________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकसटीकासहित: / बलमागे कर्कटास्टन सोयन्त्रेण हत्तध्यमुपरितने मादधःस्वं च लघुविधाय प्रायाधाचतम्रो दियो रेखाइयेमायाः। तर पूर्वस्मिान् से पूर्वदक्षिणदिमध्ये केन्द्राभिमुखाः कोइगता भवतिप्रमिता उतांशा सितैरकाद्यः स्वाम्याः / पहितीयहत्तस्य लेखनमाह। वत्ते द्वितीये लिखितोन्नताशा रेखा विस्लेखाः प्रतिभागजाताः / पक्षयेऽपक्रमजा विभागा: शक प्रभा प्रामिादता तथा ज्या // 2 // স্যাঞ্জা গান গুলমললিলিামানুসামাশা मानुसारेण प्रतिभागजाता रेखाविलेख्या: सतो दचिण. पधिमान्तरालेऽपक्रमभागा ख्याः / तथा पश्चिम सोम्यान्तराले वृत्तमध्ये साप्ताङ्ग लछायां लिखिखा तदधस्तादुभवतः परिम सौम्यवान ग्नान् हादशकोष्ठकान करखा पश्चिमोत्त. ररेखाता मध्य यावदेकादिद्वादशाङ्गुलान् विलिख्य तेषामधस्तावत: यविमसौम्यरेखाप्रतिभागजातानुसाझा रेखा विले ख्याः / तत उत्तरपूर्वान्तरालकोष्ठ केषु जीवा विलेख्या। चतु सामाना रेखा केन्द्रसम्मुख एव कार्याः कदाचिद्यन्वं | अनुदयस्यापि छाया लिहिता न भवति सदा छायाटीकाया द्रष्टव्या / एवं यन्चस्य पृष्ठभागसाधना सम्पूर्ण जासस / For Private And Personal Use Only