________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिजातीकासहितः / तदीयपदशालिमा विरचिते सुरवागमे महेन्द्रगुरुग्णोदित रचनकर्म जातं स्फुटम् // 28 // श्रीपेरोजनृपेन्द्रसमसका पृष्टी महेन्द्रप्रभु र्जातः सूरिवरस्तदीयचरणाम्भोजेकणाधुता। सूरिश्रीमलयेन्दुना विरचिते सद्युत्रियन्ताममव्याख्याने रचनाभिधेऽतिविधदोऽध्यायस्तुतीयो गतः / * इति यमराजागी बबरचनाध्यायः समाप्तः / अथ यन्त्रशोधनाध्यायो व्यास्वायते / निष्यन्वयनामुलंब्य रंधे कोलं प्रवेशयेत् / तदा लम्बयेत्सूचं भारेण संयुतम् // 1 // मध्यरेखां स्पृशेत्त यं शुद्ध तदा हि तत्। अन्यथाधिकमस्थाङ्ग पर्षित्वा शोधयेत्ततः। अनयार्थ्याख्या निष्यने यन्त्रमुजव्य तस्विरी टट्रि लोहमयं कील प्रवेशयेत् तदये भारेण संयुतं मूत्राचं लम्बयेत् / सम्बमानं कुर्यादित्यर्थः / लम्बमान सूर्य यन्त्रस्य मध्यरेखामाधन्तं स्मृशेत् तदा तद्यन्वं शक्षमिति समन्ततो भारशी यमित्यर्थः अन्यथा पशह यदि स्वानदास्य यन्त्रस्य वामं दक्षिणं दाधिकमई घर्ष यिखा पुनः शोधयेत् सूत्रस्पर्धनेतिशषः। For Private And Personal Use Only