SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहितः / 125 जवान नत्र संयोग्य प्र पण्डित. समीक्तिस्थामस्य तु तो वदेत् / अस्थीदारणम् / तोरपादेः भिरभि नक्षत्रवधि हे लम्बाः उबांगाः 16 तदा दैवीन धरणीस्थखपादा चिन्दित फसव्याकोडकेषु दृष्टेषु षट्षष्टिभागानां हादशा. गुनगाहोः सयानुसाया बन्धा 112 / अनेकसिखया चिप्ते जाता छाया 21 यत्र फत्तन्याकोष्ठक भी छाया भवति स कोष्टके यः तदुपरि ये अवतांगा वर्तन्ते ते ग्रामाः ततोऽच अचामालानासुपरि प्राप्ता उतांगाः 62 एषमतभेषु भुनाममारोम्य पूर्वस्वानादयत: पसाहा तथा माम्बत यथा भूयोऽप्युवस्थानच्य गिरी महिध्यते पुन: खपादा चिन्हिते पूर्वापरचिक्योरन्तरं प्राप्तं रस्ताः 6 ए. तस्मिन् कादमिति स्त्रवमुर्मानादत्रययुन चनाताः 75 एतदीरितखामस्ते शितामानमागतं एवं सर्वच करचीयम् / अथ यधप भौमादिपञ्चकरमोदयमा / सौरं तवं प्राक्षितिजे निधाय छिन् मृगापादय कालवृत्ते। कुर्यादभीष्टस्य सुगस्य कालाशकेषु वामं मकराननं // 58 // कृत्वाशयेत्यूर्वकुजे भवेद्यत् तबन्धमयोदयगं महस्य / For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy