SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहित / पस्थ वाण्या पूर्वेऽहनि पूर्वा प्राककुभः पूर्वस्याः दिशः भुजाप्रमष्टा श्वाचा नवतिपर्यन्ता रवेश्चतभागाः स्युःभवेयुः / त एव मध्यं दिनतो मध्याजादूर्ध्वमपरोषांशाः स्युः तया गपकन दक्षिणनेत्र निमीत्सवामनेत्रीपरिस्न योग दृष्टस्य स्पृष्टग्रहस्य विश्वस्य वा देधे अजायस्पृष्टा अंशाः पूर्वापरदिग्गतत्वेन पूर्वोन्नताशा: अपरीश्वताशा ज्ञेयाः / अथ विमकवश्विपूर्वापराचतांशेभ्यो दिनगतशेषघटिका. द्यानयर हरमानयनं चाह / रव्यंशकं प्रागपरे च भूजे धृत्वोन्नतांशोपरिगे कृतेऽस्मिन् / विस्थानसंलग्नमृगास्यमध्ये कालांशकः पङतिर पलप्रमाणः / / पडिवि भक्त दिवमस्य यासं शेषं च घयादि परिस्फट स्यात् / तथोन्नतांशस्पृशि भास्करांशे प्राग्भूजगः सायनलम्नभागः // 4 // अनोख्या इदिने सायनमेषादिराशिस्थितसूर्याशं / पूर्वाडे प्राकुज परास्तभूज च धृत्वाऽस्मिन्नेव सूर्यांश माहिडपूर्वापरोचनांगोपरिगे शते मत्ति कमात् हि:स्था For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy