SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्वराजो अहोच वक्रे विभजेबखेटान्तरं खगोष्णांशुविभुक्तियुक्त्या // 59 // मार्गखिते तच गभस्तिखटभुक्तयन्तरेबाप्तमिदं च कुर्यात् / सम्बं दिनादिस्त फलं ग्रहस्थ वातः स पस्यादुदयाभिधानः // है.॥ पिभिर्विशेष व्याख्या सोरं सवं ध्यो प्राकक्षितिज उदयरेखायां निधाय नाचते यत्र मुगा बम्न' भवति तत्र चिन्हं कुर्यात् तदनु तस्माश्चिन्दादभीष्टग्रहम् कामांचकेछ वाममप्रदचिप चिन्ह छत्वा मकरामनं स्थापयेत् / एवं बते प्राकुजे यज्ञम्म मांध लगति तबग्न तन ग्राखाचोदरगं पायनं भवनि। सच कालांशवानमिदम्। यत्रगुरुधाशिवाः कालार्ड, तरोत्तरैवभिः 110 11 15 मं 10 एने पदवकालांया प्रेमाः प्रय गतगम्यदिनघटीपलानयनम् / ततो लग्नग्रस्यारन्तरं वक्रावक्रस्थिते मई रविक्षेटभूतिरोगैनान्तरेण वा भव्यते ततो नधोऽभीष्टप्रास्वादये गशमाने दिनादिकाल: स्वात् / सम्नान पर गतकासः स्यात् प्रधिके गम्य इति भावार्थः / इदमने वच्यते / पपी -- .- ... - . ..--...-.-. For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy