SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतराजी शनानं ध्रुवात् ध्रुवस्थानं तु केन्द्रभूतमिति सूक्ष्मत्वेन दुर्लयं अतस्तरस्थानज्ञानार्थ सदोदित सदोदितताकैककवनया बारक्ष्यवेधनाच केन्द्राभिधमक्षस्थानमानयमिति तात्यधिः / उदाहरणम् / इष्टरयाने ध्रुषमण्डले पार्श्वगे यन्त्रेण सदोदितवेधन प्राप्ता: उन्नतांचा: 31 ततस्तमिनेबाधागते पुनरपि सदोदितक्षवेधनाप्रामा उतांशाः 25 उभधार्योगे 56 प्रकृित 28 अतो जातं योगिनी युरे अक्षांशाः 28 विद्यन्ते एवं सर्वत्र ज्ञेयम् / ___ अथ कर्मसंस्कृतनक्षत्रानवनम् / मध्याहरेखोपरि भास्य भागे न्यस्ते च योंशोऽस्ति भमण्डलस्य / सुसंस्कृतं तच हि राशिभाग स्फुटं भवेत्सायनकं तहछम्॥४४ // भूजदयस्योपरि भास्यदेशे धृते भवेद्यः खलु राशिभागः / तक्षसवन्धवशेन भस्य स्यातां क्रमादभ्युदयास्तलग्ने // 45 // व्याख्या यम्चे मध्याकरवायां भास्यभागे नक्षत्रवक्ता प्रदेश ते सति ममबलस्थ राशिमगन्नस्य योशोऽस्ति तत्र राशिभाग तहमं तनक्षत्र सुसंस्कातं साधन हक्कम शुद्धं भव For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy