन्त्रराजी AMAA तेषाधु गचितषु 251 प्रमितामामुपरि मकरमुख समानीते प्राजेऽभीष्टवर्षस्य सायनं धनुर्वग्नमुपरिष्ट 8 / 10555 तदागामि वर्षसम्म जयं एवं सर्वाण्यपि समानतव्यानि। अथ देशान्तरसंस्कारेण स्फुट लग्नानयनमाइ / मध्यस्थरेखात करणं धनं स्यात्पलादि पूर्वापरदिग्विभागे। ततः स्थिते प्राकक्षितिजे भभागे कुर्वोत चिन्हें मकरामनामे // 37 // पश्चात्पुरश्चास्य शणे धने / तदंशमानेन धृते मृगास्य / प्रग्भूअभागिष्टपुरे विस्लमं तदा हि देशान्तरसंस्कृतं स्यात् // 38 // अनयोख्यिा सिद्धान्त करणोतविधिना पट्रन्यादीनां ग्रहाण देशान्तरं पलायात्मक लकं तातो मेरुपर्यन्त. मध्यरेखातोऽभीष्टस्थप्रागपरवशेन ऋणं धनं भवति / अत्र रवेर्यशान्सरं पलाद्यात्मकमागत लग्नस्यापि तदेव नेयं प्राकने भभागे लग्नाचे शिले सति मकरमुख चिन्हनीयं ततो यदि देशान्तरं ऋणगतं भवति तदा रविदेशातरमानेन पश्चाचिन्हं कार्य धमर्ग चेत्पुरस्ताञ्चिन्ह कार्य एवमुभयोर्मध्ये एकत्र मृगानने धते सति प्राजे देशान्तरसंस्कृतमिरपुरस्य विनम्न भवति / For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy