SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकतटीकामतिः / नीतं शुज्याफलं 14158 एसदेव रोहिणीनक्षत्रस्य सौम्य स्वाहोरात्रम् / अश्च याम्यवाहोरात्रानयनै उदाहरणम् / रोहिण्याः सौम्या क्रान्तिः 15 / 22 / 6 एषा सौम्यत्वान्नक्र्योज्यते नातं 105 / 22 / 6 अस्य युज्याखण्ड केभ्यः प्राग्बद्ध युज्याफलं 25 // 47 एतट्रोहिण्या याम्यम्वा होरात्रम्। . अथानीतांशस्थापनार्थ स्वाहोरात्रविचारपूर्व नक्षत्रस्वरूपं किमिदुच्यते। अथ व्यायो ग्रहाः सननवाः स्पष्टा: पूर्वचितिजे उदयं प्रयान्ति ततो यावता कालेन पश्चिमक्षितिजे अस्त प्रयान्ति म कालस्तेषां दिनमाह त एवास्तक्षितिलाधावता काले न पूर्व क्षितिज प्रयान्ति स कालस्तेषां रात्रिः एत एव शुन्याखण्ड केभ्यः स्वाहोरानाण्युत्पाद्यन्ते। अध कतिचिवज्ञत्राणि सोम्ययन्त्र कतिचिद्याम्ये पतिचिम्मिथे भवन्सि सेषां लक्षणमुच्यते तत्र यस्य नक्षत्रस्य सौम्यवाहोरात्रं चिंशदंशमध्य गं याम्यं च त्रिंशदंशोभंग सबक्षचं सौम्ये यन्च एवोपयुज्यते यस्य तु याम्यं स्वाहोरात्रं विशदंशमध्यगं सौम्यं तु त्रिंशदूर्ध्वगं सबननं याम्ययन्त्र एबीपयुज्यते यस्य स्वाहोरात्र इयमपि विगमध्यगं तमक्ष मिश्रवन्ने स्प्राप्यते यथाभिजिवाचनस्य सौग्यखाहोरात्र।२७ याम्यं 60148 एतनक्षत्र सर्वदा सौम्ययन्चे स्थाप्यते एवं अगस्त्यस्य सौम्य स्वाहोरात्र 56 / 12 याम्य For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy