SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - यन्त्रराजी सन्ताय च प्रागानीक्रासिको टिजया विभञ्च ततः प्राप्न फलेम वाणकोटिज्यां इत्वा अत्यज्यया प्रयं भव्यते सती ल. अस्य कोदपद्धस्तत्वोटिज्यामानीयमुच्चले तदनु शरज्यामानीयोलमलान इत्त्वा च मामानी सधनुःकोटिज्यया इथं हियने ततो लब्धाश्चापं साध्यते तदेव हकर्मफल एप टिक्वानक्षबायनवाणयोरैक्थे र भिनदिकलेन तयोर्भदे धर्म भवति तत्फलमिष्टवर्षस्थ तस्मिन् अथादिनचत्रभुवके यथोचितं हि धनं च ते तच्च कर्मशवं भवति। अत्रोदाहरणम् / यथा मकरादित्वादुत्तरायणे सायनो रोहिणीध्रुवक: श।३३।५३ शरोऽस्थ याम्यः 5 / 1 . रोहिणीध्रुवकात् राशिश्ययुतात्यावदानोता भुजज्या 1014 इयं परमकान्ते 23135 मा 14.15 गुमिता जाता 1468804 / 32 अस्या: पूर्वानीतरीहिगीस्फुटापक्रम 15:2216 कोटि 7415754 ज्यया 3471 भागे सब फलं 711 / 14 भने रोहिणीशरः 51. कोटि 845. ज्या३५८५।२५ गुणिता जाता 255..575* अस्याः अन्त्यज्यया 36.. भागे लब्ध 7.8 / 21 अमाप्रारबागायं धनुः 1112153 कोटि; 78 / 3817 प्रतः प्राग्वज्या 352127 इयं धनु:कोठिया भागा पृथक् स्थास्यम् / अध शर // 1. ज्या 324 / 1. इयं पूर्व फलेन 722124 गुख्य से जाता 23.5 // अस्था: प्रामानीतधनु कोटिज्यया 3539 / 28. भारी लन For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy