SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ -- - यम्बराजी षोढा भवति षणामपि तद्यन्त्राणामुन्नतवन्त यानां भचक्रस्थापनार्थं निरन्ने लगास्थाने हादमानामपि मेषादीनां लग्नानां प्रमाणं दशभिर्भता प्रत्येकं तेषामंशादिकमानीय विंशहिभक्ता तस्मादपि प्रत्ययभागादिकं फलमुत्पाद्य च एकैकलम्नस्य शिदंग पर्यन्तं तत्सर्वेष्वपि यन्त्रेषु भमण्डले गणकेन यथाचितं स्थाप्यम् / अत्रोदाहरणम् / लडायां मेघप्रमाणं 278 वषस्य 26 मिथुनस्य 323 एतेऽप्युलामेगा कर्कसिंहकन्यानां भवेयुः / तथा एत बडपि उनमालादीनां म्युः / दशभिः पलरको भागो जायते / अथ दशाशकोत्यत्तिः / खगोले कालचक्रभचक्रयोः परिधिहयमस्ति तत्र यः कालचक्रपरिधिः स त्रि'यनिशपरिमितैस्समांशैर्भता पञ्चपञ्चघटीतुल्यैकं नग्न स्यात् / एषमहोरात्रस्य षष्टिघटीभि 6. द्वादशस ग्नात्मको भगणः सम्पूर्ण: स्यात् / तत्राहोरात्रस्य षष्टिघटीनां पलानि 3600 भगणांर्भक्तानि दश लब्धाः अतो लसोदयानां दशभिर्भागदानात् प्रत्ये कमंशाः प्राप्ताः एवं खदेशादयानामध्यंशाः माध्या: अन्यच्च कालचके परिधिचक्रांशानां प्रलोकं लोदयांचर्विभजना क्रियसे / प्रधाग्यही रात्रेए भचक्रे परिधिन्यूनाधिकं पञ्चघटीभिर्मेपलग्न त्रिदशात्मकं स्यात् / यथा निरचे मेषलग्नांशादि 2748 परिभितिर्जायते अनया युक्त्या कालचक्रभचकयोः परिधी समविषमभागेभंगणं पूरयतः / अथ मेधादिलम्नत्रयाणां For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy