SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 यन्वराजो फलं .5818. एतद्रोहिणीनचत्रस्य मिनराशिस्खलामकोदयमिथुनप्रमाणन 322 गुपितं जातं 32 // 12020 एसत्खखाम्निभि 3. विभज्य लय फलं / / 4 एतदेव हकर्मफसंपाम्बरायनयोंदे रोहिशीनववे धनववशात् देयं जातं शहरोहिणी नक्षत्र 21223816 अब प्रागानीतहधर्मशुद्धस्य चान्तरं कला विकला 52 स्वल्यान्तरत्वाब दोषः / अथ नवाण संस्थापनवशेन सौम्ययाम्यवाहोराचानयनम्। खाहोरापानये सौम्थे यन्त्र होनाधिका क्रमात् / सौम्ययाम्यापमांशैः स्यात्रवतियत्ययः परे // 545 तयोईयोरङ्कयोर्या दुखण्डच्या समागता। यन्त्र इथेऽपि नक्षचमुखं स्पष्टतरं भवेत् // 55 // अनयोख्यिा यन्त्र सौम्बयाम्यतया हिधा भवति पत्र सौम्ययन्चे स्वाहारामानये भवतिनक्षत्राणां सौम्ययाम्यकातिभामेहींना युक्ता स्यात्। पर याम्ययन्त्र तु व्यस्थयः कोऽर्थः सैव नवति * तैः सौम्ययाम्यक्रान्त्यशैयुना होना च स्यात् / सयाईयोरप्ययानवतियुनाथेषयाधुज्याखण्ड केभ्यः भागतं ज्याफलं नववाशां सौम्ययाम्यवाहोरात्र स्पष्टतरं मुखं भवेत् / सौम्यस्त्राडोरापस्योदाहरणं यथा रोहिण्या: उसरा क्रान्ति: 15 // 22 / 6 एषा सौम्यक्रान्तितया नवतः मोध्यते शेषा 74 / 37154 एभ्यः प्राग्वाल्पाखण्ड केभ्य: प्रा WW.TEM - -. For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy