________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहितः। प्रय दिनगतरात्रिमतवटीभ्यो लग्नानयनम् / प्रागस्तभूजोपगतेऽर्षभागेऽङ्किते मृगास्ये गतनाडिकास / स्थिते च तस्मिन युनिशोः क्रमात् स्यात्याग्भूजगः सायनलमभागः // 11 // दिवसे सूर्याशे प्राञ्चितिजोपगते मृगास्ये चिन्हित ततो गतमाडिका तस्मिन्मगास्ये स्थिते सति प्राकक्षितिजस्थितः सायनलग्नभागः स्यात् / एवं रात्रावस्तक्षितिजे स्थिते सूर्योध मुमास्थं चिन्हयित्वा ततो रात्रिगतघटीषु मृगास्य पारीपित प्राक्षितिजगतः सायमा लग्नभागी भवति / भध हादशभावसाधने भावचतुष्टयसाधनमाह / पूर्वास्तभूजोत्तरदक्षिणासु . प्राक्साततुर्याम्बरस्तग्नभागाः। समे भवेत्केन्द्रचतुष्कमिष्टे यत्र स्थिताः स्युर्वलिनो ग्रहेन्द्राः // 12 // अस्य व्याख्या द्रष्टे तात्कालिके लग्ने पूर्वभूजास्तभूजोत्तरजियासु समकाल संभवन्स: प्राक्सप्तर्याम्बरलम्नभागाः प्रथमसप्तमचतुर्थदशमत्तमांसा: कोन्द्रचतुष्क भवेत् / यत्र केन्द्रचतुष्के स्थिता महेन्द्रा बत्तिनः स्युः भवेयुरिति / For Private And Personal Use Only