________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयलयेन्दुसूरिकतटीकासहितः / अस्य व्याख्या भुजज्धाकोटिज्यानयने भुजकोटिभागानामधस्ताद्यदि कलादिकं भवति तदा तदतीतभाग्यान्तरखण्डकेन गुणितं च षष्टया हृतं लकं फले क्षिप्तं प्रत्ये कं क्रमातमे च भुजमौर्वी कोटिमौर्वी च स्यात् / अत्रोदाहरणम् / रवेः परमक्रान्तिभागाः 23 कलाः 35 एषां भुजज्यानयनार्थमेत एव भुजांशाः कल्पिता राशित्रयस्य भुज इति संमा तत्रैको राशिः त्रिंशदंशाः एतेषां भुजज्यानयनं यथा क्रमज्याकोष्ठकेषु त्रयोविंशत्यंशानामधस्ताप्राप्तं फलं कलाः 14.6 विकलाः 38 तदधोऽन्तरं 57 / 26 अनेनान्तरण भुजभागानामधःस्थिताः कलाः 35 गुणिता जाता 1985126. - अधःसाथस्य पष्टया भागे लब्धं उपरिचितं जाता विकला 2016 एषां षष्ट्या भागे लब्धाः कलाः 33 विकला: 36 पूर्वोक्त 1406 / 38 एवंरूपे योजिताः परमक्रान्तिभागानां क्रमेण भुजन्या कलादिका 1440 / 15 अथ क्रमेण कोटिच्यानयनम् / यथा रवे; परमकान्त्यमा एव भुखभागाः 23 कला: 35 एते नवते: शोध्यन्ते शेषांथा: 66 / कलाः 15 एते कोटिभागा जाताः ततः क्रमज्याकोष्ठकेषु षट्पष्टिभागानामधः प्राप्तं फलं कलाः 3288 विकला:४६ तदधोऽन्तरं 25 / 3 अनेनान्तरेण कोटिभागानामधःस्थिताः कलाः 25 गुणिल जाता: 625 / 15 अधोऽहस्य षष्ट्या भागे लब्धमेकं तस्मिन्बुपरि विप्ले जाता विकलाः 626 एषां षष्ट्या भागे लब्धाः कलाः 1. विकलाः 26 एतदुपरितनाङ्गे 3288 / 46 क्रमेण क्षिप्ते जाता परमक्रान्तिकोटिभागानां कलादिका जीवा 3261 अथ पूर्वोक्त एव भुजभागा: 23135 तत: उक्तमज्या For Private And Personal Use Only