________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्रराजो कोष्ठकेषु त्रयोविंशतिभागानामधः प्राप्तं फलं कलाः 286 विकलाः 11 तदधःस्थमन्तरं 253 अनेनाझेन भुजभागानामधःस्थकला 35 हन्यन्ते जाता:८७५ अधोऽङ्गस्य 105 षष्ट्या भागे लब्धमेकं 1 उपरि क्षिप्ते जाता विकला: 876 एतेषां षष्ट्या भागे लब्धाः कलाः 14 विकलाः 36 एताः पूर्वोक्तकोष्ठका 286 / 11 मध्ये योजनीयाः परमकान्तरतामज्या 300147 कलादिका। अथोतामेण कोटिज्यानयनम्। पूर्वोक्ता गव कोटिभागाः 66 / 25 तत उक्तमज्याकोष्ठकेषु षट्षष्टिभागानामधस्तत्प्राप्तं फलं कलाः 2135 विकलाः 45 तहधोऽन्तरं 57036 अनेन कोटिभागानामधःस्थिता: कला 25 गुणिता जाताः / 14254800 अधःस्थाकस्य षष्टिभागे लब्धा-- विकलाः 15 एतासां पूर्वराशिक्षेपे जाता विकलाः 144. एतासां षष्ट्या भागे लब्धाः कलाः 24 एताः पूर्वोक्तफलाके 213545 न्यस्यन्ते जाता परक्रान्तिकोटिभागानां कलादि. का उक्तमज्या 2158 / 45 एवं सर्वत्र क्रमोक्तमाभ्यां भुजज्याकोटिज्यासाधनम् / अथ भुनन्याकोटिज्यातश्चापसाधनम् / गते फलाके भुजकोटिमौर्योस्तदूर्ध्वगाश्चापलवाः स्थिताकाः। षष्ट्या इतं चान्तरकोष्टभक्तं कमोत्क्रमाभ्यां तदधः कलादि // 6 // | अत्र व्याख्या पूर्व भुजज्याकोटिज्यासाधिता तस्याः प्रत्यंशफ For Private And Personal Use Only