________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बम्बराजो पथ परमानयनम् / निरक्षभूजेऽव कुर्कभा दवा मगे चिन्ह मिह इयं स्यात् / 'चरं हि तन्मध्यगतं हि सौम्य याम्यं भवेन्मेषतुलादितः स्यात् // 28 // व्याख्या निरभूजे तथा प्राजे प्रभाग स्थापित विःस्थानस्थे मृगास्थे चिन्हहये ते सति तमाध्यगतं काल इसे सलवादि फलं लभ्यते तद्रवो मेवादिषट्कस्थे भोग्य सुसादिषट्कस्थे च यायं परदखं भवति / प्रथेष्टाक्षे परमघरदलामयनम्। . निरश्चभूजात्पुरतोऽथ साथभूजान्तमध्यस्थगतं चराम्। * मार्ग स्पृशेद्यच च कालवृत्ते ते स्युलवाः षड्विहताश्च नायः // 26 // यथायथा साक्षकुछ निरक्षात्पुरो व्रजेत्तत्र चराईद्धिः। एवं कुर्ज याम्यदिशागतं स्यामृगादितस्तच परं चराचम् // 3 // * भूखं स्मृति पाठान्तरम् / For Private And Personal Use Only