________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Arbaa ronline ___ मलयेन्दुरिक्षतटीकासहितः / भवन्ति यत्र तु अचांगाना कायंशानां वैकदिकात योगे क्रियमादि सति नवराधिक्यं भवति नत्र खशीयधिकश- / तात् 18. पातितेषु शेषं मक्षत्राणां मध्यान्होनतांशा भव- / মি যা ল ব স্বামী স্ত্রীধর্মীয়ম মিল্লামन्ति / अत्रीदाहरणम् / यथा प्रस्तुताया रोहिंग्या: स्फुटा का- : तिरुत्तरा 15 / 22 / 6 दिसण्या याम्याक्षांश: 28 / 28 / 0 प्रल्पवाचान्यगा अक्षांशभ्यः पात्यन्ते शेषाः 13 / 16 / 54 एते या म्याचशेषत्वेन याच्या मतांशा बोध्या: एते नताशा नवतः / पास्यन्ते शेषाः 76 / 4336 एते रोहिण्याः परमोवतांशाः क- : प्यन्ते। एतावन्तोगान् रोहिणी अजोद्दिष्टभुजात् स्वमध्यमाक्र- : मतीति भावः / अनया युक्त्या सर्वेषां ननत्राणां नतीव्रताप्रसाधनं कायम् / अथ प्रतीत्यर्थ मंबत् 1457 चैत्रशक्त 15 दिनादागामि 1484 वर्षे अन्धादिवाचिंशचनाणा कान्तिहधर्म सौम्ययाम्यबाहाराषपरमोखतांशाः स्पष्टीकृत्य न्यासन प्रदृश्यन्ते यथा तहिने भारवीले रिख 771 सावनचन्द्रः 13 पुत् अध मकरादिषयस्य संख्याप्रमाणमा / मृगस्य वृत्तप्रमितिः खरामा- 3. स्तुलाजयोनन्दभुवोष्टरामाः 19 // 38 / कर्कस्य वयः चितिवायवः 12151 / स्यादानवेन्द्रमध्यादियमूहनीया // 58 // - - - mammi . .. . For Private And Personal Use Only