SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्धराजो अस्य व्याख्या यन्वे इतवयं भवति तच वहिर्मकरहतंतमाममंशादि चित् 3. तासि द्वितीयं मेषतुल योः तबमाणं अंशाः 1838 वतीयं कर्कस्य तन्त्रमाणभागा:! 12 कलाः 50 इयं चिविद्यापि इत्तमितिर्यन्त्रमध्यान्द्रादूनीया / अत्राबायोऽयं / यन्ने स्वबुद्धया अत्तं विधाय मध्या चतुर्दि त्रिंशदंशपरिकल्पनया पहिास्यं मकरवृत्तं भवति तदनन्ताप्रमाणेन मध्ये वायं साध्वम् / अथ परमापमांशानां क्रमयां कोटिभागानामुक्रमज्यों चोत्याध मेषतुलाकत्सद्दयोत्पादनमा ! परापमांशास्त्रिकराः कलाश्च शराग्नय 23035 स्तवमजा च मौर्षी / शून्याधिशकास्तिथयोऽ 144.115 थ कोटिभागाः घडजानि शरेक्षणानि ६हार५॥५६॥ तञ्ज्याङनन्दाक्षिगुणा विचन्द्राः 3266 / 12 कोयुक्तमज्यामशरेन्दुदताः२१५६४५ // वाणाब्धयः कोटिलबोकमज्या त्रिंशद्गुणापक्रमकोटिमौर्या // 6 // इताच यलब्धमिहांशकादि तस्मात्स्फुटं मेषतुलाप्रमाणम् / For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy